Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्त्री। खण्डिते १ संधिते २ छिन्ने, ३ रक्ते ४ रौद्रे च ५ वाससि । दानं १ पूजा २ होमं ३, स्वाध्यायो ४ विफलं भवेत् ॥ ४९९ ॥
[श्री उमास्वातिषाचकविनिर्मितपूजाप्रकरणे १६ गाथा ॥] आलोयण १ पडिकमणे २, मीस ३ विवेगे ४ तहा विउस्सग्गो ५। तव ६ छेअ ७ मूल ८ अणवट्ठिया अ ९ पारंचिए १० चेव ॥ ५०० ।।
[इति दशविधयायश्रितः॥] पडिकमणे १ सज्झाए २, काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोअण ६ संवरणे ७, उत्तमहे अ ८ वंदणयं ९ ॥ ५०१ ॥
[हेतुगमें श्रीआवश्यकलियुक्तौ च ॥] जाहेवि तह न तरे, ताहे निविद्वेग पाउणे खोमे । तेण वि असंथरं तो, दो खोमि पाउणे ताहे ॥५०२॥
[तहावि असंघरं तो तइ ओणि पाउणेहति ॥1
श्रिीमोधनियुको भाष्ये, एवं सन्देहदोलावलीसूत्रेऽपि ६९ पन्ने । तथाहि ] उस्सग्गनयेणं सावगस्स परिहाणसाडगादवरं । कप्पइ पाउरणाई, न सेसमववायओ सिनि ॥ ५०३ ॥ एवं कयसामइआवि साविगा पढमनयमएणेह । कडिसाडग १ कंचुय २ मुत्तरिज ३ वस्थाणि धारेइ ।। ५०४॥
[सन्देहदोकावल्यां गा० ४६-४७ ६८-६९ पत्रे, पुनस्तत्रैव गा...] थीअपएणं तिण्हुवरि, तिहिं उ पत्थेहिं पाउअंगी उ । सामाइअवयं पालइ, तिपयं परिहरइ पडिकैमणे ॥ ५०५ ॥ जो पुण सिलिआइविणा, मुहसुद्धिमित्थ काउमसमत्थो । सो कडुअकसायरसं, सिलिअं गिण्हइ न से भंगो ।। ५०६ ॥ जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥५.७॥
[श्रीसमवायाङ्गसूत्रे वृहत्कल्पभाष्ये मा० ११७० पञ्चवस्तुक सूत्रे २३२ पत्रे ॥] ओसरणे १ जिणभवणे २, उच्छुचणे ३ खीररुक्खवणखंडे ४ । गंभीरसाणुणाए, एमाइपसरमा खित्तमि ॥ ५०८ ॥
[पञ्चवस्तुसूत्रे गा० १०९॥] सो हु तवो कायबो, जेण मणोऽमंगलं न चिंतेई । जेण न इंदिअहाणी, जेण य जोगा न हायति ॥ ५०९ ।।
१-जाहे. श्रावकः सामायिकस्थ उत्कृष्ट : अप्रावरण एव तिष्टति तदानीं तस्य यतीभूतत्वात् । अपवादस्तु को तदाह शीतादिकारणमाश्रित्य त्रीणि उत्तरीयाणि प्रावरीतुं कल्पन्ते नाधिकानि, तान्यपि कालप्रतिलेखितानि यतिवृत्तित्वात्, यतीनां च शीताद्यपवादे कल्पत्रयस्य क्रमेण प्रावरणमुक्तम् 'ओघ.' यत एव प्रावरणपरिभोगः अपचादिकोऽत एवासौ परिधानादन्यदर्ता शीतदंशमशकादिकारणतः प्रतिसे वितुकाम एव सामायिकग्रहणक्षणे प्रावरणं संदेशयति नान्यथा यथा उष्णकालादौ ।। २-कृत. सामायिकश्राविकाया वरमुत्सर्गतः, अपवादे तु षट्क पर प्रतिक्रमणे आपवादिकवस्त्रत्रयं परिहरति ।। ३-"जं अनाणी.' यदशानी कर्म क्षपयत्यसंवेगादीभिर्वर्षकोटी मिस्सत् ज्ञानी तिसृभिर्गुप्तः सन् गुप्तिभिः क्षपयत्युच्छासमानेणेति गाथार्थः ॥५०७६ पञ्चवस्तुकवृत्तौ श्रीहरिभद्रसूरिकृतायाम्। ५-कस्मिन् क्षेत्रादी प्रव्रज्या दातव्या? इत्येतदाह 'मोसरणे.' समवसरणे भगवदध्यासिते क्षेत्रे वृत्ते तद्भावो वा १ जिनभवने अर्हदायतने २ 'इक्षुवने' प्रतीते ३ क्षीरवृक्षषनखण्ट अश्वत्थादि वृक्षसमूहे ४ गम्भीरसानुनादे महाभोगप्रतिशब्दयति ५ एवमादौ प्रशस्तक्षेत्रे, आदिशब्दात् प्रदक्षिणावर्त्तजलपरिप्रह इति गाथार्थः ॥ ५०८॥ ६ -'सो हु- तद्धितपः कर्तव्यमशनादि येन मनोमङ्गलम् असुन्दरं न चिन्तयति शुभाध्यवसायिनिमित्तत्वात् कर्मक्षयस्य तथा येन नेन्द्रियहानिस्तद्भावे प्रत्युपेक्षणाद्यभावात् येन नव योगा चक्रवालसमाचार्यन्तर्गता व्यापारा न हीयते इति गाथार्थः ॥ ५०९॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72