Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ दत्वविधिन बाधते, ततश्च यत्र संयोगान्तलोपः स्यात्तत्र क्वसः सन्तत्वं व्यभिचरतोति सिति विशेषणस्य सार्थकत्वेन विद्वान् हे विद्वन् इत्यादौ नकारस्य प्राप्नुवतो दविधेरभवनं सिद्धम् / अन्यथा विद्वान् हे विद्वन् इत्यादावपि क्वस्वन्तत्त्वसद्भावादत्रापि दत्वं प्रासंक्ष्यदेव // 41 // बलवन्नित्यमनित्यात् // 42 // यत् यस्मिन् कृते अकृतेऽपि च प्राप्नोति तत् तदपेक्षया नित्यम् यत्तु अकृते प्राप्नोति नतु कृते तदनित्यम् / तयोर्युगपत्प्राप्तौ नित्यं कार्यमनित्याद् बलवदिति प्रथमं प्रवर्तते। यथा अकाटेत्यादौ 'धुइह्रस्वाल्लुगनिटोः // 4370 // इति सिज्लुकः प्रथमं नित्यत्वात् 'सिचि परस्मै समानस्याङिति' // 4 // 3 // 44 // इत्यनेन वृद्धिः स्यात् पश्चाच ह्रस्वाभावान्न सिज्लुक् / ज्ञापकमस्य 'नामिनोऽकलिहलेः' // 4 // 3 // 51 // इत्यत्र कलिहलिवर्जनोपायकरणम्। तद्धि कलिहलिशब्दयो? प्रथमत एव 'त्रन्त्यस्वरादेः' // 74|43 // इत्यनेन इकाररूपस्यान्त्यस्वरस्य लुग भवतु नित्यत्वादेतन्न्यायेन बलवत्त्वात् ; परं पदुलध्वादिशब्दानां तु णावनित्यामप्यन्त्यस्वरस्य वृद्धिं कृत्वैव नित्याप्यन्त्यस्वरादिलक कार्या न त्वन्यथेति व्यवस्थापनार्थ कृतम् / तदेवं पटवादीनां प्रथमतो वृद्धरेव संपादनार्थ यत् कलिहलिवर्जनोपायः सूरिभिः कृतस्तदेवंकरणाभावे नित्यत्वादेतन्न्यायेन वलवत्वादन्त्यस्वरादिलुक एव सर्वत्र प्रथमं भवनमाशंक्य तन्निवारणार्थमेव / यदि त्वेष न्यायो नाभविष्यत्तहिं अन्त्यस्वरादिलुको बलवत्त्वशंकाया अप्यभावान्नानिष्टार्थेति न्यायेन यथाशिष्टप्रयोगं सर्वाण्यपि रूपाण्युपायं विनाऽप्यसाधयिष्यन्त / सत्यप्येवं सूरिभिः पट्वादिषु प्रथमं वृद्धर्व्यवस्थापनार्थ कलिहलिवर्जनोपायो यत्कृतः स एतन्न्यायज्ञापक एवेति / अनित्यश्चायम् / नित्यादन्तरङ्गमित्यायैर्वाध्यमानत्वात् // 42 // अन्तरङ्गं बहिरङ्गात् // 43 // . बलवदिति शेषः / एवमुत्तरत्रापि / यथा त इन्द्रमित्यत्र जस इत्वे कृते 'समानानां तेन० // 1 / 2 / 1 // इति इन्द्रेकारेण सह जस इकारस्य प्राप्तात् पदद्वयापेक्षत्वेन बहिरङ्गाद् दीर्घात्पूर्वम् 'अवर्णस्येवर्णादिना० // शश६ // इत्येत्वमेव स्यात् एकपदाश्रितत्वेन अन्तरङ्गत्वात् / ज्ञापकमस्य 'वृत्त्यन्तोऽसषे' // 1 / 2 / 25 // इति निर्देशः। अत्र हि वृत्त्यन्तशब्दपुरःस्थस्य रोः उत्वे कृते पूर्वेण सह ओत्वं पुरःस्थेन असषे इत्यकारेण सह वत्वं च पाप्तम् , तत्र पदद्वयाश्रितत्वाद् बहिरङ्गं वत्वं बाधित्वा एकपदापेक्षत्वादन्तरङ्गमोत्वं यनिर्दिष्टं तदेतन्न्यायबलादेवेति / अनित्याऽप्यम् / वार्णात्प्राकृतम् , लुबन्तरङ्गेभ्यः, अन्तरङ्गाच्चानवकाशम् , इत्याधैर्बाध्यमानत्वात् // 43 // निरवकाशं सावकाशात् // 44 // ___ अल्पविषयं कार्य बहुविषयात् कार्याद् बलवदिति तद् बाधित्वा स्वयं प्रवतंत इत्यर्थः / यथा वृक्षैः इत्यादौ परमपि 'एबहुस्भोसि' // 1 / 4 / 4 // इति
Loading... Page Navigation 1 ... 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254