Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री।
मासं निवसइ खित्ते, छवीहीओ अ कुणइ तत्थवि अ । एगेगमडइ कम्माइवजणत्थं पइदिणं तु ॥५२४॥ (पं. गा. १४५८)॥ एंगाए वसहीए, उक्कोसेणं वसंति सत्त जणा। अवरोप्परसंभासं, वर्जिता कहवि जोएणं ॥५२५॥ (पं. गा. १४७८) । वीहीए एक्काए, एको चिअ पइदिणं अडइ एसो । अण्णे भणंति भयणा, सा य ण जुत्तिक्खमा णेआ॥ ५२६ ॥ (पं. गा. १४७९)॥ विसंघाइ १ रसायण २ मंगलत्थ ३ विणए ४ पयाहिणावत्ते ५। गुरुए ६ अडज्झ ७ ऽकुत्थे ८, अट्ठ सुवण्णे गुणा हुंति ॥५२७॥ (पं. गा. ११९२)॥ इअ मोहविसं घायइ १, सिवोवएसा रसायणं होइ २ । गुणओ अ मंगलत्थं ३ कुणइ ४ विणीओ ५ अ जोगत्ति ॥५२८॥ (पं. गा. ११९३)॥ मंगाणुसारि पयाहिण ७, गंभीरो गुरुअओ तहा होइ । कोहग्गिणा अडझो, अकुत्थ सइ सीलभावेणं ॥ ५२९ ॥ (पं. गा. ११९४)॥जिणा बारसरूवाणि, थेरा चोहसरूविणो । अजाणं पणवीसंतु, अओ उर्दू उवगहो ॥५३०॥ (पं. गा. ७७१) ।। पत्तं १ पत्ताबंधो २, पायढवणं च ३ पायकेसरिया ४ पडलाइँ ५ रयत्ताणं ६, गोच्छओ ७ पायनिजोगो च ॥५३॥ (पं.गा. ७७२)। तिण्णेव य पच्छागा ३, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥५३२।। (पं. गा.७७३) ॥ बिअतिअचउकपणगं, नवदस एकारसेव वारसगं । एए अट्ठ विगप्पा, उबहिमि उ हुंति जिणकप्पे ॥ ५३३ ॥ (पं. गा.७७५)। एए चेव दुवालस, मत्तग अइरेग चोलपट्टो अ। एसो चोदसविहो, उवही पुण थेर कप्पमि ।। ५३४॥ (पं.गा. ७७९)।। एए चेव उ तेरस, अभिन्नरूवा हवंति विण्णेआ । उवहिविसेसा नियमा, चोइसमे कमढए चेव १४ ॥५३५॥ (पं. गा. ७८१)॥ उग्गहऽ १५ गंतगपट्टो १६, अड्डोरुअ १७ चलणिआ १८ य बोधवा । अभितर १९ बाहिनिसणी य २० तह कंचुए चेव २१ ॥५३६ ॥ (पं. गा. ७८२)|| ओकच्छिअ २२ वेकच्छिय २३ संघाडी २४ चेव खंधकरणी २५ अ । ओहोवहिम्मि एए, अजाणं पण्णवीसं तु ॥५३७॥ (पं.गा. ७८३) । तिन्नि विहत्थी चउरंगुलं च भाणस्स मझिम पमाणं । एत्तो हीण जहन्नं, अइरेगयरं तु उक्कोसं ॥५३८॥ (पं. गा.७९२)।। इणमन्नं तु पमाणं, निअगाहाराओं होइ निष्फन्नं । कालापमाणसिद्धं, उदरपमाणेण य वयंति ॥५३९।। (पं. गा.७९३)॥ पत्ताबंधपमाणं, भाणपमाणेण होइ कायबं । जह गंठिम्मि कयंमी, कोणा चउरंगुला - १-मासकल्पद्वारावयवार्थमाह-'मांस' मासं निवराति क्षेत्रे एकं, षड्वीथी: करोति गृहपङ्गिरूपाः परिकल्प्य तत्रापि वीथीकदम्बके, एकैकामटति वीथीं कर्मादिवर्जनार्थम् अनिबद्धतया प्रतिदिनमिति गाथार्थः ॥ ५२४ ।। २-'एगाए' एकस्यां वसतौ बाह्यायां उत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्पर संभाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः ॥ ५२५॥ ३-'वीहीए.' वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमटति एष जिनकल्पिकः, अन्ये भणन्ति-भजना, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ५२६॥ ४-'वीस.' सुवर्णगुणानाह-विषघाति सुवर्णम् १, तथा रसायनं वयःस्तम्भनम् २, 'मङ्गलार्थ' मङ्गलप्रयोजनम् ३, विनीतं-कटकादियोग्यतया ४, प्रदक्षिणावत अग्नितप्तं प्रकृत्या ५, गुरु सारतया ६, अदाचं सारतयैव ५, अकुथनीयमत एव ८, एवमष्टौ सुवर्णे गुणा भवन्ति असाधारणा इति गाथार्थः ॥ ५२७ ॥ ५-दान्तिकमधिकृत्याह-"इहमो०" इति मोहविष घातयति केषां चित् शिवोपदेशात् १, तथा रसायनं भवति. अत एव परिणतान् मुख्यं २ गुणतश्च मङ्गलार्थ करोति प्रकृल्या विनीतश्च योग्य इति कृत्वा एष गाथार्थः ॥ ५२८ ॥ ६-'मग्गा' मार्गानुसारित्वं सर्वत्र प्रदक्षिणावर्सता गम्भीरश्चेतसा गुरुस्तथा भवति क्रोधाग्निना अदाह्यो ज्ञेयः, अकुथनीयः सदोचितेन शीलभावेनेति नाथार्थः ॥ ५२९ ५५ ७-पात्रादीनि उपधिमुपभुजते इति वाक्यशेषः, एवं 'स्थविराः' पात्रादि १४ उपधिरूपवन्तः, आर्याणां संयतीनां पञ्चविंशतिरेव अत ऊर्ध्वम् औपग्रहिक उपधिः ।। आर्या अधिकृत्याह--८-"पतं" गाहा “पत्ता" ९-पात्रबन्धप्रमाणं किम् ? इत्याह-भाजनप्रमाणेन करणभूतेन भवति कर्तव्यम् । किंविशिष्टम् ? इत्याह-यावद् ग्रन्थौ कृते सति कोणौ चतुरडुलौ भवतः त्रिकालविषयत्वात्सूत्रस्यापवादिकमिदं सदा मध्यभावात् इति गाथार्थः ।। ५४०॥ गाथा० ५
"Aho Shrut Gyanam"

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72