Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 49
________________ गाथासहस्री | विवाणुसारओ पुण, सड्डेणं संजयाण दायचं । गुणविरहिआणमुचिअं, सगुणाण पुणो सुभतीए ॥ ४६३ ॥ २८ [ जीवानुशासनस्त्रे ६ अधिकारे २७ पत्रे ॥ ] तित्थाइसेस संजय १, देवी वेमाणियाण २ समणीओ ३ । भवणवइवाणमंतर २, जोइसियाणं च देवीओ ॥ ४६४ || भवणवई १ जोइसिया २, बोधवा वाणमंतरसुरा य ३ । वेमाणिआ य १ मणुया २, पयाहिणं जं च निस्साए ॥ ४६५ ॥ केवलिनो तिउण जिणं, तित्थपणामं च भग्गओ तरस | मणमाईवि णमंता, वयंति सद्वाण सद्वाणं ॥ ४६६ ॥ इतं महड्डिअं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा, न परोप्परमच्छरो न भयं ॥ ४६७ ॥ विरओ जो पुण जाणं, कुणति १ अजाणं च अप्पमत्तो व २ । तत्थवि अज्झत्थसमा, संजायइ निजरा न चओ || ४६८ ॥ अस्सायमा आओ, जावि अ असुहा हवंति पगडीओ | निंबरससलवोव पए, न होंति ता असुहया तस्स ॥ ४६९ ॥ [ इदं (४६४ - ४६९) गाथाषकं श्रीबृहत्कल्पभाष्ये आवश्यक नियुक्ति वृत्तौख २३२ पत्रे ॥ ] इr वीसं बावन्नं च जिणहरे गिरिसिरेसु संधुणिमो । इंदाणरायहाणिसु, बत्तीसं सोलसयं वंदे ॥४७० ॥ [ नन्दीश्वरस्तोत्रे ॥ ] चत्वारोऽञ्जनशैलगा दधिमुखोत्तंसश्रियः षोडश, द्वात्रिंशथ निदेशतो रतिकरेष्वेवं द्विपञ्चाशतम् । इन्द्राणां वरराजधान्युपगता द्वात्रिंशतोऽमूचतुर्युक्ताशीतिमहं जिनेन्द्र निलयान् वन्दे सु नन्दीश्वरे ॥ ४७१ ॥ [ नन्दीश्वरस्तोत्रवृत्तौ ॥ 1 एगारस अंगाई, कालिअसुत्तं [ वयंति ] भांति तत्तन्नू । दिट्ठीवाओ सबो, न होइ कालियसुअं निअमा || ४७२ ॥ कालिअसुअस्स कालो, भणिअं अज्झयणगुणणविसयाई । विवसस्स पढमपच्छिम-जामा एवं तिजामाए ।। ४७३ ॥ [ इदं गाधाद्वयं यतिदिनचर्यायां ८४ पृ० ॥ ] एसा जिणाण आणा, खिंचाईआ य कम्मुणो भणिआ । उदयाकारणं जं, तम्हा सबत्थ जइअवं ॥ ४७४ ॥ [ श्रीसूर्यप्रशतिसूत्रे पञ्चवस्तुके जीवाभिगमवृत्तौ ३३९ पत्रे च ॥ ] प्रभावं १ ब्रह्महत्या च २, दरिद्रस्य च यद्धनम् ३ । गुरुपत्नी ४ देवद्रव्यं ५, स्वर्गस्थमपि पातयेत् ॥ ४७५ ॥ [ इति श्राद्धविधी ७७ पत्रे ॥ ] विनपाक्षिक इत्यर्थः, तथा वर्णवादी श्लाघाकारी विहितानाम् । ततः किम् ? इत्याह - "पावस्स उवचियस्स वि पडिसाडणे" -त्यादि, एवममुना प्रकारेण संविझतर्पणादिना अद्यापि पार्श्वस्थेन सतोपनीतं तथापि तस्य पापस्य परिशातनभाव करोति, इत्यादि व्यवहारभाष्यवृत्तौ ३ उद्देशके ॥ १- विहवा० विभवानुसारतो निज द्रव्यौचित्येन पुनः श्राद्धेन श्रावकेन संयतेभ्यः साधुभ्यो दातव्यं देयं किमविशेषेण ? इत्याह-गुणविरहितानां ज्ञानादिगुणशून्यानामुचितं योग्यं, सगुणानां पुनर्विशिष्टज्ञानादिवतां सुभक्त्या आन्तरप्रीत्येति गाथार्थः ॥ २- खित्ता० शुभक्षेत्रे शुभा दिशमभिमुखीकृत्य शुभतिथिनक्षत्रमुहूर्त्तादौ प्रत्राजन तारोपणादि कर्त्तव्यं नान्यथा । अपि च क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्रादिसामग्रीं प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वा उदयामासादयेयुः, तदुदये व गृहीतव्रतभङ्गादिदोषप्रसङ्गः । शुभद्रव्यक्षेत्रादिसामभ्यां तु प्रायो नाशुभकर्मविपाकसंभव इति निर्विघ्नं सामायिकादिपालनं नियमादवश्यं छद्मस्थेन सर्व्वत्र शुभक्षेत्रादौ यतितव्यम् ॥ इति श्रीसूर्यप्रज्ञप्तिवृत्तौ ॥ ३ साधारणद्रव्यम् - इत्यर्थः ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72