Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथा सहली ।
पुच्छणा ४ ॥ १८ ॥ पंचमा छंदणा ५ नाम, इच्छाकारो ६ य छट्ठओ । सत्तमो मिच्छंकारी ७ य, तहका ८ य अट्टमो ॥ १९ ॥ अन्भुट्ठाणं ९ नवमं, दसमा उवसंपया १० | एसा दसंगा साहूणं, सामायारी पवेश्या ।। २० ।। विहि- जिणभवणे गमणं, घरपडिमापूयणं २ च सज्झायं ३ | पुप्फवई इत्थीणं, पडिसिद्धं पुबसूरी हि ॥ २१ ॥ आलोअणाइ न पडइ, पुरफवई जं तवं करइ नियमा । पयरणसुत्तं अन्नं, न गुणेइ अ तिन्नि दिवसाई || २२ || मेणुआउ सम गयाई, हयाइ चउरंस अजाइ अहंसा | गोमहिसुखराई, पणंस साणाइ दस मंसा || २३ || ( मोहो कोडाकोडी सत्तरि वीस च नाम गोयाणं । तीसऽयराणि चउन्हं तित्तीसऽयराणि आउस्स | ) एगो य सत्तमीए, पण हरि छट्ठी पंचमी एगो । एगो अ चउत्थीए, कण्हो तइयाइ पुढवीए ॥ २४ ॥ अट्ठ बलदेव सिद्धा, चरिमो पुण. पंचमम्मि कप्पम्मि । उस्सप्पिणीइ सो पुण, सिज्झरसइ कण्हतित्थंमि ॥ २५ ॥ अनियाणकडा रामा, सधेवि केसवा नियाणकडा । उडुंगामी रामा, केसव सत्रे अहोगामी ॥ २६ ॥ उसभस्स तिनि गाऊ, बैत्तीस घणूणि वद्धमाणस्स । सेस जिणाणमसोगो, सरीरओ बारसगुणो य ॥ २७ ॥ बारवरिसेहिं गोयमो, सिद्धो वीराओ बीसहिं सुहम्मो । चउसट्ठीए जंबू, बुच्छिन्ना तत्थ दस ठाणा || २८ || मण १ परमोहि २ पुलाए ३, आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संजमतिअ ८ केवलि ९ सिज्झणाय १० जंबुम्मि बुच्छिन्ना ॥ २९ ॥
[ इति श्रीप्रवचनसारोद्धारे ॥ ] चत्तारि वाराओ, चउदसपुबी करेइ आ (शरीरं ) हारं । संसारम्मि वसंतो, एगभवे दुन्नि वाराओ ॥ ३० ॥ अरिहंत १ चक्कि २ केसव ३, बल ४ संभिन्ने अ ५ चारणे ६ पुत्रा ७ । गणहर ८ पुलाय ९ आहारगं च १० न हु हवइ महिलाणं ॥ ३१ ॥ एगिंदिय १ पंचेंदिय २, उड्डेअ अहे अ तिरियलोए अ । विगलिंदिअ जीवा पुण, तिरिअलोए मुणेअवा ॥ ३२ ॥ मुढवी १ आऊ २ वणरसई ३, बारसकप्पे सु सत्त पुढवीसु । पुढवी जा सिद्धिसिला, तेऊ नरखित्ति तिरिलोए ॥ ३३ ॥ “सिद्धान्ते तु -- एकयोजनो" बारसजोअणपिहुला, सुघोसघंटा य अद्धउच्चत्तं । चत्तारि अ लालाओ, देवा सयपंच वायंति ॥ ३४ ॥ जावजीव १ वरिस २ चउमास ३ पक्खगा ४ निरय १ तिरि २ नरा ३ अमरा ४ | सम्मा १ णु २ सवविरई ३, अहखायचरित ४ घायकरा ॥ ३५ ॥ चक्खुनिरक्खणमेगं १, पुरिमा छव ७ पुत्र काया । अख्खोडा १६ पक्खोडा २५, नव ९ पणवीस इच्छंति || ३६ || बारस बाहि १२ ठाणा, बारस ठाणाई २४ हुंति मज्झमि । पत्तपडिलेहणाए, पणवीसो होइ कर फंसो ॥ ३७ ॥ [ इति यति दिनचर्यायाम् पृ० ४० ॥ ]
१ - वाससयपि सवीसं, सयं च दिणमाउ मणुअहत्थीणं । चउवीस वरिसमाऊ, गोमहिसीणं स एगदिणं ॥ १ ॥ बत्तीसं तुरगाणं, सोलस पसु एलगाण वरिसाई । वारस सम सुणगाणं खरकरहाणं चपणवीसं ॥ २ ॥ १३० व० मनुष्यगजादि । ३२ मास ६ हयादि । १६ मास ३ अजादि । २६ गोमहिषी ऊंद्रास० । १३ श्वानादि । २- उसमे भरहो १, अजिए, सगरो २ मघवं ३ सणकुमारो ४ य । धम्मस्स य संतिस्स य जिणंतरे चक्कवट्टिदुगं ६ ॥ ९ ॥ संती कुंधू य अरो, अरिहंता चेव चक्कवट्टी य । अरमल्लिअंतरे पुण, हवर सुभूमो य कोरव्वो८ ॥ २ मुणिसुञ्चयन मिपि य, हुंति दुवे पउमनाह ९ हरिसेणे १० । नमिनेमिसु जयनामो ११, अरिट्ठ पासंतरे बम्हो ॥ ३ ॥ ३ - २१ धनूंषि अशोकवृक्षः, तदुपरि ११ धनूंषि चैत्यवृक्षोऽस्ति, अतः ३२ धनूंषीत्युक्तम् ॥ ४ - इदानीं तत्पात्रं पात्र केशरिकया पात्रमुखवस्त्रिकया तिस्रो द्वारा वाह्यतः प्रमृज्य संपूर्णाः, ततो हस्ते स्थापयित्वा अभ्यन्तरं तिस्रो चाराः पुनः प्रमृज्य ततः किं करोतु 'पप्फोडे 'ति सकृदेकवारम् अधोमुखं कृत्वा बुभे प्रस्फोटयेत् एवं केचिदाचार्या ब्रुवते । केचित्पुनराचार्या एवं भणन्ति यदुत तिस्रो वाराः प्रस्फोटनीयम् । एतदुक्तं भवतिएकवाराः प्रमृज्य पश्चादधोमुखं प्रस्फोटनीयम् । तच पात्रकं भुव उपरि किंचिद्दूरे प्रस्फोटय रक्षणीयमित्यत आह-चतुर्भि• रकुलैर्भुव उपरि धारयित्वा प्रत्युपेक्षणीयं मा भूत्पतनभङ्गभयम् इति । औघनियुक्तिवृत्तौ ॥ पात्रस्य सप्त प्रत्युपेक्षणाः केषाञ्चिन्मते तिस्र एव ताः ॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72