Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 66
________________ गाथासहस्त्री। ४५ दस भवण वेमाणी ॥ ४ ॥ संखेण भवणवासी, विंतरदेवा य पडहसदेणं । उट्ठति ससंभंता, जोइसिया सिंहनादेणं ॥ ५॥ कप्पाहि वावि च लिया, घंटानाएण बोहिया संता । सवड्वसमुदएणं, इंति इह माणुसं खित्तं ॥६॥ पुक्खलवइ-विजए, पुलविदेहमि पुंडरगिरिए । कुंथु अरहंतरंमि य, जाओ सीमंधरो भयवं ॥ १॥ मुणिसुबयजिण नमिजिण अंतररजं च इत्त निक्खंतो । सिरिउदयदेव पेढालअंतरे पावई मुक्खं ॥२॥ (इति सीमन्धरस्य जन्मनो मोक्षस्य च कालः) आदौ मयैवाऽयमदीपि नूनं, तन्नो दहेन्मामवहीलितोऽपि । इति भ्रमादङ्गुलिपर्वणाऽपि, स्पृश्येत नो दीप इवाऽवनीपः ।। ७४५ ॥ कम्मं १ मम्म २ जम्म ३, तिनि वि एयाइ मा भणिज्जासु । मम्माइसु विद्धो पुण, मारिज सयं मरिजा वा ॥ ७४६ ॥ चक्खुजुरं चरिंदिसु, तं चिअ बारस पणिदि तसकाए । जोए वेए सुक्काए भवसन्नीसु आहारे ।। ७४७ ॥ सन्तोऽप्यसन्तोऽपि परस्य दोषा, नोक्ताः श्रुता वा गुणमावहन्ति । वैराणि वक्तुः परिवर्द्धयन्ति, श्रोतुश्च सन्वन्ति परां कुबुद्धिम् ॥ ७४८॥ वाचको १ वञ्चको २ व्याधिः ३, पञ्चत्वं ४ मर्मभाषक: ५ । योगिनामप्यमी पश्न, प्रायेणोद्वेगकारकाः ॥ ७४९ ॥ कएवि अन्नस्सुवयारजाए, कुशंति जे पञ्चुवयारजुम्मं । न तेण तुल्लो विमलोवि चंदो, न चेव भाणू नहि देवराया ॥ ७५० । स्वामिभक्तो १ महोत्साहः २, कृतज्ञो ३ धामिकः ४ शुचि: ५। अकर्कशः ६ कुलीनश्च ७, शास्त्रज्ञा ८ सत्यभाषकः, ९ ॥ ७५१ ॥ विनीतः १० स्थूललक्षश्चा ११ ऽव्यसनी १२ वृद्धसेवकः १३ । अशूद्रः १४ सत्त्वसंपन्नः १५, प्राज्ञः १६ शूरो १७ ऽचिरक्रियः १८ ॥ ७५२ ॥ पूर्व परीक्षितः सर्वोपधासु १९ निजदेशजः २० । राजार्थ-वार्थ-लोकार्थ-कारको २१ निःस्पृहः २२ शमी २३ ॥ ७५३ ॥ अमोघवचनः २४ कल्पः २५, पालिताशेषदर्शनः २६ । पात्रौचित्येन सर्वत्र, नियोजितपदक्रमः २७ ॥ ७५४ ॥ आन्वीक्षिकीत्रयीवार्ता-दण्डनीतिकृतश्रमः २८ । क्रमागतो २९ वणिकपुत्रो ३०, भवेन्मत्री न चापरः ॥ ७५५ ।। इति श्रीकुमारपालचरित्रे उदयनमनिस्थापने ३० गुणाः ॥ विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विचक्षणोऽपि । आकर्णदीर्घोज्वललोचनोऽपि, दीपं विना पश्यति नाऽन्धकारे ॥ ७५६ ॥ नाऽहं स्वर्गफलोपभोगतृषितो, नाभ्यर्थितस्त्वं मया; सन्तुष्टस्तृणभक्षणेन सततं, साधो ! न युक्तं तव । खर्गे यान्ति यदि त्वया विनिहता, यज्ञे ध्रुवं प्राणिनोः यज्ञ किं न करोषि मातृपितृभिः, पुत्रैस्तथा बान्धवैः ॥ ७५७॥ कामराग १ स्नेहरागा २,-वीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥ ७५८ ॥ नवीन जिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥ ७५९ ॥ सन्मृत्तिका १ ऽमलशिलातल २ रूप्य ३ दारु ४, सौवर्ण ५ रत्न ६ मणि ७ चन्दन ८ चारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, । ७६०॥ पृथ्वीनाथसुता भुजक्षचरिता जंजीरिता मुण्डिता, क्षुरक्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषाम् प्रहरद्वयव्यपगमे शर्पस्य कोणे स्थितान्, दद्यात्पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥७६१॥ सम्यक्त्वधारी १ पथि पादचारी २, सच्चित्तवारी ३ वरशीलधारी ४ । भूस्वापकारी ५ सुकृती सदैकाऽऽहारी ६ विशुद्धां विदधाति यात्राम ॥ ७६२ ॥ दशशनासमं चक्री, दशक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ।। ७६३ ॥ वेश्या रागवती सदा तदनुगा पडूभी रसैर्भोजन, शुभ्रं "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72