Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 51
________________ गाथासहस्री । । भुंजइ अणंतरेणं, दुन्नि उ वेलाउ जो निओगेणं । सो पावे उववासा, अट्ठावीस तु मासेणं ॥ ४८८॥ दस वरससहरसाउँ, भुंजइ जो अण्णदेवयाभत्तो । पलिओवमेकोडी पुण, होइ ठिई जिणवरतवेणं ॥ ४८९ ॥ [ इदं गाथाद्वयं श्रीपद्मचरित्रे श्राद्धविधिकौमुद्यां श्रीरखशेखरसूरिणाऽपि उक्तं तथा ॥ ] संघाडगस्स गुच्छो, अणेगजीवो उ होइ नायो । पत्ता पत्ते अजीआ, दुभि अ जीवा फले भणिआ ।। ४९० ॥ [ श्रीप्रज्ञापनायां प्रथमे पदे, वनस्पतिसप्ततिकायां च ॥ ] म १ मक्खण २ संघाडग ३ गोरसजं बिदल ४ जाणिअमणतं ५ । अण्णायफल ६ वयंगण ७, पंचुंबरिमवि ८ न भुंजंति ॥ ४९१ ॥ [ श्रीजिनवल्लभसूरिकृतभ्राढकुलके श्रावकाणामभक्ष्यनियमाधिकारे श्रीचन्द्राचार्यकृतयोगविधावपि ] जं नाम १ दंसण २ चरित ३ भावओ विक्खभावाओ । भवभावओ य तारेइ, तेण तं भावओ तित्थं ॥ ४९२ ॥ द होवसमादिसु वा, जं तिसु थिय महवदंसणाईसुं । तो तित्थं संघो शिअ, उभयं च विसेसणविसेसं ॥। ४९३ || अहवा सम्मदंसण-नाणचरित्ताइं तिन्नि जस्सऽत्था । तं तित्थं कोविमिदमत्थो वत्थुपज्जाओ ।। ४९४ ॥ [ इदं गाथात्रयं श्रीस्थानाङ्गटीकायां प्रथमाध्ययने ३३ पत्रे ॥ ] सामसेस्सि होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहइ सम्मं ॥ ४९५ ।। खीणंमि उदिष्णंमि, अणुदिते असेस मिच्छन्ते । अंतोमुहुत्तकालं उबसमसम्मं लहर जीवो ॥। ४९६ ॥ [ इति श्रीस्थानावृत्ती २ स्थाने ४८ पत्रे ] संप्पो संरंभ १ परिताव करो भवे समारंभो । आरंभो उहवओ ३, सुद्धनयाणं तु सबेसिं ॥४९७॥ [ स्थानाङ्गे ३ स्थाने १ उद्देशके वृत्तौ १०८ पत्रे ॥ सुअनाणम्मि अभत्ती १ लोगविरुद्धं २ पमत्तछलणा य ३ । विज्जासाहण वेगुण्ण ४ धम्मया ५ एव मा कुणसु ॥ ४९८ ॥ [ स्थानाङ्गवृत्तौ ४ स्थाने र उद्देशके २१४ पत्रे ॥ ] २ जिना:- केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा तत् पुनरेवं संविद्यते इदमिदानीं वस्त्रादिकं प्रत्युपेक्षितमपि उपभोगकाले संसज्यते तथा संसकमेव जिना:- केवलिनः प्रत्युपेक्षन्ते न स्वनागतमेव पलिमन्यदोषादिति ॥ १- भुंजइ० भोजनताम्बूलजलब्यापरमदी हि प्रत्यहं प्रत्यहं घटीद्वय घटीद्वय संभवे मासे एकोनत्रिंशद्धटीचतुष्टयं भवेत्, अष्टाविंशतिरुपवासाः, यदुक्तं पद्मखरित्रे - 'भुंजइ०' इत्यादि गाथाद्वयम् । २-भावतीर्थ सङ्घीयतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो १ भवा २ भावभूतात्तारयतीत्याह- 'जंनाण०' इत्यादि । ३- त्रिषु वा क्रोधामिदाहोपशम १ लोभतृष्णानिरास २ कर्ममलापनय ३ लक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, आह- 'दाहोव० ४- त्रयो ज्ञानादयोऽथ वस्तूनि यस्य तद् अर्थम्, आह च 'सम्भ०' इत्यादि ५- इहोपशमिक श्रेणिमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादोपशमिकं भवति १ यो वा अनादिमिथ्यादृष्टिरकृत त्रिपुजक एवाक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्योपशमिकं भवतीतिः ॥ आरम्भः पृथिव्याद्युपमर्दनम् १ संरम्भः पृथिव्यादिविषये एव मनः संक्लेशः २, समारम्भस्तेषामेव सन्तापः ३ अथवा कृतत्रिपञ्चकः ॥ अरिहन्त १ सिद्ध २ चेहय ३ सुए य ४ धम्मे य ५ साहुवग्गेय ६ आयरिय ७ उवज्झाए, ८ पer ९ दंसणे विणओ ॥ १ ॥ इति दशविधो विनयः २ । वायण १ पुच्छणा २ चेव, तहेव परियहणा रे अणुपेहा ४ धम्मका ५, सज्झाओ पंचहा भवे ॥ २ ॥ इति पञ्चविधः खाध्यायः २ । ऊणोदरियं पणा, समासेण वियाहियं दव्वओ १ खित्त २ कालेणं ३ भावेणं ४ पज्जवेहि ५ य ॥ ३ ॥ इति ऊनोदरीय प्रकारः ६ । उत्तरा० । अकाले स्वाध्यायकरणे एतानि दूषणानि 'सुअनाणे 'त्यादि - "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72