Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
५०
गाथासहस्री।
होही जो तित्थयरो, अपच्छिमो इह य भारहे खित्ते । मुणिदाणाओ तेण वि, पाविआ दुल्लहा वोही ॥ ८४८ ॥ के वि हु वीरासणिआ, पउमासणिया निसिज्जआसणिआ। गोदोहिअउक्कडिआ, दंडासणिआ मुणी के वि ॥ ८४९ ॥ के वि हु एगपयहिआ, उद्धभुआ केवि के वि रविदंसी । के वि हु उत्ताणसया, केवि ठिआ उद्धचरणेहिं ॥ ८५०॥ इच्चाइआसणेहिं, चउरासीइहिं विहिअउस्सग्गा । आयावणभूमीए, आयावंता समणसीहा ।। ८५१ ॥ एगे चउत्थछट्टटुमदसमदुवालसद्धमासेहिं । खमणेहि खवंति तणुं, सुदुट्ठकम्मट्टगंठिं च ॥ ८५२ ॥ अवरे आयंबिलिआ, संखादत्ती अ विगयवजी अ । अप्पगसित्थाभोई, उज्झियधम्माइआ अन्ने ॥ ८५३ ॥ केवि सुअं वायंता, संसयठाणाइ के वि पुच्छंता । के वि हु परियटुंता, अणुपेहंता पुणो के वि ।। ८५४ ॥ जिअकोहा जिअमाणा, जिअलोहा जिअपरीसहा धीरा । जिअनिहा जिअमाया, जिइंदिया विजिअमोहबला ॥ ८५५॥
[इति सुदर्शनकथायां चित्रावालगच्छीयश्रीदेवेन्द्रसरिकृतगाथैकादशकम्
गा० ९५.९६०,१०९ पत्रे तथा गो०५७-६३, ७६ पत्रे ॥] नाम्ना गाथासहस्रीति, अन्थोऽयं प्रथितो मया । पण्डितानां च ताम्बूलमिवाऽयं मुखमण्डनम् ॥ १ ॥ गाथाः कियत्यः प्रकृताः कियन्तः, श्लोकाश्च काव्यानि कियन्ति सन्ति । नानाविधग्रन्थ विलोकनश्रमा, देकीकृता अत्र मया प्रयत्नात् ॥ २ ॥ व्याख्याचातुर्यवाञ्छा यदि भवति तदा शास्त्रमेतत्समग्रं, कण्ठे कृत्वा विशेषाऽवगमपरमार्थ गृहीत्वा गुरूक्तेः । व्याख्याकाले विचाले प्रवरमवसरं प्राप्य वाच्यं प्रसक्तं, सभ्येभ्यानां पुरस्ताच्चतुरनरचमत्कारकारं च भाचि ॥ ३ ॥ राज्ये श्रीजिनराजस्य, प्रतापाक्रान्तविष्टपे । आचार्यपदवी प्राप्ते, सूरिश्रीजिनसागरे ।॥ ४ ॥ श्रीजिनचन्द्रगणाधिप-शिष्यादिमसकलचन्द्रगणिशिष्यैः । श्रीसमयसुन्दरोपाध्यायैः संदर्भितो ग्रन्थः ।। ५ ।। ऋतु-बसु-रस-शशि (१६८६) वर्षे, विनिर्मितो विजयतां चिर ग्रन्थः । व्याख्यानपुस्तकेषु, व्याख्याने वाच्यमानोऽसौ ॥ ६ ॥ इति श्रीसमयसुन्दरोपाध्यायकृतश्रीगाथासहस्री समाप्तिमगात् ।। दीवे नंदीसरंमी, चउदिसि चउरो अंजणाभा नगिंदा, तेहिं तो वाविमझे दहिमुहागिरिणो सेयवन्ना तहेव । दण्डं दण्हपि तेसिं. रुइररइकरा अंतराले य दो दो. बावन्ना तत्थ तित्थे सुरवरभवणा तेसु वंदे जिणिंदे ॥ १ ॥
॥ इति श्रीनन्दीश्वरद्वीपस्थ चैत्यनमस्कारः ।। यावल्लोकेऽत्र वर्तेते, दिवाकरनिशाकरौ । यावन्महीधरो मेरु-स्तावनन्दतु पुस्तकम् ॥ १ ॥
Patrtaintst.tatut.tuteknirtan ई समाप्तोऽयं ग्रंथः।
- - - --
"Aho Shrut Gyanam"

Page Navigation
1 ... 69 70 71 72