Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्त्री।
२५
: यथा लोहं सुवर्णत्वं, प्राप्नोत्यौषधयोगतः । आत्मध्यानात्तथैवात्मा, परमात्मत्वमभुते ॥ ४२८॥
[इति सङ्घाचारवृत्तौ ॥] ". दिसि-पवण-गाम-सूरिय-छायाएँ पमजिऊण तिक्युत्तो । जस्सोग्गहोत्ति काऊणं वोसिरे आयमेज्जा वा ॥ ४२९ ॥
उत्तरपुवा पुजा, जम्माएँ निसिअरा अभिवडंति । घाणाऽरिसा य पवणे, सूरिअगामे अवण्णो उ॥४३०॥
[इति श्रीओपनियुक्तिसूत्रे १२५-पत्रे पवस्तुक सूत्रे २५७ पत्रे ॥] इदानीं 'छायाए'त्ति व्याख्यानयवाहसंसत्तरगहणी पुण छायाए निगयाय वोसिरई। छायाऽसइ उण्हंमि वि, वोसिरिअ मुटुत्तगं चिढे ४३१
[इति श्रीओधनियुक्ति सूत्रे १२५ पत्रे पञ्चवस्तुक सूत्रे २५७ पत्रे ॥] चउविह अणंता जीवा, उवरि उवरि अणंतगुणणाए । अभविअ १ सिद्धा २ भविआ ३, जाई भविआ ४ चउत्था य ।। ४३२ ॥ सिद्धा सिद्धि पत्ता १, सेसा तिण्णेव सयललोगंमि । किंतु अभवा १ जाईभवा २, न कयाइ सिझंति ।। ४३३ ॥
[इति गाथाद्वयं जीवाभिगमे ॥] अवलंबिऊण कज्ज, जं किंचिवि आयरंति गीअत्था। थोवाऽवराहबहुगुण, सवेसिं तं पमाणंति ॥४३४॥
[इति संघाचारहवृत्तौ ३९४ पत्रे ॥] तम्हा सवपयत्तेणं, जो नमुकारधारओ । सावओ सोऽवि दट्टयो, जहा परमबंधवो ॥ ४३५ ॥
[संघाचारवृत्तौ ३७१ पत्रे ॥ ] जो जीवइ परिससयं, दिणे दिणे माणगंमि एगंमि । छप्पन्न हुँति मूडा, चालीसा चेव सेईओ ॥ ४३६ ॥
[उपदेशरसालप्रन्ये ३९४ पत्रे ॥] ताराबलादिन्दु १-रयेन्दुवीर्या-दिवाकरः संक्रममाण उक्तः २। प्रहाश्च सर्वेऽपि बलेन भानो, भवन्त्य ३-शस्ता अपि सुप्रशस्ताः ॥ ४३७ ।।
[रखमालायाम् ॥] बैलक्षपक्षादिगते हिमांशौ, शुभे शुभं पक्षमुदाहरन्ति ।। सितेतरादावशुभे शुभं च २, पक्षावनिष्टौ भवतोऽन्यथा तौ ॥ ४३८ ॥ राशौ राशौ द्वादशेन्दोरवस्थाः, प्रोक्ताः कैश्वित्सूरिभिः प्रोषिताद्याः । यात्राजन्मोद्वाहकालेषु नूनं, सज्ञा तुल्यं तत्फलं चिन्तनीयम् ॥ ४३९ ॥
तासां नामानि
१-'दिसि०'-उत्तरायां पूर्वायां च दिशि पृष्टं न दातव्यं लोकविरोधात् , तथैव पवनग्रामसूर्याणां च पृष्ठं दत्वा न व्युत्सृजनीयं लोकविरोधादेव तथा छायायां प्रमार्जयित्वा "तिक्खुतो' वारत्रयं निर्लेपनं वा पानकेन एवमेव कुर्यात् । रात्री दक्षिणायां दिश उत्तरायां दिशि देवाः प्रयान्ति इति लोके श्रुतिः ॥ २-उत्तरापूर्वा च लोके पूज्या, सूर्यग्रामयोः पृष्टदानेऽवर्णवादः । ३-संसक्तग्रहणे कृमिसंसक्तोदर इत्यर्थः । यदा असौ साधुर्भवेत् तदा वृक्षच्छायायां निर्गतायां व्यत्सृजति । अथ छाया न भवति ततश्च व्युत्सृज्य मुहर्तमानं तिष्ठेत् येन ते कृमयः स्वयमेव परिणमते ॥ ४-अवलम्ब्य-आश्रित्य कार्य यत्किश्चिदाचरन्ति सेवन्ते गीतार्था आगमविदः स्तोकापरावं बहुगुणं मासकल्पविहारवत्सर्वेषां जिनमतानुसारिणां तत्प्रमाणमेव उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः ॥ ४३४ ॥ इति पश्चकवस्तुकवृत्तौ ॥ ५-बलक्ष०-शुक्ल प्रतिपत् । ६-सिते० कृष्णप्रतिपत् । ७-यदि शुकप्रतिपदि चन्द्रोऽशुभस्तदा स पक्षोऽप्यनिष्टः, अथ कृष्णपक्षप्रतिपदि यदि चन्द्रः शुभसादा स पक्षोऽनिष्टः । गाथा.४
"Aho Shrut Gyanam"

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72