Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री । चतुस्तिलैर्जवः प्रोक्त–श्चतुर्जवैश्च अङ्गुलम् । चतुर्भिरडलैमुष्टि-चतुर्मुष्टिमितः करः ॥ १२ ॥ चतुर्हस्तैश्च दण्डः स्यात्, क्रोशस्तै सिहस्रकैः । चतुर्भिः क्रोशकैश्वाथ, योजनं परिकीर्तितम् ॥ ७१३ ॥ शतयोजनो देशः स्याच्छतदेशं तु मण्डलम् । शतमण्डलः खण्डः स्यान्नवखण्डा वसुन्धरा ॥ ७१४ ॥
[इति गाथात्रयं गणिते ॥] अन्तरङ्गारिषड़र्ग,-परिहारपरायणः । कामक्रोधलोभमान,-मदहर्षा अमी मताः ।। ७१५ ॥ पुत्वभवे सो पेच्छइ, इकं दो तिन्नि जाव नवमं वा । उवरिं तरस अविसओ, सभावओ जाइसरणरस ।। ७१६ ॥
[इन्द्राचार्यकृतयोगविधौ ।] चउदस वासाणि तया, जिणेण उप्पाडिअस नाणस्म । तो बहुरयाण दिट्ठी, सावत्थीए समुप्पन्ना ॥ ७१७ ॥ जेट्ठा सुदंसणजमालिऽणोज सावस्थि तेंदुगुजाणे । पंचसया य सहस्सं, ढंकेण जमालि मोत्तूणं ।। ७१८ ॥
[इति प्रथमो जमालिलियः ॥ १॥] सोलस वासाणि तया, जिणेण उप्पाडियस नाणस्स । जीवपएसियदिट्ठी, उसभपुरंमी समुप्पन्ना ॥ ७१९ ॥ रायगिहे गुणसिलए, वसु चोइसपुवि तीसगुत्ताओ। आमलकप्पा णयरी, मित्तसिरी कूरपिंडाई ॥ ७२०॥
[इति द्वितीयस्तिष्यगुप्तनिवः ॥ २ ॥] चोदा दो वाससया, तइया सिद्धिं गयस्स वीरस्स। अबत्तयाण दिट्ठी, सेयवियाए समुप्पन्ना ॥ ७२१ ॥ सेअवि पोलासादे, जोगे तद्दिवसहिअयसूले अ। सोम्मि नलिणिगुम्मे, रायगिद्दे मुरिअ बलभद्दे ॥ ७२२ ॥
- [इति भाषाढाचार्यशिष्यमणस्तृतीयो निहवः ॥३॥] वीसा दो वाससया, तइआ सिद्धिं गयस्स वीरस्स । सामुच्छेइअदिट्ठी; मिहिलपुरीए समुप्पना ॥ ७२३ ॥ मिहिलाए लच्छिपरे, महगिरिकोडिण्ण आसमिते अ। नेउणियाणुप्पवाए, रायगिहे खंडरक्खा य ।। ७२४ ॥
__ - [इति अश्वमित्रश्चतुर्थो लिङ्गवः ॥ ॥] - अट्ठावीसा दो वाससया, तइआ सिद्धिं गयरस वीरस्स । दो किरिआणं दिट्ठी, उल्लुगतीरे समुप्पन्ना ॥ ७२५ ॥ णहखेडजणव उल्लुग, महगिरिधणगुत्त अज्जगंगे । किरिआ दो रायगिहे, महासवो तीरमनिणाए । ७२६ ॥
[इति गाजेयनिहवः पबमः॥५॥] __ पंचसया चोआला, तइआ सिद्धिं गयस्स वीरस्स । पुरिमंतरंजिआए, तेरासियदिति उत्पन्ना ।। ७२७ । पुरिमंतरंजि भुयगुह, बलसिरि सिरिगुत्त रोहगुत्ते अ । परिवायपोट्टसाले, घोसणपरिसेहणा वाए ।। ७२८ ॥
[इति रोहगुप्तनामा षष्ठो निहवः ॥ ६॥] पंचसया चुलसीया, तइआ सिद्धिं गयस्स वीरस्स । [अबद्धि ] अवट्ठिआण दिट्ठी, दसपुरनयरे समुपन्ना ॥ ७२९ ।। दसपुरे नगरुच्छुधरे, अञरक्खिअधूसमित्ततिअगं च । गोहामाहिल नवमट्ठमे
"Aho Shrut Gyanam"

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72