Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 36
________________ गाथासहस्त्री। अया ५ समुच्छिमया । उब्भिय ७ तहोऽववाइअ ८, भेएणं अट्टहा जीवा ।। २३० ॥ मिच्छत्तं १ वेअतिगं, हासाईछक्कगं च १० नायवं । कोहाईण चउकं १४, चउदस अभितरा गंठी ॥ २३१॥ जिणकप्पिया य साहू, उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहमवि, अहिआ कइआवि नो हुंति ॥ २३२ ॥ जइ जग्गति सुविहिआ, करंति आवस्सयं च अन्नस्थ । सिजायरो न होई, सुत्ते व कए व से होई ॥ २३३ ॥ अट्टेण तिरिक्खगई, रुद्दज्झाणेण गम्मए नरयं । धम्मेण देवलोए, सिद्धिगई सुक्कझाणेणं ।। २३४ ॥ कामाणुरंजियं अटुं १, रोदं हिंसाणुरंजियं २ । धम्माणुरंजिअं धम्म ३, सुकन्झाणं निरंजणं ॥ २३५ ॥ जइआ होही पुच्छा, तइआ एअस्स उत्तरं दिज्जा । इक्कस्स निगोअस्स, अणंतभागो गओ सिद्धिं ॥ २३६ ॥ वय ५ समणधम्म १५ संजम ३२, वेआवञ्च ४२ च बंभगुत्तीओ ५१ । नाणाइतियं ५४ तव ६६ को निग्गहाई ७० चरणमे ॥ २३७ ॥ पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ इंदिय निरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु ॥ २३८ ।। तिगुणा तिरूव अहिआ, तिरिआणं इत्थिआ मुणेअवा । सत्तावीसगुणा पुण, मणुआण सुराण पत्तीसा ॥ २३९ ॥ असढेण समाइन्नं, जं कत्थइ कारणे असावजं । न निवारिअमन्नेहिं अ, बहुमणुमयमेअमायरियं ।। २४० ॥ रुक्खाण जलाहारो 'संकोअणिआभएण संकुचई । नियतनूहिं वेढइ, वल्ली रुक्खे परिगहेणं ॥ २४१ ॥ इत्थिपरिरंभएणं, *कुरुवकतरुणो फलंति मेहुन्ने । तह कोहणस्स कंदो, हुंकारं मुअइ कोहेणं ॥ २५२ ॥ माणे झरइ अंती, छायइ वल्ली फलाइ मायाए । लोभे बिल्लपलासा, खिवंति मूले निहाणुवरि ॥ २४३ ॥ रयणीए संकोओ, कमलाणं होइ लोगसन्नाए । ओहे चइत्तुमग चडंति रुक्खेसु वल्लीओ ॥ २४४ ॥ एगिदियजीवाणवि, इअ दस सन्ना जिणेहिं पन्नत्ता । नहु हुंति मोह-सुह-दुह, वितिगिच्छा सोगधम्माइ ॥२४५॥ गीअत्थो अ विहारो, बीइओ गीअस्थमिसिओ भणिओ । एत्तो तइअविहारो, नाणुनाओ जिणवरेहिं ॥ २४६ ॥ [पञ्चवस्तुके ११८० पृ.१७३n] गी भण्णइ सुतं, अस्थो पुण होइ तस्स वक्खाणं । सुत्तेण य अस्थेण य, गीअत्थं तं विआणाहि ॥ २४७ ।। जो देइ उवस्सयं जइवराण गुणसयसहस्सकलिआणं । तेणं दिना वत्थन्नपाणसयणासणविगप्पा ॥२४८॥ (मिच्छे-१ सासण-२ मीस्से-३ अविरय-४ देसे-५ पमत्त ६ अपमत्ते ७ । १-यदि शय्यातरगृहे सुप्त्वा जागरित्वा प्राभातिक प्रतिक्रमणं कुन्ति तदाऽसौ शय्यातरः । अथैतच्छय्यायां सकलां रात्रि जागरित्वा प्राभातिक प्रतिक्रमणमन्यत्र कुर्वन्ति तदा मौलः शय्यातरो न भवति किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ मूलशय्यायां रात्री सुत्वाऽन्यत्र प्रातः प्रतिक्रमन्ति तदा मौलोऽन्यश्च द्वावपि शय्यातरी, यदा तु वसतिसङ्कीर्णतादिकारणादनेकोपाश्रयेषु साधवस्तिष्ठन्ति तदा यत्राचार्यः स्थितः स शय्यातरो नान्यः ॥ २-नित्यानुष्ठानं चरणम् । ३-कार्यापलेअनुष्ठान करणम्। ४-'असढेण०' रागद्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता समाचीर्णम् आचीर्ण यद्भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् कुत्रचिद् द्रव्यक्षेत्रकालादो कारणे पुष्टालम्बने असावा प्रकृत्या मूलोत्तरगुणाराधनाअ बाधकं न च नैव निवारितमन्यैस्तथाविधैरेव तत्कालवर्तिमिताथैः, अपि तु बहु यथा भवत्येवमनुमतमेतदाचीर्णम् । इति कल्पवृत्तौ उद्देश ३ ॥ ५-सङ्कोचनिका-हस्तस्पर्शादिभीत्या अवयवसंकोचनात्, पञ्चवस्तुके इयं १७६ गाथा, तत्र द्वितीयपदपाठ एव'जं कत्थइकेणई असावजं' तत्र व्याख्या-केचित् प्रमाणस्थेन शेषं तदेव ।। _ *-कुरुबकाशोकतिलकादीनां तु कमनीयकामिनी १ भुजलतावगूहुन २ पाणिप्रहारकटाक्षा ३ दिभ्यः प्रसूतपल्लवादिप्रसवदर्शनान्मैथुनसम्झा ॥ यथा-स्त्रीणां स्पर्शात्प्रियनुर्विकसति, बकुलः सीधुगण्डूपसेकात्, पादाघातादशोकस्तिलककुरुबको वीक्षणालिङ्गानाभ्याम् । मन्दारो नर्मवाक्यान्मृदुमधुहसनाचम्पको बक्रवाक्यातूतो गीतानमेरुर्विकसति पुरतो नर्तनात्कर्णिकारः ॥१॥ ६-'नई' एकेन्द्रियाणामेताः षटू संज्ञा न भवन्ति। -गीतार्थश्च विहारस्तदमेदोपचारात्, द्वितीयो गीतार्थमिश्रितो भणितो विहार एव, अतो विहारद्वयात्तृतीयविहारः-साधुविहरणकपो नानुसातः जिमवर-भगवद्भिः॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72