Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 41
________________ गाथासहस्त्री। ___ मस्तकशूचिविनाशे, तालस्य यथा भुषो भवति नाशः । तद्वत्कर्म विनाशो, मोहनीयस्य क्षये नित्यं ॥ ३४२ ॥ [श्रीआचाराङ्गप्रथमश्रुतस्कन्धे।] जे उ दाणं पसंसंति, वह मिच्छंति पाणिणं । जे उ णं पडिसेहिंति, वित्तिच्छेअं करिति ते ॥३४३॥ श्रीआचारागप्रथमश्रुतस्कन्धे षष्ठाध्ययने २३३ पने। जम्मा १ भिसेअ २ निक्खमण ३ चरण ४ नाणुप्पया य ५ निशाणे ६। दिअलोअभवण ७ मंदर ८, नंदीसर ९ भोमनगरेसु १०॥ ३४४॥ अट्ठावय ११ उर्जिते १२ गर्यगपयए अ १३ धम्मचक्के अ १४ । पास १५ रहावत्तनगं १६, चमरुप्पायं च वंदामि !! ३४५ ॥ इदं गाथाद्वयं श्रीआचाराङ्गद्वितीयश्रुतस्कन्धप्रासे तृतीयचूलायां श्रीआचारागनियुक्तौ ३८५ पन्ने ॥] अलिअ न भासिअवं, अस्थि हु सच्चंपि जं न वत्तबं । सञ्चपि होइ अलिअं, जं परस्पीडाकर वयणं ॥ ३४६ ॥ [इति श्रीआचाराङ्गद्वितीयश्रुतस्कन्धे चतुर्थाध्ययने प्रथमोद्देशके वृत्तौ ३५६ पत्रे॥] सत्तरिसयमुक्कोसं १७०, इअरे दस १० समयखेत जिणमाणं । चोत्तीस पढमदीवे, अणंतरऽद्धे य ते दुगुणा ॥ ३४७ ।। [इति आचाराङ्गवृत्तौ चतुर्थाध्ययने प्रथमोद्देशके १६२ पत्रे ॥ ] यथाप्रकारा यावन्तः संसारावेशहेतवः [आश्रवाः] । तावन्तस्तद्विपर्यासा-निर्वाणसुखहेतवः॥३४८॥ [आचारागवृत्तौ ४ अध्ययने २ उद्देशके १६४ पत्रे ॥] कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च ॥३४९॥ [इति श्रीस्थानाङ्गवृत्तौ ॥] जेसिमवड्डो पुग्गल, परिअट्टो सेसओ अ संसारे। ते सुक्खपक्खिया खलु, अहिए पुण कण्हपक्खाओ ॥ ३५० ॥ मूलं १ साह २ पसाहा ३, गुच्छ ४ फले ५ छिंद पडिअभक्षणया ६ । सवं १ माणुस २ पुरिसा ३, साउह ४ झुज्झंत ५ धणहरणा ।। ३५१ ॥ (?) लिङ्गादानविधिमाह - ["पुंश्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेज्जा । जाए जिणादओ वा, हवेज जिण. चेझ्याई वा ॥ १ ॥"] [श्रीस्थानाङ्गे २ स्थाने । उद्देशके वृत्तौ ५७ पत्रे ॥ ] १-जन्मभूमी १, अभिसेओ-जस्थ रायाभिसेओ वा २, निक्खमणो-जहिं निक्खंतो ३, चरणंकुम्मारगामा अहिअगामादि जत्थ हिंडंतो ४, नाणुप्पायभूमी ५, निवाणभूमी ६, भावे तस्स आगादं दसणं भवति । इति श्रीआचाराङ्गचूर्णौ । २-गजानपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचके, तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरवामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमत् वर्द्धमानमाश्रित्य चमरेन्द्रणोत्पतनं कृतम् ॥ ३-"सेभिक्खू वाजायभासा सच्चा सुहमा जाय भासा असञ्चामोसातहप्पगारं भासं असावजं जाव अभूओवधाइयं अभिकखं भासं भासिजा" वृत्तिः-स भिक्षुः यां पुनरेवं जानीयात् तद्यथा-या च भाषा सत्या 'सूक्ष्मा ति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति, यथा सत्यपि मृगदर्शने लुब्धकादेरपलोप इति, उक्तञ्च-'अलियं' इत्यादि, आचारालवृत्तौ । ४-अर्द्धपुद्गलपरावतः किञ्चिन्यूनः । ५-शुक्लो विशुद्धत्वात्पक्षोऽभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः, शुक्लत्वं च क्रियावादित्वेन, इति स्थानाङ्गवृत्तौ। ६-साउह-आयुधसहितः । -पुष-पूर्वाभिमुखः १ उत्तराभिमुखो २ वा दद्यात् गुरुः । अथवा प्रतीच्छेच्छिष्यो यस्या जिनादयो वा दिशिजिनाः मनःपर्यायज्ञानिनः अवधिसंपन्नाश्चतुर्दशपूर्वधरा नवपूर्वधराश्च जिनचैत्यानि वा यस्यां सा दिषि भासतानि तदभिमुखो दयादपवा प्रतीदिति गाथार्थः ॥ १॥ इति पशवस्तुकसौ २३ पो॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72