________________ 1984 त्या दौ 'कुटादेङिद्वदणित् ' // 4 // 3 // 17 // इति जायमानं प्रत्ययस्य ङित्वं गणनिर्दिष्टेनानित्यं सत् व्यचत् व्याजीकरणे-थवि विव्यचिथेत्यत्र न भवति / तेन थवो ङित्वाभावात् धातोर्यस्य 'व्यचोऽनसि॥ 4 / 182 // इति वृन्न / ज्ञापकमत्र रवृन्निषेधार्थ यत्नाकरणमेव / ननिर्दिष्टं तु यथा-क्रुङ् उ आस्ते क्रुङ्वास्ते, किम् उ आवपनं किम्वावपनमित्यत्र 'अञ्वर्गात् स्वरे वोऽसन्' // 2 // 40 // इत्यादिना वत्त्वस्यासत्त्वात् ङस्य. 'हस्वाद्नो द्वे' // 13 // 27 // इति व रूपे भवतः मस्य तु पुरो व्यंजनाभावेन अनुस्वारानुनासिकौ न भवतः किन्त्वस्यैवासद्भावस्य ननिर्दिष्टत्वेनानित्यत्वात् तद् उ अस्य मतं तद्व्वस्य मतमित्यादौ 'ततोऽस्याः // 1 // 3 // 34 // इति वस्य द्वित्वं भवत्यपि / ज्ञापकमत्र 'व्याप्तौ स्सात्' // 72 / 130 // इति हिसकारनिर्देशः। स हि अग्निसादित्यादौ षत्ववारणाय क्रियते / एतन्यायांशाभावे त्वत्र सस्य 'वृत्त्यन्तोऽसषे' // 1 / 1 / 25 // इत्यनेन पदादित्वात् षत्वस्य प्राप्तिरेव नेति किमर्थं तद्वारणाय द्विसकारपाठः क्रियेत / किन्त्वनेन न्यायेन 'असषे' इति ननिर्दिष्टपदत्वविधेरनित्यत्वमाशंक्य सातः पदत्वाभवने सस्य पदादित्वं कदाचिन्न स्यादपीति षत्ववारणाय द्विसकारपाठः क्रियते। अनित्योऽयं संपूर्णा न्यायः। तेन केचिदेव समासान्तादयो यथाप्रयोगदर्शनमनित्या इति क्वचिद्भवन्ति न भवन्ति च / अन्ये तु षडपि स्वस्वविषयं प्राप्य नित्यमेव स्युः // 36 // पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् // 37 // पूर्व स्थितानि बाधकसूत्राणि वक्ष्यमाणबाध्यमध्येऽनन्तरान् विधीन् बाधन्ते न व्यवहितान् / अव्यवहितानामपि बाधकत्वे प्राप्तेतन्निषेधार्थोऽयं न्यायः। यथा 'श्लिषः' // 3 // 56 // इति पूर्व स्थितं सग्विधायकं बाधकं पुषाद्यङमनन्तरस्थं बाधते नतु व्यवहितं भावकर्मञिचमपि / तेन आश्लिक्षत् कन्यां चैत्र इत्यत्राङ् न भवति,. आश्लेषि कन्या चैत्रेणेत्यत्र त्रिच तु स्यादेव। ज्ञापकमस्य सक्-अङ्-ञिच्-सूत्राणामेवमुपन्यासक्रम एव / बाध्योक्तेरनु बाधकोक्तिरिति न्यायात् समर्थपक्षाश्रयणस्यैव न्याय्यत्वाच्च बाध्यादसूत्रादन्वेव बाधकं सक्सूत्रं कर्तव्यम् / तथा सति अनिष्टस्य त्रिच्बाधस्यापि मध्येऽपवादाः पूर्वानिति न्यायेन सिद्धेः। सत्यप्येवं बाधकोक्तेरनु बाध्योक्तिरित्यसमर्थपक्षाश्रयणमेतद् ज्ञापयतीमं न्यायमिति / अनित्यत्वमस्य 'संयोगात्' // 21 // 52 // इतीयादेशस्य शिश्रियुरित्यादौ प्राप्तस्य 'योऽनेकस्वरस्य' // 21 // 56 // इति अनन्तरस्थयत्वस्य यथा बाधकत्वं तथा यवक्रियावित्यादौ 'क्विवृत्तेरसुधियस्तौ // 2 // 1158 // इति व्यवहितसूत्रविहितस्यापि यत्वस्य बाधकत्वात् // 37 // मध्येऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् // 38 // उक्तवक्ष्यमाणमध्ये वर्तमानानि बाधकसूत्राणि प्राविधीन् बाधन्ते नतूत्तरान् / उत्तरेषामपि बाधकत्वे प्राप्तेऽयं न्यायः। यथा 'ब्रह्मभ्रूणवृत्रात् विप' / 5 / 1 / 161 //