Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 70
________________ गाथासहस्त्री। कूटसाक्षी १ मृषावादी २, पक्षपाती ३ झघट्टके । कदाचिच्चलितो मार्गे, तेनेयं क्षिप्यते छटा ॥ ८२९ ॥ कण्ठे घोरं गरलमनलज्वालमाला ललाटे, चूडापीडे कुपितफणभृद्भूषणान्यस्थिसंघाः । सख्यं प्रेतैस्तदपि यदसून धारयेदेष शूली, हेतुस्तस्मिन् जयति भगवान् मूर्ध्नि पीयूषभानुः ॥ ८३० ॥ कालिन्ना न गता स्वनामगलितं जाता कलङ्काभिधा, गत्वेन्दु धवलीकृतत्रिभुवनं किं लब्धमुच्चैर्मृगैः । अस्माकं वसतां वने युवतयो वाञ्छन्ति नेत्रोपमां, कस्तूरीहरिणाभिधाऽजनि जने भूमीगतानामपि ॥ ८३१ ॥ युवभिरवलोक्यमानं, स्तनयुगलं तन्वि किं तिरस्कुरुषे । कतिपय दिनव्यपाये, कः पश्येसम्बमानं तत् ॥ ८३२॥ सच्छंदा य सरूवा, सालङ्कारा य सरसउल्लावा। वरकामिणिव गाहा, गाहिज्जती रसं देई ॥ ८३३ ।। सायर ! तुज्झ न दोसो, दोसो अम्हाण पुषकम्माणं । रयणायरंमि भरिए, सालूरो हत्थ मे लग्गो ॥ ८३४ ॥ जाओ कलिंगदेसे, आगमणं विंझदेसमझंमि । मरणं समुद्दतीरे, अजवि किं भविस्सइ तस्स ॥ ८३५ ॥ भिक्षा मे पथिकाय देहि सुभगे! हा! हा! गिरो निष्फलाः, कस्माद् ब्रूहि सखे ! ऽत्र सूतकमभूत्कालः कियान् वर्तते ? । मासः शुद्धिरभून् ? नहि नहि प्रोद्भूतमृत्यु विना, को जातो ? मम दिव्यवित्तहरणे दारिद्र्यनामा सुतः ॥ ८३६ ॥ आग्नेय्या गणभृद्विमानवनिता साध्व्यः स्थिता नैत्रते, ज्योतिर्व्यन्तरभावनेशदयिता वायव्यगास्तत्प्रियाः। ऐशान्यां च विमानवासिनरनार्यः संस्थिता यत्र ता, जैनस्थानमिदं चतुस्त्रिपरिषत्संशोभितं पातु वः ॥ ८३७ ॥ गतं तद्गाम्भीर्य तटमनुगतं जालिकशतैः, सखे! हंसोत्तिष्ठ त्वरितममुतो ग्रामसरसः । न यावत्पकाम्भःकलुषितवपुभूरिविलसद्, बकोटो बाचालश्चरणयुगलं मूर्ध्नि तनुते ॥ ८३८ ॥ दो पंथेहि न गम्मइ, दोमुह सूइई न सीवई कंथा। दोवि कयावि न हुज्जा, इंदिअसुक्खं च मुक्खं च ॥ ८३९॥ ये पुरा वीतरागेण, जिता रागादयो हठात् । मुद्गलीभूय लग्नास्ते, तत्सन्तानस्य पृष्ठतः ॥ ८४०॥ आत्मानदी संयमतोयपूर्णा, सत्यावहा शीलतटादयोमिः । तत्राभिषेकं कुरु पाण्डुपुत्र, न वारिणा शुद्धयति चाऽन्तरात्मा ॥ ८४१ ।। सरोषता १ बन्धुजनेषु वैरं २, दरिद्रता ३ बन्धुजनेष्वसङ्गः ४ । अत्यन्तकोपः ५ कटुका च वाणी ६, नरस्य चिह्न नरकागतस्य ॥ ८४२ ॥ क्षुधालुता १ मानविहीनता च २, भयातिरेकः ३ प्रभविष्णुता च ४। मानापमाने समचित्तता च ५, तिर्यग्गतेरागतचिह्नमेतत् ॥ ८४३ ॥ सन्तुष्टता १ मध्यमवर्तिता च २, स्वल्पश्च कोपो ३ निकषायता च । भोगाभिलाषे समचित्तता च ५, भवन्ति मानुष्यसमागतानाम् ॥ ८४४ ॥ ता खलु पूएअवा, रयणत्तयधारिणो सया मुणिणो । तेसिं दाणं देयं, सुद्धं, सुद्धेण भावेणं ।। ८४५ ॥ तित्थस्स मुणी मूलं, मुणीण मूल हवंति असणाई । जो देइ ताणि तेसिं, तु तेण तित्थुन्नईविहिआ ॥ ८४६ ॥ तिथंतरेसु वि जओ, केवलिरहिएसु अञखित्तेसु । उवयारपरा मुणिणो, जिणधम्मधुरंधरा भणिआ ।। ८४७ ।। १-भवनपतिज्योतिय॑न्तरदेव्य इत्यर्थः । २-इंदिए थावरकाय १ बंभथावरकाय २ सिप्पी थावरकाय ३ समुई थावरकाय ४ आवसी थावरकाय ५ जंगम काय ६ तथा गाथा-इंदी बंभ सिप्पी, सुमई आवसी पंचकायाए । जररत्तसेयहरिया, बहुवत्ता [ना हुँति पंचमीया ॥१॥ तत्र इंद्रियथावरकायर्नु पृथ्वीगोत्र पीतवर्ण पुढवीना जीव एकेद्रिय देवता ११ बंभथावरकायनुं अपगोत्र रक्तवर्ण ब्रह्मदेवता अपकायना जीव । सिप्पिथावरकायर्नु गोत्र तेउकाय वर्ण श्वेत देवता शिल्प तेउकायनो ३। सुमतिथावरकायर्नु गोत्र बाउकाय हरितवर्ण सुमति देवता वायुकायना जीव ४। आवसीथावरकायनुं गोत्र वनस्पतिकाय वर्ण नानाप्रकारनो पातालदेवता वनस्पतिना जीव ५१ तथा जंगम प्रसकाय कहिये। ए छ कायना गोत्र जाणवा । चक्षु इंद्रियनो आकार मसूरनी दाल जेवडो ११ श्रोत्रइंद्रियनो आकार अगत्थियाना फूल जेवडो २१ नासिकानो आकार तिलना फूल सरिखो ३। रसना इंद्रियनो आकार कमलपत्र सरिखो ४। स्पर्श इन्द्रियनो आकार अनेक प्रकारनो छे, इम साधुने आकार मात्र रूप नथी ते माटे पांचे इन्द्रियना विषयविकार दमे ते मुनि वीतराग कहिजे ॥ १॥ ३-तिगरण इति पाठांतरम् । খ০ ও "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 68 69 70 71 72