Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1190 प्रथमं विसर्गे ततो रेफाभावेन दीर्घाभवने ‘आशीः' इति निर्देशासंभव एव / अनित्यश्चायम् / उत्तरेण बाध्यमानत्वात् // 54 // अन्तरङ्गाच्चानवकाशम् // 55 // बहिरङ्गमपीति शेषः / यथा त्वमहमित्यत्र प्रकृतिमात्रादेशत्वेनान्तरङ्गाभ्यामपि त्वमादेशाभ्यां प्रागेव प्रकृतिप्रत्ययादेशत्वाद् बहिरङ्गावपि त्वमहमादेशावनवकाशत्वादेव भवतः / ज्ञापकमस्य 'त्वमहं सिना प्राक् चाक: // 2 // 1 // 12 // इति सूत्रारंभ एव / यद्यन्तरङ्गत्वात्त्वमावेव स्यातां तर्हि 'त्वमहं सिना०' इति व्यर्थमेव निरवकाशत्वात् / अनित्यत्वमस्य नास्ति // 55 // उत्सर्गादपवादः॥५६॥ तेन आपचन्त्यस्मिन्निति आपाकः इत्यत्रौत्सर्गिकस्य पुनानि घः', // 5 / 3 / 130 // इति घस्य प्राप्तौ 'व्यञ्जनाद् घञ्' // 5 / 2 / 132 // इति घव स्यादपवादत्वात् / ज्ञापकमस्य, गोचरसंचरवह०' // 53 / 131 // इति गोचरादीनां निपातनम् / तद्धि एतन्न्यायबलादौत्सर्गिकं घं बाधित्वा घनेव भविष्यतीत्याशंकया कृतम् / अनित्यश्चायम् / उत्तरेण बाध्यमानत्वात् // 56 // ___ अपवादात् कचिदुत्सर्गोऽपि // 17 // यथा मख गतौ मखन्ति स्वर्ग गच्छन्त्यनेनेति मखः इत्यादौ अपवादमपि 'व्यञ्जनाद घञ्' इति घनं बाधित्वा औत्सर्गिकोऽपि नाम्नि' इति घ एव बलवत्त्वाद् भवति / ज्ञापकमस्य मखादीनां सिद्धौ यत्नान्तराकरणमेव / अनित्य त्वमस्य न दृश्यते // 57 // नानिष्टार्था शास्त्रप्रवृत्तिः // 58 // . अयमर्थः-शास्त्रस्य-सूत्रस्य न्यायस्य वा अनिष्टप्रयोगसिद्धयर्थं प्रवृत्तिन क्रियते, शिष्टप्रयोगसिद्धयर्थमेव तत्सद्भावात् / अनिष्टप्रयोगसिद्धिप्रतिबन्धा ोऽयं न्यायः / तत्र सूत्रस्य यथा-नयतेगित्त्वात् फलवत्कर्तृविवक्षयाऽऽत्मनेपदे सिद्धेऽपि 'कर्तृस्थामू प्यात् ' // 3 // 3 // 40 // इति यदारभ्यते तत् कर्तृस्थामू प्यिादेव नयतेरात्मनेपदं यथा स्यात् श्रमं विनयते यमयतीत्यर्थ इत्यादौ न त्वन्यत्र चैत्रस्य मन्युं विनयतीत्यादाविति नियमार्थम् / अयं च नियमः ‘कर्तृस्थामूर्ताप्यादि'त्यत्र अर्थविशेषानुक्तावपि शमयतिक्रियार्थस्यैव नयतेविज्ञेयो नत्वन्यार्थस्येत्येव शिष्टाभिप्रेतम् / ततश्च शमयतिक्रियार्थान्नयतेर्यद्यात्मनेपदं भवति तर्हि कर्तृस्थामूर्ताप्यत्वसद्भाव एव नतु तदभावे फलवत्कर्तृविवक्षयापीति व्यवस्थितम् / तेन शमयतिक्रियातोऽन्यत्रार्थे फलवत्कर्तृविवक्षाऽविवक्षाभ्यामात्मनेपदपरस्मैपदे सिद्धे-अजा ग्रामं नयते नयतीत्यादौ / न्यायस्य यथा-'लोपात्स्वरादेशः' इति हि न्यायः चिकीर्ण्यते इत्यादौ चिकीर्ष इति स्थिते 'क्यः शिति' // 3470 // इति कये परे सनो, 'दीर्थश्वि०॥४॥३॥१०८ // इति दोर्घरूपं स्वरादेश कर्तुं न प्रवर्तते, दीर्घस्य शिष्टानिष्टत्वात् / तेन सनः / अतः' // 4 // 3 // 82 //
Loading... Page Navigation 1 ... 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254