SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ स्थादित्यमेदनिर्देशः। यद्यमुषन्धकृतमनेकवर्णत्वं स्यात्तर्हि ईचोऽनेकवर्णवत्वेन 'व्याया ईच्' इति मेदनिर्देशेऽपि ' अनेकवर्णः सर्वत्रे'ति सर्वादेशत्वं सेत्स्यतीति कुतस्तदर्थमभेदनिर्देशे यत्नः / आद्यांशेऽयमनित्यः / तेन पिता कृत्वा गतः इत्यत्र पितृशब्दात् 'ऋदुशनस्पुरु०' // 1 / 4 / 84 // इत्यनेन सेर्डा कृतः, द्वितीयाकृत्य क्षेत्रं गतः इत्यत्र च तीयान्तात् 'तीयशंबबीजात् // 72 // 135 // इति यो डाच् प्रत्ययः कृतः तयोरनुबन्धापेक्षया असरूपत्वेऽपि पिता कृत्वेत्यत्र 'ऊर्याद्यनुकरण' // 3 // 12 // इति गतिसंज्ञाया अभवनेन 'गतिक्वन्यस्तत्पुरुषः' // 31 // 42 // इति समासाभावे ' अनञःक्त्वो यप् // 22154 // इति यवादेशो न, द्वितीयाकृत्येत्यत्र च गतिसंज्ञाया निर्बाधत्वेन समासे जाते यवादेशः सिद्धः। शेषांशयोरनित्यत्वं नालोक्यते // 35 // समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि // 36 // समासान्तः, आगमः, संज्ञानिर्दिष्टं, ज्ञापकनिर्दिष्टं, गणनिर्दिष्टं, ननिर्दिष्टं च कार्यमित्येतानि षड् यथाप्रयोगदर्शनमनित्यानि / अर्थात् व्याकरणसूत्रैर्विहितान्यपि क्वचित्स्युः क्वचिच्च न स्युरपि। सर्व वाक्यं सावधारणमिति न्यायात् समासान्तादीनां नित्यत्वे एव प्राप्त तनिषेधार्थोऽयम् / समासान्तो यथा-बह्वय आपो यस्मिन् तद् बह्वपं सरः इत्यत्र यः समासान्तः 'ऋक्पूःपथ्यपोऽत् // 7 // 376 // इत्यद् भवति स एव अनित्यत्वात् 'बह्वाम्पि, बह्वम्पि' इत्यादौ न भवति ।अनित्यत्वज्ञापकं तु 'ऋक्पूःपथ्यपोऽत्' इति निर्देश एव / नित्यत्वे तु अत्र सूत्र एव समासान्तभवने पथ्यपाददित्येव निर्देशो न्याय्यः। आगमो यथा-पट्टा पटिता इत्यत्र पटेः सेट्त्वेऽपि वेट्त्वम् / जभेस्तिवि जम्भतीत्यत्र 'जभःस्वरे' // 4aa4 / 100 // इति नागमो भवति यः स एव अनित्यत्वाद् जञ्जभीतीत्यत्र न। अत्र च ज्ञापकम् इड्नागमादीनां विकल्पनादियत्नाकरणम् / संज्ञानिर्दिष्टं यथा-चकासामासेत्यादौ 'धातोरनेकस्वरात्' // 3 // 4 // 46 // इति जायमान आम् परोक्षेति संज्ञानिर्दिष्टत्वेनानित्यत्वाद् ‘ददरिद्रौ' इत्यत्र प्राप्तोऽपि न भवति / ज्ञापकमत्र आतो णव औः' // / 2 / 120 // इत्यत्र ओकारेणापि पपावित्यादिसिद्धौ औकारविधानम् / तद्धि ददरिद्रावित्येतदर्थ कृतम् / अन्यथा 'अशित्यस्सन्णकच्णकानटि' // 4 // 377 // इत्यालोपे ददरिद्रो इत्येव स्यात् / यदि दरिद्रातेराम् नित्य एव स्यात्तर्हि दरिद्राञ्चकारेत्येव रूपे आतो णव इत्यत्र औकरणं व्यर्थमेव / सौत्रनिर्देशगणपाटादिज्ञापकनिर्दिष्टं यथा-'दशैकादशादिकश्च' // 64 // 36 // इति सौत्रनिर्देशेन दशैकादशशब्दस्यादन्तत्वसिद्धया दशैकादशान् गृह्णातीत्यस्यैव प्रयोगस्य न्याय्यत्वेऽपि सौत्रनिर्देशरूपज्ञापकस्यानित्यत्वाद्दशैकादश गृह्णातीत्यस्यापि न्याय्यत्वमेव / ज्ञापकमत्र 'पूर्वपद्स्थानाम्न्यगः' इत्यत्राग इति / तद्धि ऋगयनमित्यत्र णत्वनिषेधार्थमुक्तम् / णत्वनिषेधस्तु 'शिक्षादेवाण' // 6 // 3 // 148 // इतिसूत्रोक्ते शिक्षादिगणे ऋगयनमित्यस्य पाठादेव सेत्स्यतीति किमर्थं पुनःणत्ववारणाय 'अग' इत्युच्येत। एतदेव शापयति सौत्रनिर्देशगणपाठादिज्ञापकनिर्दिष्टमनित्यमिति। गणनिर्दिष्टं च यथा-कुटिते.
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy