Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 58
________________ गाथासहस्त्री। अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥ ५९४ ।। महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं, न भूतं न भविष्यति ।। ५९५॥ शत्रुञ्जये कोटिगुणं, स्वभावात्स्पर्शतो मतम् । मनोवचन कायानां, शुद्ध्याऽनन्तगुणं भवेत् ॥ ५९६ ॥ एकैकस्मिन् पदे दत्ते, शत्रजयगिरिं प्रति। भवकोटिसहस्रेभ्यः, पातकेभ्यः प्रमुच्यते ॥ ५९७ ॥ ऋषिहत्यादिभिः पापै-र्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनात्तु किमुच्यते ? ॥ ५९८ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतान्यपि । इदं तीर्थ समासाद्य, तिर्यवोऽपि दिवं गताः ॥ ५९९॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ।। ६०० ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नानविधानतः ॥६०१ ॥ तंबोल १ पाण २ भोअण ३-वाणह ४ थीभोग ५ सुअण ६ निवणं ७ । मुत्तु ८ चारं ९ जूअं १०, वजे जिणमंदिरस्सन्ते ॥६०२ ॥ समणी १ मनगयवेअं २, परिहारि ३ पुलाय ४ मप्पमत्तं ५ च । चउदसपुदि ६ आहारगं ७ च न य कोइ संहरइ ।। ६०३ ।। चुल्लग १ पासग २ धन्ने ३, जूए ४ रयणे अ ५ सुमिण ६ चके अ७ । चम्म ८ जुगे ९ परमाणू १०, दस दिटुंता मणुअलंभे ॥ ६०४ ॥ सुचेताः केतकीनेता, विनेता क्रूरकर्मणाम् । सप्तग्रामसहस्रेश, श्चतुर्धा राज्यमातनोत् ॥६०५ ॥ १ ॥ कोशायैकं १ बलायैक २ मेकमन्तःपुराय ३ सः । दयादानाय ४ राज्यस्य, भागं चैकमकल्पयत् ॥ ६०५ ॥ २ ॥ इति प्रदेशिराजाधिकारे। भद्दो सवायलक्खं १, तयद्धमुलं लहेइ मंदकरी २ । तस्सद्धं मिगहत्थी ३, तयद्धमवि मिस्सजाइगओ४ ॥६०६॥ सङ्घाचारटीकायामिवम् । जित्वा वर्षशतेनाऽथ, षट्खण्डामपि मेदिनीम् । क्रियमाणोत्सवः पौरै-ब्रह्मदत्तोऽविशत्पुरे ॥६०७॥ इत्युपदेशचिन्तामणौ। अतिवृष्टि १ रनावृष्टि २,-मूषकाः ३ शलभाः ४ शुकाः ५ । स्वचक्रं ६ परचक्रं च ७, सप्तै ता ईतयः स्मृताः ॥ ६०८ ॥ गणिमं जाईफलपुष्फ-फलाई १ धरिमं तु कुंकुमगुडाइ २ । मेज चोप्पड़लोणाई ३, वत्थरयणाई परिच्छेनं ॥ ६०९ ।। इति बृहत्कल्पे। अवत्तमक्खरं पुण, पंचण्हवि थीणगिद्धिसहिएणं । नाणावरणुदएणं, बेदियमाईकमवि सोही ॥ ६१० ॥ तं चिअ विसुज्झमाणं, बेंदियअमाई कमेण विण्णेअं । जा होतऽणुत्तरसुरा, सबविसुद्धं तु पुत्वधरा ॥ ६११ ॥ संवच्छरेण भिक्खा, लद्धा उसभेण लोगनाहेण ! सेसेहिं बीअदिवसे, लद्धाओ पढमभिक्खाओ ॥ ६१२ ॥ मग्गे १ अविप्पणासो २, आयारे ३ विणयया ४ सहायत्तं ५। पंचविहँ नमुक्कारं, करेमि एएहिं हेऊहिं ।। ६१३॥ मिच्छेव १ सासणे वा २, अविरयसम्ममि ३ अहिगए वावि । जंति जिआ परलोए, सेसिकारस गुणे मोत्तुं !! ६१४ ॥ छावलियं सासाणं, समहिअतित्तीससागरचउत्था । देसूणों पुषकोडी, पंचमग तेरसंमि पुणो ॥ ६१५ ॥ लहुपंचक्खरचरिमं, तइ छट्ठा व बारसं जाव। इअ अट्ट गुणट्ठाणा, अंतमुहुत्ता य पत्तेयं ।। ६१६ ॥ आवस्सगस्स १ दसका-लिअस्स २ तह उत्तरज्म ३ मायारो ४ । सूअगडे ५ निज्जुत्ति, वुच्छामि तहा दसाणं ६ च ॥ ६१७ ॥ कप्पस्स ७ य निति, ववहारस्सेव ८ परमनिउणस्स । सूरिअपनत्तीए ९, वुच्छं इसिभासिआणं १० च ॥ ६१८॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72