Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 63
________________ गावापानी। एष पूर्णपक्षः, उत्तममाहभण्णइ खुगभायो, कम्मखोवसमभावपभवेणं । घरणेण किं विरुज्झइ, जेणमजोगत्तिसग्गाहो ॥ ६९९ ॥ एतदेव स्पष्टयतितक्कम्मखओवसमो, चित्तनिवंधणसमुभवो भणिओ । न उ धयनिबंधणो चिय, तम्हा एआणमविरोहो ॥ ७००॥ इत्थं चैतदङ्गीकर्तव्यमिति दर्शयतिगयजोबगावि पुरुसा, बालुव समायरंति कम्माणि ! दोग्गइनिबंधणाई, जोवणवंताऽवि ण य केवि ॥ ७०१॥ इदं गाथापचकमपि पत्रवस्तुकसूत्रख गा० ५०, ५१, ५६-५९-१०-१३ पन्ने ॥] भत्राष्टवर्षेभ्योऽर्वागपि दानं प्रोक्तम्--- घउद्दसिं १ पण्णरसिं च २, वज्जेज्जा अट्ठमि च ३ नवमि ४ च । छहिं च ५ चलधि ६ बारसिं च सेसासु दिजाहि ।। ७०२ ॥ एतासु तिथिषु दीक्षा न देवातिसु उत्तरासु तह रोहिणीसु कुजा उ सेहनिक्खमणं । गणिवायए अणुण्णा, महबयाणं च आब्हणा ॥७०३ ॥ एतेषु नक्षत्रेषु दीक्षादिदानं कार्यम् । वर्जनीयनक्षत्राण्याहसंझागयं १ रविगयं २, विदुरं ३ सग्गह ४ विलांब च ५ । राहुगयं ६ गहभिन्नं च ७, वजए सत्त नक्खत्ते ॥ ७०४ ॥ [पलवस्तुके गा० १११-३, २० पत्रे] एतानि सप्त नक्षत्राणि दीक्षायां वर्जनीयालि । एतेषामों यथा-- अस्थमणे संझागयं १, रविगयं जहिं ठिओ उ आइचो २ । विदेरमवहारिअ ३, सग्गह कूरग्गहठिअं ४ तु ॥ ७०५ ॥ आइश्चपिट्टओ जं, विलंबि ५ राहुगयं तु जहिं गहणं ६। मझेणं जस्स गहो, गच्छइ त होइ गहभिन्नं ॥ ७०६ ॥ . एतेषां फलं यथा-- संझागयंमि कलहो १, आइञ्चगए अ होइ निवाणि २। विदुरे परविजओ ३, सग्गहम्मि अ विग्गहो होइ ४ ॥ ७०७ ॥ दोसो अभंगयत्तं, होइ कुभत्तं विलंबिनक्खत्ते ५ । राहुगयंमि अ मरणं ६, गहाभिने सोणिउग्गालो ७ ॥ ७०८ ॥ [पश्चवस्तुकटीका २० पन्ने] [ इति दीक्षाविषये गाथाः॥] चिइवंदण रयहरणं, अट्टा सामाइयस्स उस्सग्गो । सामाइतिगकङ्कण, पयाहिणं चेव तिक्खुत्तो ॥७०९॥ गुरवो वामगपासे, सेहं ठावित्तु अह वए दिति । इशिकं तिक्खुत्तो, इमेण ताणमुववउत्ता ॥ ७१०॥ [इदं गाथाद्वयं पञ्चवस्तुके (२२ पत्रे) वारत्रयं सामायिकोच्चारप्रतिपादकम् ॥] सवित्त १ दव २ विगई ३, वाणहि ४ तंबोल ५ वरथ ६ कुसुमेसु ७ । वाहण ८ सयण ९ विलेवण १०, बंभ ११ दिसि १२ न्हाण १३ भत्तेसु १४ ॥ ७११ ॥ [एतस्या विवरणं विशेषस्यबहे ८५ द्वारे ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72