Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 32
________________ Tera | ११ १० गंध २ १२ रस ५ १७ फास ८ २५ वेए अ ३२८ । पण पण दु पणट्ट तिहा, ३ इर्गतीस अकाय (अकायपणु) २९ संग (असंगपणुं ) ३० ऽरुहा (अजन्मपशुं) ३१ ॥ १७१ ॥ [ व्याकरणवृत्ती १४३ ॥ ] नव दरसणंमि चत्तारि आउए पंच आइमे अंते । सेसे 'दो दो भेआ, खीणऽभिलावेण इगतीसं ॥ १७२ ॥ वेण १ वेआवचे २ इरिअट्ठाए अ ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छ पुण धम्मचिंताए ६ || नत्थि छुहाए सरिसा, वेयणा मुंजेज तप्पसमणट्ठा । छुहिओ वेयावयं, न तर काउं तओ भुंजे ॥ १ ॥ ईरिअं नऽवि सोहिज्जा, पेहाईअं च संजमं काउं । थामो वा परिहयइ, गुणऽणुपेहासुर असत्तो ॥ २ ॥ १७३ ॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । वंपि संजमलद्धट्ठा, धारिति परिहरति अ ॥ १७४ न सो परिग्गहो वुत्तो, नायपुत्त्रेण ताइणा । मुच्छा परिग्गहो वृत्तो, इअ वुत्तं महेसिणा ॥ १७५ ॥ सूपो १ दणे जवण्णं ३, तिन्नि अ मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १०, मूलफला हरिअगं १२ डागो १३ ॥ १७६ ॥ होइ सोलुअ १४ तहा, पाणं १५ पाणीअ १६ पाणगं चैव १७ । अट्ठारसमो सागो १८, निहअओ (निरूवहतो ) लोइओ पिंडो ॥ १७७ ॥ हृत्थसयादागंतुं गंतुं च मुहुत्तगं जहिं चिट्टे । पंथे वा वचतो, नइसंतरणे परिक्रमणं ॥ १७८ ॥ ॥ [ इति आवश्यकनिर्युकौ ॥ ] अनिआणो दारमणो, हरिसवस विसदृकंचुयकरालो । पूएइ गुरुसंघ, साहम्मिअमाइ भत्तीए ॥ १७९ ॥ निअदवमपुत्र जिनिंदभवण जिणबिंबवरपइट्टासु । विअरइ पसत्थपोत्थय, - सुतित्थतित्थयरपूआसु ॥ १८० ॥ [ इति श्री भक्तप्रकीर्णके ॥ ] जिणाऽऽणाए कुर्णताणं, नूणं निवाणकारणं । सुंदरंपि सुबुद्धीए, सवं भवनिबंधणं ॥ १८९ ॥ जह सरणमुवगयाणं, जीवाण निकित्तई सिरे जो उ। एवं आयरिओ वि हु, उस्सुत्तं पन्नवंतो अ ॥ १८२ ॥ उरसुत्तभासगाणं, बोहीनासो अनंतसंसारो । पाणश्चरवि धीरा, उस्सुत्तं नेव भासति ॥ १८३ ॥ पयअक्खपि इकं, जो न रोएर सुत्तनिषिद्धं । सेसं रोयतोऽवि हु, सुत्तत्थं मिच्छदिट्ठीओ ॥ १८४ ॥ उस्सग्गो अववार्य, आयरमाणो विराहओ होइ । अबवाए पुणपत्ते, उस्सग्गनिसेवओ भइओ ॥ १८५ ॥ संथैरणंमि असुद्ध दोहवि गिण्यं तदितयाणऽहिअं । आउरदितेणं, तं चेत्र हिअं असंथरणे ॥ १८६ ॥ तिथंगरा १ जिण २ चउदस ३, दस भिन्ने ४ संविग्ग ५ तह असंविग्गे ६ । सारूविअ ७ वय ८ दंसण ९, पडिमाओ १० भावगामो अ ११ ।। १८७ ।। [ एषा गाथा श्रीबृहत्कल्पे . ॥ ३४९।४७८ ॥ ] १-सातावेदनी, असातावेदनी, चारित्रावरणी, दर्शनावरणी, शुभनामकर्म, अशुभनामकर्म, उच्चैर्गोत्रः नीचैर्गोत्रः एवं भेद ८ सर्वमीलने ३१ । २- पञ्चवस्तुकेऽपि पिण्डनिर्युक्तावपि पृष्ठे १७६ गा. ६६२-६६३-६६४ ॥ ३ - 'तिन्नि' जलचरादिसत्कानि, 'जूसो'त्ति मुद्गतंडुलजी रक्डभाण्डादिरसः, 'भक्त०'त्ति खण्डखाद्यादीनि, 'गुललावणिया गुडपटिका लोकप्रसिद्धा गुडधाना वा, 'मूलफलानि' एकमेव पदम्, हरि० जीरकादि हरितं 'डागो' त्ति वस्तुलादिभर्जिकादिः ॥ ४- ' रसोलू'त्ति महाका । 'पाणं'ति मयं, 'पाणिअ'त्ति जलं, पाणगं'ति द्राक्षापानकादि, 'सागो'ति तत्र सिद्धशाक इति एते १८ भक्ष्यं भोजनमिति ॥ ५- आहारे संस्तृते सति । ६- तीर्थद्वराः १, सामान्यकेवलिनः २, चतुर्दशपूर्वधराः ३, भिन्न दशपूर्वधरः ४ शुद्धचारित्री ५, असंविनचारित्री ६, 'सारू०' वेषधरमात्रलिङ्गी, ७, १२ व्रतधारकः ८, 'दं०' केवलसम्यक्त्वधारी ९, 'प०' जिन बिम्बम् १०, एतद्दशदर्शनं भव्यानां भावप्रामः ज्ञानादिलाभहेतुरार्द्रकुमारवत् । ननु तीर्थङ्करादीनां भावयामत्वं युक्तं परं असंविमादीनां कथं भावग्रामत्वम् ? उच्यते- तेषामपि सत्यप्ररूपणाकारिणां पार्श्वे धमाकर्ण्य सम्यग्दर्शनाभिलाषः स्याविति तेषामपि भावप्रामत्वमुक्तम्, इति बृहत्कल्पयुतौ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72