________________
अहम्
॥ श्री-स्तम्भनपार्श्वनाथाय नमः ॥ श्रीमरखरतरगच्छालकार श्रीअकबरसाहि प्रतिबोधक जङ्गमयुगप्रधान भहारक श्रीमजिनचन्द्रसूरीश्वरशिष्यरत्न-महोपाध्याय-श्रीसकलचन्द्रगणिवर-शिष्यवाचक समयसुन्दरगणि
प्रथितोऽयं ग्रन्थः ।
श्री गाथासहस्त्री।
॥ सरस्वत्यै नमः॥ पंडिरूवाइ चउद्दस, खंतीमाई य दसविहो धम्मो । बारस य भावणाओ, सूरिगुणा हुँति छत्नीसं ॥ १ ॥
[इति ३६ सूरिगुणाः ॥] छबय छकायरक्खा १२, पंचेन्द्रिय १७ लोहनिग्गहो १८ खंती १९ । भावविसुद्धी २० पडिले, हणाइ करणे विसुद्धी य २१ ॥ २ ॥ संजमजोए-जुत्त य २२, अकुसलमणवयणकायसु निरोहो २५ । सीयाइ-पीडसहणं २६, मरणं (तु) उवसग्गसहणं च २७ ।। ३ ॥ सत्तावीसगुणेहि, एएहिं जो विभूसिओ साहू । तं पणमिजइ भत्तिब्भरेण हिअएण रे जीव ! ॥४॥
[इति २७ साधुगुणाः ॥] धम्मरयणस्स जुग्गो, अक्खुद्दो १ रूववं २ पगइसोमो ३ । लोगप्पिओ ४ अकूरो ५, भीरुं६ असढो ७ सुदक्खिन्नू ८॥५॥ लज्जालुओ ९ दयालू १०, मज्झत्यो ११ सोमदिदि १२ गुणरागी १३ । सक्कह सुपक्खजुत्तो १४, सुदीहदरिसी १५ विसेसन्नू १६ ॥ ६ ॥ वुड्डाणुगो १७ विणीओ १८, कयन्नूओ १९ परहिअत्थकारी अ २० । तह चेव लद्धलक्खो २१, इगवीसगुणो हवइ सड्ढो ॥७॥
[इति २१वकगुणाः श्रीप्रवचनसारोद्धारे पृ. ५०.] बॉरगुणा अरिहंता १२, सिद्धा अद्वेव २० सूरि छत्तीसं ५६ । पणवीसं उवज्झाया ८१, साहू सगवीस १०८ अट्ठसयं ।। ८ ।।
[इति नवकारवाली १०८ मणिकविचारः ॥]
१-"पडिरुवो तेयस्सी०" इत्यादि १४ । २-"खंतीमहव०" इत्यादि १०।३-“पढममणिश्चमसरणं" इत्यादि १२ । ४-प्राणातिपातादि ६।५-पृथिवीकायादि ६ । ६-शुभभावना। -कापि-"भीरू असढो" इत्येको गुणः । ८-"सत्कथः सुपक्षयुक्तश्च" इति गुणद्वयं पृथक् । ९-न्यायोपात्तवित्तेन सदा संतुष्टः १, अक्षतपञ्चेन्द्रियो नीरोगश्च २, खभावेन स्वच्छहृदयः ३, सामान्यजनवल्लभः राजादिसम्मतो वा ४, परवञ्चनाबुद्धिरहितः ५, धर्म कुर्वन् मातापितृगुरुराजा दिभ्यो निर्भीकः, अथवा संसारात् त्रस्तः ६, अमायी ७, अल्पात्मक्षतौ सत्यामपि बहुतरोपकृतिकरणशीलः, ८ अकार्येभ्यस्त्रपावान् ९, त्रसस्थावरजन्तुरक्षाकृत १०,बहुतरं रागद्वेषवर्जितः ११, दर्शनमात्रादेव सर्वलोकानन्ददायी १२, गुणपक्षपातकारी न तु कुलक्रमागतकदाग्रहप्रस्तः, १३ शोभनधर्मकथाकथकः, सपक्षयुक्तश्च उभयवंशविशुद्धः, विशेषद्वयेनापि एक एव गुणः १४, कार्य कुर्वन् दीर्घविचारी न तु औत्सुक्यभाक् १५, गुणागुणवित् १६, धर्मिष्ठवृद्धलोकमत्युपजीवी १७, मातृपितृगु,दिविनयकृत् १८, अन्यकृतोपकारज्ञः १९, परेषां संसारसागरोत्तारकः २०, सभायां राजादीनां गुर्वादीनां चेष्टाज्ञः २१ द्वितीयश्रावकगुणाः प्रकारांतरेणापि इति ॥१०-अटारगुणा अरिहंता, सिद्धा पंचव सूरि छत्तीसं। बावीसं उवज्झाया, साहू सगवीस अट्रसयं ॥१॥ १८ दोषरहित पंचानन्तकसहित अनन्तज्ञान १ दर्शन २ चारित्र ३ वीर्य ४ सुख ५ रूपं ६ पचानन्तकम् । उपाङ्ग १२ अङ्गदश ।
"Aho Shrut Gyanam"