Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 60
________________ गाथासहस्री। जह कहवि अ असमत्थो, होइ सरीरस्स दिवजोगेणं । तो उत्तरकालंपि हु, पूरिजा असढभावो उ ॥ ६२३ ॥ । इति ज्ञानपञ्चम्यधिकारे। आरुहणे ओरहणे, णिसिअण गोणाइणं च गाउम्हा । भुम्माहारच्छेदे, उवकमेणंच परिणामो॥६३४॥ पडिकमओ गिहिणो नि हु, सगवेला पंचवेल इअरस्स । पूजासु तिसंझासु अ, होइ तिवेला जहन्नेणं ॥ ६३५ । बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महि लियाए, अट्ठावीसं भवे कवला ।। ६३६ ॥ कवलाण य परिमाणं, कुक्कुडअंडगपमाणमेत्तं तु । जो वा अविगिअवयणो, वयणम्मि छुहेज वीसस्थो ।। ६३७ ॥ सुत्तस्थविऊ लक्खण-जुत्तो गच्छस्स मेढिभूओ अ । गणतत्तिविप्पमुक्को, अत्थं वायेइ आयरिओ ॥ ६३८ ॥ सम्मत्तनाणदंसण-जुत्तो सुत्तत्थतदुभयविहिन्नू। आयरिअढाणजोगो, सुत्तं वाए उवज्झाओ ॥ ६३९ ॥ [संबोधप्रकरणे गा० १८६-२५ पत्रे ॥] तवसंजमजोगेसुं, जो जोग्गो तत्थ तं पयट्टेइ । असहुं च निवत्तेई, गणतत्तिल्लो पवित्तीओ॥६४०॥ [संबोधप्रकरणे गा. १९१-२५ पत्रे ] थिरकरणा पुण थेरो, पवित्ति व वारिएसु अत्थेसु । जो जत्थ सीअई जई, संतबलो तं थिरं कुणइ ॥ ६४१॥ [संबोधप्रकरणे गा० १८५-२५ पत्रे पियधम्मो दढधम्मो, संविग्गो उजुओ अ तेअंसी । संगहकुसलो सुत्तत्थविऊ गणाहिवई ॥६४२।। उट्ठावणा पहावण, खेत्तोवहि, मग्गणासु अधिसाई । सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होई ॥६४३॥ [संबोधप्रकरणे गा० १९४-२६ पत्रे ॥] सत्तविआरण पावंअणंतगुणिअंच एक्कभूअस्स । भूअस्स असंखगुणं, पावं इकस्स पाणस्स ॥ ६४४॥ बेंदिअ तेंदिअ चरिंदी तह य चेव पंचिदी। लक्खसहस्स तह सय-गुणं च पावं मुणेयवं ।। ६४५॥ ओरालिअं च दिवं, मणवयकारण करणजोगेणं । अणुमोअणकारावण-करणेणहारसा बंभं ॥६४६॥ दो घयपला महुपलं, दहिअस्सद्धाढयं मिरिअवीसं । दसखंडगुलपलाई, एसॉ रसालू निवइजोगो ।। ६४७॥ अजाण साविआण य, अकालचारित्तदोसभावाओ। ओसरणंमि न गमणं, दिवसतिजामे निसि कहंता॥ ६४८ ।। विटद्धा सुरहिं जलथलय दिवकुसुमनीहारिं । पयरंति समंतेणं, दसद्धवन्नं कुसुमवासं ।। ६४९ ॥ संघाचारघूत्ती आगमगाथेयमिति प्रोक्तमस्ति [९९ पन्ने] । चिइवंदणा तिभेआ, जहनिआ १ मज्झिमा य २ उक्कोसा ३ । इकिक्कावि तिभेआ, जहन्नमझिमिअउक्कोसा ॥ ६५०॥ एगनमुक्कारेणं, चिइवंदणया जहन्नयजहन्ना । बहु नमुकारेहिं अ, नेआ उ जहण्णमज्झिमिआ ॥६५१॥ सच्चिअ सक्कथयंता, जहण्णउक्कोसिआ मुणेअन्वा ३ । नमुकाराइ चिय १-'आल्हणे शकटे गवादिपृष्ठेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या निषीदन्ति तेषां गवादीनां च यः कोऽपि पृष्ठादिगानोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तम्यवच्छेदे तस्य परिणामः उपक्रमः शस्त्रम् , उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः, तच शस्त्रं विधा-स्वकायश १ परकायशस्त्र २ तदुभयशस्त्रं ३ चेति। तत्र खकायशस्त्रं यथा लवणोदकं मधुरोदकस्य, कृष्णभूर्म वा पाण्ड्डभूमस्येति १, परकायशस्त्रम्-अग्निरुदकस्य, उदकं वा अग्नेरिति २, तदुभयशस्त्र-योदकमृत्तिका शुद्धोदकस्येति, एवमादीनि सचित्तवस्तूनां परिणमने कारणानि मन्तव्यानि ।। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72