Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री |
२३
सवेऽपि पैढमजामे, दुण्णि य वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थ सवे गुरू सुअई || ३८५ || आलोअणापरिणओ, सम्मं संपङिओ गुरुसगासे । जइ अंतरावि कालं, करिज्ज आराहओ तह वि ॥ ३८६ ॥
[ श्रीउत्तराध्ययनवृत्तावपि ॥ ]
अद्धमसणरस सबं, जणस्स कुज्जा दवरस दो भागो । वायपरिचारणट्ठा, छब्भागं ऊणगं कुजा ॥ ३८७ ॥ सीए दवरस एगो, भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुण्णा, तिष्णि वि सेसाओ भत्तस्स || ३८८ || कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरंमि वि जोए, सज्झायंमि विसेसेणं ॥ ३८९ ॥
[ श्रीउत्तराध्ययनवृत्तौ २३ अध्ययने १८ द्वारे ॥ ] छट्ठमदसमदुवालसेहिं अबहुस्सुअस्स जा सोही । ततो बहुतरिअगुणा, हवई जिमिअस्स नाणिस्स ।। ३९० ॥
[ श्रीउत्तराध्ययनवृत्तौ ३१ अध्ययने ॥ ] ततादिवाद्वियुक्तेन कर्त्तव्यं नृत्यकोविदैः । चत्वारो मुख्यगातारो, द्विगुणाः समगायनाः ॥ ३९९ ॥ अष्टौ च गायिन्यः प्रोक्ताः २०, तालधारिचतुष्टयम् २४ । मार्दङ्गिकास्तु चत्वारो २८, वांशिकानां चतुष्टयम् ३२ ॥ ३९२ ॥ एवं चोत्तमवृन्दं स्यात् कर्त्तव्यं च सदा बुधैः । मध्यमं स्यात्तदर्द्धन, तदर्द्धन लघु स्मृतम् ॥ ३९३ ॥
[ इति द्वात्रिंशद्विधं नाटकं लौकिकम् ॥ उस भरहो १ अजिए सगरो २ मघवं ३ सणकुमारो य ४ । धन्मस्स य संतिस्स य, जिणंतरे चक्कवट्टिदुगं ॥ ३९४ ॥ संती ५ कुंथू अ ६ अरो ७, अरिहंता चेव चक्कवट्टी अ । अरिमल्ली अंतरे पुण, हवइ सुभूमो ८ अ कोरवो ॥ ३९५ ॥ मुणिसुख नमिम्मि य हुंति दुवे पउमनाह ९ हरिसेण १० । नमिनेमिसु जयनामो ११, अरिट्टपासंतरे बभो १२ ॥ ३९६ ॥ अहेब गया मोक्खं, १ सुभूमो बंभो य २ सत्ता पुढविं । मघवं १ सणकुमारो २, सणकुमारं गया सग्गं ॥ ३९७ ॥ भीमनासो १ महाभीमो २, रुद्रनामा तृतीयकः ३ । महारुद्रश्च ४ कालश्च ५, महाकाल ६ श्रतुर्मुखः ७ । नरवक्त्रः ८ कच्छुलाख्यो ९, नचैते नारदाः स्मृताः ॥ ३९८ ॥ जत्थ न दीसंति गुरू, पञ्चसे उट्ठऊण सुपसंता । तत्थ कहे जाणिजइ, जिणवयणं अमिअसारिच्छं ॥ ३९९ ॥ न हणइ १ न हणावेइ २, हणतं नाणुजाणई ३ । न पयइ ४ न पयावेई ५, पयंत नाणुजाणई ७ ॥ ४०० ॥ न किणइ ७ न किणावेई ८ किणतं नाणुजाणई ९ । जो भिक्खू तस्स तं होई, नवकोडीविसुद्धयं ॥ ४०१ ॥ दर्शनानि षडेवाहु-जैनं १ मीसांसकं २ तथा । बौद्धं ३ नैयायिक ४ वैशेषिकं ५ साय६ मिति क्रमात् ॥ ४०२ ।। पञ्चक्खाण १० मभिग्गह ४, सिक्खा ७ तव १२ पडिम ११ भावणा १२ खित्तं १४ | धम्मो ४ पूया य तहा १७, गिहिउत्तरगुणइगुणनवई ८९ (९१) १ ||४०३ ॥ जो अविओवि संघे, भक्तिं तिथुनई सया कालं । अविरइसम्म हिट्ठी, पभावगो सावगो सोडावे ॥ ४०४ ॥ आउथूिलहिंसाइ-मज्जमंसाइ चायओ । जहण्णो सावओ वुत्तो, जो नमुक्कारधारओ || ४०५ ॥ धम्मजुग्गगुणाइण्णो, छक्कमो बारसावओ । गिहत्थो असयायारो, सावओ होइ मज्झिमो ॥ ४०६ ॥
१- पढम० - जाग्रति गीतार्थः प्रज्ञापनादिसूत्रगुणनेन जाग्रति, तृतीये यामे गुरुः रात्रिं जाग्रति गुरुस्तु शेते, अन्यथा निद्रावशेन व्याख्यानादि कत्तुं न शक्नुवन्ति । २- भत्ते०- अतिशीते १ मध्यमे शीतकाले तु द्वौ पानीयस्य तु त्रयो भागा भक्तस्य २ मध्यम उष्णकाले द्वौ पानस्य न्नयो भक्तस्य ३, अत्युष्णे काले त्रयः पानीयस्य द्वौ भक्तस्य ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72