Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1197
________________ 1984 त्या दौ 'कुटादेङिद्वदणित् ' // 4 // 3 // 17 // इति जायमानं प्रत्ययस्य ङित्वं गणनिर्दिष्टेनानित्यं सत् व्यचत् व्याजीकरणे-थवि विव्यचिथेत्यत्र न भवति / तेन थवो ङित्वाभावात् धातोर्यस्य 'व्यचोऽनसि॥ 4 / 182 // इति वृन्न / ज्ञापकमत्र रवृन्निषेधार्थ यत्नाकरणमेव / ननिर्दिष्टं तु यथा-क्रुङ् उ आस्ते क्रुङ्वास्ते, किम् उ आवपनं किम्वावपनमित्यत्र 'अञ्वर्गात् स्वरे वोऽसन्' // 2 // 40 // इत्यादिना वत्त्वस्यासत्त्वात् ङस्य. 'हस्वाद्नो द्वे' // 13 // 27 // इति व रूपे भवतः मस्य तु पुरो व्यंजनाभावेन अनुस्वारानुनासिकौ न भवतः किन्त्वस्यैवासद्भावस्य ननिर्दिष्टत्वेनानित्यत्वात् तद् उ अस्य मतं तद्व्वस्य मतमित्यादौ 'ततोऽस्याः // 1 // 3 // 34 // इति वस्य द्वित्वं भवत्यपि / ज्ञापकमत्र 'व्याप्तौ स्सात्' // 72 / 130 // इति हिसकारनिर्देशः। स हि अग्निसादित्यादौ षत्ववारणाय क्रियते / एतन्यायांशाभावे त्वत्र सस्य 'वृत्त्यन्तोऽसषे' // 1 / 1 / 25 // इत्यनेन पदादित्वात् षत्वस्य प्राप्तिरेव नेति किमर्थं तद्वारणाय द्विसकारपाठः क्रियेत / किन्त्वनेन न्यायेन 'असषे' इति ननिर्दिष्टपदत्वविधेरनित्यत्वमाशंक्य सातः पदत्वाभवने सस्य पदादित्वं कदाचिन्न स्यादपीति षत्ववारणाय द्विसकारपाठः क्रियते। अनित्योऽयं संपूर्णा न्यायः। तेन केचिदेव समासान्तादयो यथाप्रयोगदर्शनमनित्या इति क्वचिद्भवन्ति न भवन्ति च / अन्ये तु षडपि स्वस्वविषयं प्राप्य नित्यमेव स्युः // 36 // पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् // 37 // पूर्व स्थितानि बाधकसूत्राणि वक्ष्यमाणबाध्यमध्येऽनन्तरान् विधीन् बाधन्ते न व्यवहितान् / अव्यवहितानामपि बाधकत्वे प्राप्तेतन्निषेधार्थोऽयं न्यायः। यथा 'श्लिषः' // 3 // 56 // इति पूर्व स्थितं सग्विधायकं बाधकं पुषाद्यङमनन्तरस्थं बाधते नतु व्यवहितं भावकर्मञिचमपि / तेन आश्लिक्षत् कन्यां चैत्र इत्यत्राङ् न भवति,. आश्लेषि कन्या चैत्रेणेत्यत्र त्रिच तु स्यादेव। ज्ञापकमस्य सक्-अङ्-ञिच्-सूत्राणामेवमुपन्यासक्रम एव / बाध्योक्तेरनु बाधकोक्तिरिति न्यायात् समर्थपक्षाश्रयणस्यैव न्याय्यत्वाच्च बाध्यादसूत्रादन्वेव बाधकं सक्सूत्रं कर्तव्यम् / तथा सति अनिष्टस्य त्रिच्बाधस्यापि मध्येऽपवादाः पूर्वानिति न्यायेन सिद्धेः। सत्यप्येवं बाधकोक्तेरनु बाध्योक्तिरित्यसमर्थपक्षाश्रयणमेतद् ज्ञापयतीमं न्यायमिति / अनित्यत्वमस्य 'संयोगात्' // 21 // 52 // इतीयादेशस्य शिश्रियुरित्यादौ प्राप्तस्य 'योऽनेकस्वरस्य' // 21 // 56 // इति अनन्तरस्थयत्वस्य यथा बाधकत्वं तथा यवक्रियावित्यादौ 'क्विवृत्तेरसुधियस्तौ // 2 // 1158 // इति व्यवहितसूत्रविहितस्यापि यत्वस्य बाधकत्वात् // 37 // मध्येऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् // 38 // उक्तवक्ष्यमाणमध्ये वर्तमानानि बाधकसूत्राणि प्राविधीन् बाधन्ते नतूत्तरान् / उत्तरेषामपि बाधकत्वे प्राप्तेऽयं न्यायः। यथा 'ब्रह्मभ्रूणवृत्रात् विप' / 5 / 1 / 161 //

Loading...

Page Navigation
1 ... 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254