Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1180 प्रथमैव / ज्ञापकमस्य 'रवर्णात् // 2 // 3 // 63 // इत्यत्र एकशब्दस्य नियमार्थत्वम् / तद्धि 'विधिनियमयोः संभवतोविधिरेव ज्यायानिति न्यायात् विध्यर्थे बाधकमुभाव्यैव कर्तुं शक्यते नान्यथा / तद्बाधकं च यथायद्यत्रैकशब्दस्य एकत्वमात्ररूपो विध्यर्थः स्यात्तर्हि 'ह्रस्वोऽपदे वा' // 1 / 2 / 22 // इत्यत्रेव एकवचनेनैव एकत्वं बोधितमित्युक्तार्थत्वेन एतन्न्यायात् तस्य प्रयोगो न युक्त इति नात्र विध्यर्थः संभवतीति / अत एवैकशब्दस्य नियमार्थत्वं विज्ञायते नियमश्चायम्-एकमेव यन्नित्यं पदं तत्रैव नृणामित्यादौ णत्वं स्यान्नतु यद् एकमनेकं च तत्र-नृनाथ इत्यादौ / अस्याप्यनित्यत्वम् / 'शिरोधसः पदे समासैक्ये' // 2 // 34 // इत्यत्र ऐक्यशब्दप्रयोगात् / अस्य नित्यत्वे 'समासे' इत्येकवचनेनाप्यैक्यस्योक्तत्वे पुनरैक्यशब्दाप्रयोग एव युज्येत / अस्माद् ऐक्यशब्दप्रयोगात् 'विचित्रा सूत्राणां कृतिरि'त्यपि न्यायः स्फोर्यते कैश्चित् / वैचित्र्यमेतदेव यदुक्तार्थानामपि प्रयोगः // 29 // निमित्ताभावे नैमित्तिकस्याप्यभावः // 30 // निमित्तस्य निवृत्तौ निमित्तेन चरति नैमित्तिकं तस्येति-निमित्ताजातस्यापि कार्यस्य निवृत्तिरित्यर्थः। यथा बिम्बशब्दाद् वल्लिविशेषनामत्वविवक्षायां स्त्रीत्वे गौरादित्वाट् ड्यां बिम्बाकारस्य च लुकि बिम्बी ततश्च बिम्ब्याः फलं बिम्बमित्यत्र हेमादित्वादनि 'फले' // 62 / 58 // इति तल्लुपि 'यादेर्माणस्य' // 2 / 4 / 95 // इत्यादिना निमित्तरूपङोनिवृत्तौ 'अस्य ङयां लुक् ' // 24 // 86 // इति नैमित्तिकस्याल्लुकोऽपि निवृत्तेः पुनरकारस्य दर्शनम् / ज्ञापकमस्य 'न सन्धि०' // 74|111. // इति सूत्रे लुकोऽल्लुकि कार्ये स्थानिवद्भावनिषेधनम् / तद्धि बिम्बमित्यादिसिद्धयर्थमेव / एतन्न्यायाभावे बिम्बमित्यादावकारस्य ङीसद्भावसमय प्रव लुप्तत्वेनाविद्यमानत्वमेवेत्यल्लुको वारणार्थ तदनावश्यकमेव / लोके कुंभकारविनाशेपि घटस्य दर्शनात् कारणनिवृत्तौ कार्यनिवृत्तेरभावेऽपि व्याकरणे तद्भावख्यापनार्थोऽयं न्यायः। अनित्योऽयम् / मुनीनामित्यादौ 'दीर्घा नाम्यतिसृ०' // 14 // 47 // इति दीर्घ कृते ह्रस्वरूपनिमित्तनाशेऽपि ह्रस्वाजातत्वेन नैमित्तिकस्य नामो नाशादर्शनात् / अनित्यत्वे ज्ञापकं तु 'होदर्हस्वरस्यानु' // 1 // 3 // 31 // इत्यत्र अनुग्रहणम् / तद्धि प्रोणुनावेत्यत्र प्रथममन्तरङ्गत्वाद् ऊर्नु. तोर्नस्य द्वैरूप्ये कृते पश्चात् परोक्षाहेतुकत्वेन बहिरङ्गस्य द्वित्वस्य भवने प्रोणुनावेत्यनिष्टं मा भूदित्येतदर्थ कृतम् / न्यायस्यास्य नित्यत्वे रेफानन्तर्यजस्य नस्य कृतमपि द्वैरूप्यं द्विर्वचनकरणे रेफस्य णुव्यवधानभवनेन न्यायादस्मादेव निवर्त्यतीत्यनिष्टरूपापत्तिभियाऽनुग्रहणं कुतः क्रियेत // 30 // सनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः // 31 // __कोऽर्थः-सन्नियोगशिष्टानां सह कथितानां कार्याणामेकस्य अपाये-अभावे अन्यतरस्याप्यपायः-अपरमपि न भवतीति / लोके युग्मजभ्रात्रादीनामेकस्याभावे
Loading... Page Navigation 1 ... 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254