Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्त्री ।
त्रितयं त्रिषु ॥ ७८५ ।। पश्चानामपि नो भर्त्ता न सा प्रकृतिः मानवी । मा वृकोदरपादेव एकादशचमूपतिम् ॥ ७८६ ॥
४७
[ इति कृष्णस्य भीमं प्रत्युक्तिः ॥ 1 कृतं प्राज्यं राज्यं जलधिवलये भूमिनिलये, सुखं भुक्तं कैचिद्भुवि नृपतिभिर्जन्म विदितम् । चरं प्राणेन मरणमधुना वीरशयने, शिवा श्वा काको वा स्पृशतु यदि वा पाण्डुतनयः ॥ ७८७ ॥ [ इति दुर्योधनस्य भीमं प्रत्युक्तिः ॥ ] मूर्खस्तपस्वी राजेन्द्रो विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥ ७८८ ॥ [ इति युधिष्ठिरं प्रति भीमोकिः ॥ ] सुखासेव्यं तपो भीम, विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ? ॥७८९ ॥ [ भीमं प्रति युधिष्ठिरोक्तिः ॥ ] श्वानचगता गङ्गा, क्षीरं मद्यघटस्थितम् | [ कु] अपात्रे पतिता विद्या, किं करोति युधिष्ठिर ! ॥७९० ॥ [ युधिष्ठिरं प्रति अर्जुनोक्तिः ॥ ] न विद्यया केवलया, तपसाऽपि च पात्रता । यत्र स्यातामिमे चोभे, तद्धि पात्रं प्रचक्ष्यते ॥ ७९१ ॥ [ युधिष्ठिरादीन् प्रति द्वैपायनोक्तिर्महाभारते ॥ ] दारिद्र्यानलसन्तापः श्रान्तः सन्तोषवारिणा । याचकाशाविघातान्त - दहः केनोपशाम्यतु ॥ ७९२ ॥ यान्तु यान्तु वत प्राणा-अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः ॥ ७९३ ॥ [ माधवाक्यम् ]
बाह्यारिभ्योऽपि तद्युक्त, -मन्तरङ्गारयोऽधिकाः । जीयन्ते शस्त्रतो बाह्या, - अन्तरङ्गाश्च शास्त्रतः || ७९४ ॥ भेरीजर्जर कर्णाश्च वयं प्रासादवासिनः । न चैते पक्षिणो राजन् ! ये यान्ति करताडनात् || ७९५ || दारिद्र्यं नृपतिः स नो निजपतिस्तस्य प्रसादादभूद, भैक्षं भोजनमंशुकं दशदिशः समानि देवालयाः । मद्विद्वेषिणि लब्धसंगतिरिति त्वय्याश्रिते कुप्यता, मद्वृत्त्या विनियोजितास्त्वरयस्तेनाऽत्र नः का गतिः ।। ७९६ ।। समाः षष्टिर्द्विना मनुजकरिणां पचकनिशा (१२० व दिन५ ), हयानां द्वात्रिंशत् ३२, खरकरभयोः पञ्चककृति: २५ । द्विरूपा सैवायुर्वृषमहिषयो १२ द्वादश शुनः, स्मृतं छागादीनां दश च परमं षद्भिरधिकम् ॥ ७९७ ॥ पश्य लक्ष्मण ! पम्पायां, बकः परमधार्मिकः । शनैः शनैः पदं धत्ते, जीवानां वधशङ्कया || ७९८ ।। वैर १ वैश्वानर २ व्याधि-वाद ४ व्यसन ५ लक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्धिताः ॥ ७९९ ॥ शून्यसप्ताङ्कहस्ताश्च, - चन्द्रेन्दुवसुवह्नयः ( ३८११२९७० ) । एतत्साङ्कनिर्दिष्टो - वनभारः प्रकीर्त्तितः ॥ ८०० ॥ चत्वारः पुष्पिता भारा, अष्टौ च फलपुष्पिताः । वल्लयो भारषटुं च वासुदेवप्रकीर्त्तितम् ॥ ८०१ ॥
अष्टादश भाराः पुनरनेन प्रकारेणाऽपि ---
कल्पवृक्ष १ पारिजात २ मन्दार ३ हरिचन्दन ४ सन्तान ५ वट ६ पिप्पल ७ पिंपर ८ उदुंबर ९ निर्बीज १० वीजभोज्य ११ वृक्ष १२ फलभोज्य १३ मूलभोज्य १४ सर्वभोज्य १५-१६ काष्ठभोज्य १७ पत्रभोज्य १८ इति ॥ ८०२ ॥ ये लेखयन्ति जिनशासनपुस्तकानि
" Aho Shrut Gyanam";

Page Navigation
1 ... 66 67 68 69 70 71 72