Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 47
________________ २६ गाथासहस्री। प्रेमास १ नष्टाख्य २ मृता ३ जयाख्या ४, हास्यं ५ रति ६ क्रीडित ७ सुप्त ८ भुक्ताः ९। ज्वरालया १० कम्पित ११ सुस्थिते च १२, द्विषसंख्या हिमगोरऽवस्था ॥ ४४० ॥ धीरखमालायाम्सम्मत्तंमि अ लद्धे, पलिअपुहत्तेण सावओ हुन्जा। चरणोवसमखयाणं, सागरसंखंतरा होति ॥४४१॥ [पञ्चाशवृत्तौ।] जम्हा दसणनाणा, संपुण्णफलं न दिति पत्तेयं । चारित्तजुआ दिती, विसेस एतेण चारित्तं ॥४४२॥ [इति संस्तारकवृत्तौ ॥] सिअकमल १ कलस २ सथिअ ३, नंदावत्त ४ वरमल्ल ५ दामाणं ६ । तेसिपि मंगलाणं, संथारो मंगलं अहि ॥ ४४३ ॥ [इति संस्तारकप्रकीर्णके ५४ पत्रे ॥] जं बद्धमसंखिजाहिं असुहं भवसयसहस्सकोडीहिं । एगसमएण विहणइ, संथारं आरहंतो अ॥४४४॥ [इति संस्तारक प्रकीर्णके गा० १०८ ६० पत्रे ॥] भाव जिणप्पमुहाण वि, सधेसिं जइवि वंदणा तह वि । जिणचेइआणे पुरओ, कीरइ चिइवंदणा तेण ॥ ४४५॥ जिणबिंबाभावे पुण, ठवणागुरुसक्खिया वि कीरंती । चिइवंदणचित्र इमा, तत्थवि परमिटि ठवणाओ॥ ४४६ ।। अहवा जत्थ व तत्थ व, पुरओ परिकप्पिऊण जिणबिम्बं । कीरइ बुहेर्हि एसा, नेआ चिइवंदशा जम्हा ॥ ४४७ ॥ [इति गाथात्रयं वृहरकल्पभाग्योकं श्रीसद्धाचारवृत्तौ १३ पन्ने] उस्सग्गओ नेव सुअं पमाणं, न वाऽपमाणं कुसला वयंति । अंधो य पंगुं वहते स चावि, कहे ति दोण्हं पि हिआय पंथं ॥ ४४८॥ [बृहत्करूपभाष्ये उ० २॥] - पंचण्ह, मोहसण्णा १, हेऊ सन्ना बेंदिआईणं । सुरनारयगम्भुन्भव-जीवाणं कालिगी सण्णा ॥४४९ ॥ छउमत्थाणं सन्ना, सम्मदिट्ठीण होइ सुअणाणं । मइवावारविमुक्का, सण्णारहिआ य केवलिणो ॥ ४५० ॥ जत्तिअतुमित्ता वारा, तु बंधते मुंचते जत्तिआ वारा। जत्ति अक्खर लिहई, तत्ति लहुगा य आवजे ।। ४५१ ।। [बृहत्कल्पभाष्ये ॥ उ.३] १-अश्विन्यादीनीन्दुभुक्तानि भानि षष्टि (६०) हृतानि स्वभुक्तनाडीसंयुकं द्विनं नन्द ९ हतं त्रिधा अंशादि त्रिंशद्भागातराश्यादि जायते चेष्टकालकः । उदयादिष्टकालस्तु षड्गुणस्तत्र योजयेत् ॥ २-यदा चन्द्रो मेषराशी स्यात्तदा प्रवासाद्णनीयं, यदा वषराशी तदा मष्टाद्णनीयम् । एवं मिथुनादिराशिषु मृतादिभ्यो गणनीयम् । ३-सावल्या हि कर्मस्थितेः सम्यक्त्वं लभते तस्याः पल्योपमपृथक्त्वे क्षीणे देशविरतः श्रावको भवेत् ततः संख्यातेयु सागरेषु क्षीणेषु सर्वविरतिचरणं लभ्यते ।। ४-चनु भावाईदादीनामप्यत्र वन्दना क्रियते तत्कथं चैत्यवन्दना ? इत्युच्यते-सत्यं प्रायेणाऽस्याश्चैत्याने करणात् तथा च बृहदाय तथाहि भावेति । ५-'ठवणा जिणाण' इति पाठान्तरम् । ६-उत्सर्गतः-सामान्येन श्रुतं सूत्रं नैव प्रमाणं न वा अप्रमाणं किन्तु पूर्वापराऽविरुद्धवृद्धसंप्रदायागतेन अर्थेन युक्त प्रमाणम्, अन्यथा पुनरप्रमाणमित्येवं कुशलाः-तीर्थकरगणधरा बदन्ति, तथाहि-यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गमपश्यन पंगुं गन्तुमशक्तं चक्षुष्मत्तया स्कन्धे निवेश्य वहति, स चापि पहुयोरपि आत्मनस्तस्य हिताय गर्ताप्रपाताधुपद्रवरक्षणाय पन्थान-मार्गम् तं कथयति एवं परमार्थेनाऽप्रबोधितं यदन्धस्थानीय सूत्रं, तद यदा पङ्गुस्थानीयमर्थमात्मन उपरि कृतं वहति तदा सोऽप्यर्थः सूत्रनिश्रया गच्छन् सम्यरिवषयविभागदर्शितया निष्प्रयपाय मुकिमार्गमुपदिशतीव्यतः अर्थसव्यपेक्षमेव सूत्रं प्रमाणामिति ॥ "Aho Shrut.Gyanam"

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72