Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासही ।
व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते ते मर्यदेवशिवशर्म नरा लभन्ते || ८०३ || दीपो ज्ञानमयो यस्य, वर्त्तिर्यस्य तपोमयी । ज्वलते शीलतैलेन, न तमस्तस्य तिष्ठति ॥ ८०४ ॥ बालस्त्री मन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ।। ८०५ ।। मायासीलह माणुसां, किमुसां किमु पत्तिज्ज ण जाइ । नीलकंठ महुर उलवई, सविस भुजंगम खाइ ॥ ८०६ ॥ शिरसा धार्यमाणोऽपि, सोमः सोमेन शम्भुना । तथापि कृशतां धत्ते, कष्टं खलु पराश्रयः || ८०७ || अलिअं जंपेइ जणो, पुत्तो जं होइ तायसारिच्छो | अत्थमिए रविबिंबे, खणमिकं किं तवउसणी ॥। ८०८ ॥ जम्मंतीए सोगो वडूंतीए च वड्डए चिंता | परिणीआए दंडो, जुवइपिया दुखिओ निचं ॥। ८०९ ॥ न विना मधुमासेन अन्तरं पिककाकयोः । वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः ॥ ८१० ॥ यवागूजरणे जाड्यं, मोदकानां तु का कथा । वचनेऽपि दरिद्रत्वं धनाशा तत्र कीदृशी ॥। ८११ ।। वायुना यत्र नीयन्ते, कुञ्जराः षष्टिहायनाः । गावस्तत्र न गण्यन्ते, मशक्रस्य च का कथा ।। ८१२ ।। अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः । लोकः प्रयागवासी, कूपे स्नानं समाचरति ॥ ८१३ ॥ अपसरणमेव युक्तं, मौनं वा तत्र राजहंसस्य । कटु स्टति निकटवर्त्ती, वाचालटिट्टिभो यत्र ॥ ८१४ ॥ रे बालकोकिल करीरमरुस्थलीषु किं दुर्विदग्ध ! मधुरध्वनिमातनोषि । अन्यः स कोऽपि सहकार - तरुप्रदेशो, यस्मिन् जयन्ति तव विभ्रमभाषितानि ॥ ८१५ ॥ अस्मान् विचित्रवपुषश्चिर पृष्ठलग्नान्, कस्माद्विमुञ्चसि विभो ! यदि वा विमुश्चेः । हा हेति केकिवर ! हानिरियं तवैव, भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः ॥ ८१६ ॥ शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां व्रजन्ति सुधियः स्पर्शेन यस्याऽपरे । किं चाऽतः परमस्ति ते स्तुतिपदं यज्जीवितं देहिनां त्वं चेन्नीचपदेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ ८१७ ॥ सत्यं चेत्तपसा च किं ? शुचि मनो यद्यस्ति तीर्थे न किं ?, सद्विद्या यदि किं धनैः ? सुमहिमा यद्यस्ति किं मण्डनैः १ । लोभश्चेदगुणेन किं ? पिशुनता यद्यस्ति किं पातकैः ?, सौजन्यं यदि किं निजै ? रपयशो यद्यस्ति किं मृत्युना ? ।। ८१८ ॥ अभि १ रापः २ स्त्रियो ३ मूर्खों: ४, सर्पो ५ राजकुलानि ६ षट् । नित्यं यत्नेन सेव्यन्ते, सद्यः प्राणहराणि षट् ॥ ८१९ ।। आयुषो १ राजवित्तस्य २, पिशुनस्य ३ धनस्य च ४ । खलस्नेहस्य ५ देहस्य ६, नाऽस्ति कालो विकुर्वतः ॥ ८२० ॥ त्रयः स्थानं न मुञ्चन्ति काकाः १ कापुरुषा २ मृगाः ३ | अपमाने त्रयो यान्ति, सिंहाः १ सत्पुरुषा २ गजाः ३ ।। ८२१ ॥ राजा १ कुलवधू २ विप्रा ३, नियोगि ४ मंत्रिण ५ स्तथा । स्थानभ्रष्टा न शोभन्ते, दन्ताः ६ केशा ७ नखा ८ नराः ९ ।। ८२२ ।। उपाध्याय १ च वैद्यश्च २, प्रतिभू ३ र्भुक्तनायिका ४ । सूतिका ५ दूतिका ६ चैव, सिद्धे कार्ये तृणोपमाः || ८२३ || चित्रकृत् १ काव्यकर्त्ता च २, कुवैद्यः ३ कुनरेश्वरः ४ । चत्वारो नरकं यान्ति, पञ्चमो ग्रामकूटकः ।। ८२४ ॥ आयुः १ कर्म्म च २ वित्तं च ३, विद्या ४ निधनमेव च ५ । पश्चैतानि हि सृज्यन्ते, गर्भस्थस्यैव देहिनः ।। ८२५ ।। षष्टिर्वामनके दोषा, अशीतिर्मधुपिङ्गले । शतं च टुंटमुटेषु, काणे संख्या न विद्यत || ८२६ ॥ हस्ते नरकपालं ते, मदिरामांसभक्षिणि । भानुः पृच्छति मातङ्गि !, किं तोयं दक्षिणे करे ? ॥ ८२७ ॥
[ इति भानुवाक्यम् ॥ ]
चण्डाली प्राह
मित्रद्रोही १ कृतनच २, स्तेयी ३ विश्वासघातकः ४ । कदाचिश्ञ्चलितो मार्गे, तेनेयं क्षिप्यते
छटा ।। ८२८ ॥
४८
"Aho Shrut Gyanam"

Page Navigation
1 ... 67 68 69 70 71 72