________________
गाथासहस्त्री।
श्रीभद्रबाहुस्वामिकृता दशनियुक्तयस्तरप्रतिपादकमिदं गाथाद्वयं ज्ञेयम् । वीरु १ सहाण २ पमाओ, अंतमुहुत्तं १ तहेव अहोरत्तं २ । उवसग्गा पासस्स य १ वीरस्स २ य न उण सेसाणं ॥६१९ ॥
इति प्रमादकाल उपसर्गाश्च । आरिअमणारिएसुं, पढमस्स य १ नेमि २ पास ३ चरिमाणं ४ । सेसाण २० आरिएमुं, छउमस्थत्ते विहारो अ॥ ६२०॥
इति विहारभूमिः। सुमइस्स निच्चभत्तं १, मल्ली २ पासाण २ अट्ठमो आसी । वसुपुज्जस्स चउत्थं, क्यंमि सेसाण छट्टतवो ॥ ६२१ ॥
इति २४ जिननततपः । वसुपुजो छसयजुओ १, मल्ली २ पासो ३ नरतिस्सयसहिआ। चउसहस्सजुओ उसहो ४, इग वीरो ५ सेस १९ सहस्सजुआ ॥ ६२२ ।।
इति २४ जिनवतपरिवारः । सुमई १ सिअस २ मल्ली ३, नेभी ४ पासाण ५ दिक्ख पुबण्हे । सेसाण १९ पच्छिमण्हे, जायं च चउत्थमणनाणं ॥ ६२३ ॥
इति २४ जिनानां व्रतज्ञानं च । - सको अ लक्खमोलं, सुरसं ठवइ सबजिणखंधे। वीरस्स वरिसमहिअं, सया वि सेसाण तस्स ठिई ॥ ६२४ ॥
इति २४ जिनदेवदूष्यं तस्य कालश्च । अट्ठमभत्तंमि कए, नाणुसह १ मल्लि २ नेमि ३ पासाणं ४ । वसुपुज्जस्स चउत्थे ५, सेसाणं १९ छहभत्ततवे ॥ ६२५ ॥
इति २४ जिनज्ञानतपः। उसहस्स दुससहस्सा १, विमलस्स य छच २ सत्त अणंतस्स ३ । संतिम्स नवसयाई ४, मल्लि५ सुपासाण ६ पंचसया ॥६२६ ॥ पउमस्स तिसयअडहिय ७, नेमिजिणंदस्स पणसयछत्तीसा८। धम्मस्स अडहिअसयं ९, छसयाई वासुपुज्जस्स १०॥ ६२७ ॥ पासस्स तित्तीसु मुणि ११, वीररस य नत्थि १ सहससेसाणं १२ । अडतीससहसचउस्सय, पणसीई सबपरिवारे ॥ ६२८ ॥
इति २४ जिनमोक्षपरिवारः। देसिअ १ राइअ २ पक्खिअ ३, चउमासिअ ४ संबच्छरीअ५ नामाओ। दुण्डं पण पडिकमणा, मज्झिमगाणं २२ तु दो पढमा ।। ६२९ ॥ साहूण सिद्धिगमणं, असंख १ अड २ चउ ३ ति ४ संख ५ पुरिसा जा । संजायमुसह १ नेमी २ पासं ३ अंतिम ४ सेस ५ मुक्खाओ ।। ६३० ॥
इति २४ जिनानां युगान्तकरभूमिः । तेसिं चिअ नाणाओ, मुणीण गयकम्मयाण सिद्धिगओ। अंतमुहुत्ते दु २ ति ३ चउ ४, वरिसेसुं इगदिणाईसु ।। ६३१ ॥
इति २४ जिनानां पर्यायान्तकरभूमिः । सड्ढदुवालसकोडी, सुवण्णवुट्ठी अ होइ उक्कोसा। लक्खा सड्दुवालम्र, जहण्णिआ होइ वसुहारा ॥ ६३२ ।।
इति वसुधाराप्रमाणम् ।
"Aho Shrut Gyanam"