Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 43
________________ २२ गाथासहस्री। पडिलेहणं कुणतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं, वाएइ सयं पडिच्छ वा ॥ ३७२ ॥ पुढवी आउक्काए तेऊ वाऊ, वणस्सइतसाणं । पडिलेहणापमत्तो, छण्हपि विराहओ भणिओ॥३७३ ।। [प्रवचनसारोद्धारवृत्तौ १५६ पत्रे ॥] मणगुत्तिमाइआओ, गुत्तीओ तिन्नि हुंति नायबा । अकुसलनिवित्तिरूवा, कुसलपवित्तिस्सरूवा य ॥ ३७४ ।। [प्रवचनसारोद्धारे गा. ५९५ १६७ पत्रे ॥] लट्ठी १ तहा विलही २, दंडो य ३ विदंडओ य ४ नाली य ५ । भणियं दंडगपणगं, वरूखाणमिणं भवे तस्स ॥ ३७५ ॥ लट्ठी आयपमाणा १, विलटि चउरंगुलेण परिहीणा ! दंडो बाहुपमाणो ३, विदंडओ कक्खमित्तो उ ४ ॥ ३७६ ॥ लट्ठीए चउरंगुल समूसिया दंडपंचगे नाली ५ । नइपमुहजलुत्तारे, तीए थग्गिज्जए सलिलं ॥ ३७७ ॥ बज्झइ विलट्ठीऍ जवणिआ विलट्ठीए कत्थइ दुवारं । घट्टिलए ओवरसयतणयं तेणाइरक्खट्टा ।। ३७८ ।। उउबद्धंमि उ दंडो ४, विदंडओ घिप्पए वरिसयाले ५ । जं सो लहुओ निजइ, कपंतरिओ जलभएणं ।। ३७९ ॥ उँवसमसे णिचउक्क, जायइ जीवरस आभवं नूनं । ता पुण दो एगभवे, खवगसेणी भवे एगा ॥ ३८० ॥ [प्रवचनसारोद्धारे गाथा ६६९-६७३-४८६ पत्रे ॥] उचासणं समीहइ विणयं न करेइ गवमुबहइ । बुढो न दिक्खिअबो, जइ जाओ वासुदेवेणं ॥३८१॥ [प्रवचनसारोद्धारे गा. २२९ ॥] मुलजु पुण तिविहं, जहण्णय १ मज्झिमं च २ उक्कोसं ३ । जहण्णेणहारसगं, सयसाहस्सं च उकोसं ॥ ३८२ ॥ चउदस १ दस य २ अभिण्णे, निअमा सम्मं तु सेसए भयणा । मैइ ओहि विवज्जासे, होइ हु मिच्छं न सेसेसु ॥ ३८३ ।। _[वृहकल्पेऽपि-उ० ६] विहे गेलण्णम्मि २ अ, निमंतणे ३ दबदुल्लहे ४ असिवे ५ । ओमोदरिय ६ पओसे ७, भए ८ य गहणं अणुनण्णातं ॥ ३८४ ॥ [प्रवचनसारोद्धारवृत्तौ बृहद्भाष्ये महानिशीथे ९ उद्देशकेऽपि ॥] १-आभ्यां भेदाभ्यां वारगुप्तेः सर्वथा वाम् निरोधः १, सम्यम् भाषणं च आभ्यां भेदाभ्यां वाग् गुप्तेः २ रूपं प्रतिपादितं भवति, भाषासमिती तु वाक्प्रवृत्तिरेवेति वारगुप्तिभाषासमित्यो दः । २-बज्झइ०-भोजनसमये सागारिकादिरक्षायै। ३-उउ०-भिक्षाभ्रमणे प्रद्विष्टद्विपदचतुष्पदादिवारणार्थ वृद्धत्वेऽवयम्भार्थ च । ४-उवसम०-ते पुनः उपशमश्रेण्यौ एकस्मिन् भवे उत्कर्षतो वे भवे । ५-बुडो०-सप्ततिवर्षेभ्यः परतो वर्षशतायुष्कापेक्षमिदम् , अन्यथा यस्मिन् काले उत्कृष्टमायुस्तदशधा विभज्याष्टमनवमदशमभागेषु वर्तमानस्य वृद्धत्वमक्सेयम् । ६-जहण्णण यस्याटादश रूप्यका नाणकविशेषा मूल्यं तजघन्यं वरम् एतादृशमूल्यमपि न ग्रायं, किन्तु अष्टादशरूप्यकेभ्योऽपि यदल्पमूल्यं तद् ग्राह्य मिति भावः । ७-मइ०-किचिन्यूनपूर्वधरादौ भजना सम्यक्त्वं वा स्यान्मिथ्यात्वं वा स्यादित्यर्थः, मतेरवधेश्च विपर्यासे मत्यज्ञाने विभङ्गज्ञाने च मिध्यात्वं भवति, शेषयोस्तु मनःपर्यवज्ञान-केवलज्ञानयोमिथ्यात्वं न भवत्येव ।। ८-दुविहे०-गाढतरे १ आगाढतरे च २ ग्लानत्वे शध्यातरपिण्डोऽपि प्रायः। गाढतरे बीन् वारान् आहिण्यते यदि न लब्धं ग्लानप्रायोग्यं तदा शय्यातरपिण्डोऽपि प्राह्यः। आगाढतरे पुनः शीघ्रमेव शय्यातरपिण्डो ग्राह्यः । गृहिनिमन्त्रणे शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः ३। दुर्लमे च क्षीरादिद्रव्ये आचार्यादीनां प्रायोग्ये अन्यत्रालभ्यमाने तत्रैव गृहन्ति ४ । अशिवे दुष्यन्तरोपद्वादिके ५। अवमौदार्ये च दुर्भिक्षेऽन्यत्र भिक्षायामलभ्यमानायाम् ६ । प० राज्ञा प्रद्विष्टेन सर्वत्र भैक्ष्ये निवारिते प्रच्छन् तहेऽपि गृह्यते ७ । अन्यत्र तस्करादिभये ८ तत्रापि खीकुर्वन्ति । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72