Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री। वित्ती उ सुवण्णस्स, बारस अद्धं च सयसहस्साई । तावइ चिअ कोडी, पीईदाणं तु चक्कीणं ॥ ४५२ ॥ एतं चेव पमाणं, नवरं रययं तु केसवा दिति। मंडलिआण सहस्सा, वित्ती पीई सयसहस्सा ॥ ४५३ ॥ भत्तिविभवाणुरूवं, अन्ने वि अदिति इन्भमाईआ। सोऊण जिणागमणं, निउत्तमनिओइएसुं वा ॥ ४५४ ॥
[श्रीबृहत्कल्पभाष्ये गा० १२०७-९३७१ पत्रे.] इक्केण सुद्ध अच्छं,-विलेण इअरेहिं दोहिं उववासो । नवकारसहिअएहिं, पणयालीसेहिं उववासो ॥ ४५५ ॥
[योगविधौ ॥] गच्छमि एस कप्पो, वासावासे तहेव उडुबद्धे । गाम-नगर-निगमेसुं, अइसेसी ठावए सड्डी ॥४५६॥ किं कारणं चमढणा, दवरूखओ उम्गमो वि य न सुज्झे। गच्छंमि नियय कजं, आयरिय १ गिलाण २ पाहुणए ३ ॥ ४५७ ॥
[श्रीबृहत्करूप भाष्ये गा० १५८३-४ ॥] रयणियर १ दिणयराणं २, नक्खसाणं ३ महाग्गहाणं च ४ । चारविसेसेण भवे, सुहदुक्खविही मणुस्साणं ॥ ४५८ ॥
.[जीवाभिगमसूत्रे ३३४ पन्ने वृतौ च सूरप्रज्ञसौ २-३ प्रामृते च ॥] पैडिणीअ १ तेण २ सावय ३, उन्मामग ४ गोण ५ साण ६ अणप्पज्झे ७ । सीअं च दुरधिआसं ८, दीहा ९ पक्खीव १० सागरिए ११ ॥४५९ ॥ अहि १ सावय २ पञ्चस्थिसु ३, गुरुगा सेसेसु दुति चउलहुगा । तेणे गुरुगा, लहुगा आणाइ विराहणा दुविहा ॥ ४६० ॥
[बृहरकल्पभाष्यवृत्ती गा० २३५८-६० ६६८ पत्रे ॥] दंडकवाडे मंथंतरे अ संहरणया सरीरत्थे । भासाजोगनिरोहे, सेलेसी सिझणा चेव ॥ ४६१ ॥
[विचारमन्थे ।] कारणसंविग्गाणं, आहारादीहिं तप्पए जो उ । नीआवित्तणुतप्पी, तप्पक्खि वण्णवाई अ॥४६२॥
[व्यवहारभाष्ये उद्देशके ॥]
१-'अइसेसी'ति, अतिशेषाणि स्निग्धमधुरदव्याणि यत्र प्राप्यन्ते तानि कुलानि अतिशायीनि 'सहि'त्ति दानश्रद्धाधन्ति एवंविधानि कुलानि स्थापयेत् आचार्यः। २-किमित्याह-'किं कारण मित्यादि । कुलस्थापना क्रियते स्थापनाकुलेषु एक गीतार्थसंघाटकं मुक्त्वा येनान्ये साधवो न प्रविशन्ति ॥ ४-आह-किं तत्कारणं येन द्वारं पिधीयते ? उच्यते-'पडिणीयेत्यादि, उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननमपद्रावणं वा कुर्यात् १, स्तेनाः-शरीरस्तेना उपाधिस्तेना वा प्रविशेयुः २, एवं श्वापदाः सिंहव्याघ्रादयः ३, उद्रामका:-पारदारिकाः ४, गौर्बलीवर्दः ५, श्वा-प्रतीतः ६, एते वा प्रविशेयुः। 'अणप्पज्झेति,'-अनात्मवशः-क्षिप्तचित्तादिः स द्वारेऽपिहिते सति निर्गच्छेत् ७, शीतंवा दुरविसहं हिमकणानुषक्तं निपतेत् ८, दीर्घा वा-सर्पाः ९, पक्षिणो वा काककपोतप्रभूतयः विशेयुः १०, सागारिको वा कश्चित्प्रतिश्रयमुद्घाटितद्वारं दृष्ट्वा तत्र प्रविश्य शयीत वा विश्राम वा गृहीयात् ११! ४-अहि० अहिषु १ श्वापदेषु २ प्रत्यर्थिषु ३ वा प्रत्यनीकेषु प्रत्येकं चत्वारो गुरुगाः, शेषेषु उद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः, स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरतेनेषु चतुर्गुरुकाः उपधिस्सेनेषु चतुर्लधुकाः । आज्ञादयश्च दोषाः । विराधनाश्च संयम विराधना-आत्मविराधना द्विविधा तत्र संयमविराधना-स्तेनैरुपधावपहते। तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तप्ताऽयोगोलकल्पाः प्रविष्टाः सन्तो निषदनं शयनादि कुर्वाणा बहुना प्राणातीयानामुपमर्दनं कुर्युः, आत्मविराधना तु प्रत्यनीकादिभिः परिस्फुटैव ॥ ५-कारण कारणेषु-अशिवाऽवमौदर्यादिषु सुसंविमानां सुसंयतानामाहारादिभिस्ततिः प्रत्यर्पणं कृतवान् , तथा यः संविमानां नीचैवृत्तिवर्तनं यस्य स तथा, किमुकं भवति ? स तान् वन्दते न पुनर्दापयति तथा अकल्पं किमपि प्रतिसेव्य अनु-पश्चात् 'हा दुष्टुं कृतं हा दुष्टं कारित'मित्यादिरूपेण तपति सन्तापमनुभवतीत्येवंशीलोऽनुतापी, तथा तेषां संविग्नानां पक्षस्तत्पक्षः, तत्र भवस्तत्याक्षिकः सुसं
"Aho Shrut Gyanam

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72