________________ 1180 प्रथमैव / ज्ञापकमस्य 'रवर्णात् // 2 // 3 // 63 // इत्यत्र एकशब्दस्य नियमार्थत्वम् / तद्धि 'विधिनियमयोः संभवतोविधिरेव ज्यायानिति न्यायात् विध्यर्थे बाधकमुभाव्यैव कर्तुं शक्यते नान्यथा / तद्बाधकं च यथायद्यत्रैकशब्दस्य एकत्वमात्ररूपो विध्यर्थः स्यात्तर्हि 'ह्रस्वोऽपदे वा' // 1 / 2 / 22 // इत्यत्रेव एकवचनेनैव एकत्वं बोधितमित्युक्तार्थत्वेन एतन्न्यायात् तस्य प्रयोगो न युक्त इति नात्र विध्यर्थः संभवतीति / अत एवैकशब्दस्य नियमार्थत्वं विज्ञायते नियमश्चायम्-एकमेव यन्नित्यं पदं तत्रैव नृणामित्यादौ णत्वं स्यान्नतु यद् एकमनेकं च तत्र-नृनाथ इत्यादौ / अस्याप्यनित्यत्वम् / 'शिरोधसः पदे समासैक्ये' // 2 // 34 // इत्यत्र ऐक्यशब्दप्रयोगात् / अस्य नित्यत्वे 'समासे' इत्येकवचनेनाप्यैक्यस्योक्तत्वे पुनरैक्यशब्दाप्रयोग एव युज्येत / अस्माद् ऐक्यशब्दप्रयोगात् 'विचित्रा सूत्राणां कृतिरि'त्यपि न्यायः स्फोर्यते कैश्चित् / वैचित्र्यमेतदेव यदुक्तार्थानामपि प्रयोगः // 29 // निमित्ताभावे नैमित्तिकस्याप्यभावः // 30 // निमित्तस्य निवृत्तौ निमित्तेन चरति नैमित्तिकं तस्येति-निमित्ताजातस्यापि कार्यस्य निवृत्तिरित्यर्थः। यथा बिम्बशब्दाद् वल्लिविशेषनामत्वविवक्षायां स्त्रीत्वे गौरादित्वाट् ड्यां बिम्बाकारस्य च लुकि बिम्बी ततश्च बिम्ब्याः फलं बिम्बमित्यत्र हेमादित्वादनि 'फले' // 62 / 58 // इति तल्लुपि 'यादेर्माणस्य' // 2 / 4 / 95 // इत्यादिना निमित्तरूपङोनिवृत्तौ 'अस्य ङयां लुक् ' // 24 // 86 // इति नैमित्तिकस्याल्लुकोऽपि निवृत्तेः पुनरकारस्य दर्शनम् / ज्ञापकमस्य 'न सन्धि०' // 74|111. // इति सूत्रे लुकोऽल्लुकि कार्ये स्थानिवद्भावनिषेधनम् / तद्धि बिम्बमित्यादिसिद्धयर्थमेव / एतन्न्यायाभावे बिम्बमित्यादावकारस्य ङीसद्भावसमय प्रव लुप्तत्वेनाविद्यमानत्वमेवेत्यल्लुको वारणार्थ तदनावश्यकमेव / लोके कुंभकारविनाशेपि घटस्य दर्शनात् कारणनिवृत्तौ कार्यनिवृत्तेरभावेऽपि व्याकरणे तद्भावख्यापनार्थोऽयं न्यायः। अनित्योऽयम् / मुनीनामित्यादौ 'दीर्घा नाम्यतिसृ०' // 14 // 47 // इति दीर्घ कृते ह्रस्वरूपनिमित्तनाशेऽपि ह्रस्वाजातत्वेन नैमित्तिकस्य नामो नाशादर्शनात् / अनित्यत्वे ज्ञापकं तु 'होदर्हस्वरस्यानु' // 1 // 3 // 31 // इत्यत्र अनुग्रहणम् / तद्धि प्रोणुनावेत्यत्र प्रथममन्तरङ्गत्वाद् ऊर्नु. तोर्नस्य द्वैरूप्ये कृते पश्चात् परोक्षाहेतुकत्वेन बहिरङ्गस्य द्वित्वस्य भवने प्रोणुनावेत्यनिष्टं मा भूदित्येतदर्थ कृतम् / न्यायस्यास्य नित्यत्वे रेफानन्तर्यजस्य नस्य कृतमपि द्वैरूप्यं द्विर्वचनकरणे रेफस्य णुव्यवधानभवनेन न्यायादस्मादेव निवर्त्यतीत्यनिष्टरूपापत्तिभियाऽनुग्रहणं कुतः क्रियेत // 30 // सनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः // 31 // __कोऽर्थः-सन्नियोगशिष्टानां सह कथितानां कार्याणामेकस्य अपाये-अभावे अन्यतरस्याप्यपायः-अपरमपि न भवतीति / लोके युग्मजभ्रात्रादीनामेकस्याभावे