Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री।
१९
सया, पाणयजोगा उ जायंति ॥ ३२० ॥ फालो अचित्तो अह आविओ वा, चउरंगुलं विस्थडओ असंधिमं । विस्सामहेडं तु सरीरयस्स, दोसा अवटुंभगया न एवं ॥ ३२१ ॥ एक पाउरमाणे, खोमिअं उन्निअं च लहुमासो । दुन्नि अ पाउरमाणे, अंतो खोमी वहिं उन्नी ॥ ३२२ ॥ छैप्पइअ पणगरक्खा, भूसा उज्ज्ञायणा य परिह रिआ। सीयत्ताणं च कयं, तेण खोमं न बाहिरओ ॥ ३२३ ॥ पंढमचरिमा उ सिसिरे, गिम्हे अद्धं तु तासि बज्जेजा। पायं ठवे सिणेहातिरक्खणट्ठा पवेसे वा ॥३२४॥
श्रावकविधौ पण्डितराजपरमार्हतधनपालेनोक्तम् ॥ ] पंचविह विसयसुक्खं, उवभुंजइ परमिएसु दिवसेसु । तिवाभिलासचिरओ, परिहरओ पंचसु तिहीसु ॥ ३२५ ।। जह दीवा दीवसयं, पईवई सोवि दिप्पई दीवो। दीवसमा आयरिया, दिप्पं च परं च दीवंति ॥ ३२६ ॥ कयवयकम्मयभावो १, सीलत्वं चेव तह य गुणवत्तं २१३ । रिउमइववहरणं चिअ ४, गुरुसुस्सूसा य बोधवा ५ ॥ ३२७ ॥ पययणकोसल्लं पुण, ६ छठें ठाणं तु होइ नायवं । छहाणगुणेहिं जुओ, उक्कोसो सावगो होई ॥ ३२८ ॥
मैथुनप्रसक्तयोहि स्त्रीपुंसयोरुत्कृष्टतोऽष्टादशलक्षजीवा विनश्यन्ति । यदुक्तम् - मेहुणसन्नारूढो, नव लक्खं हणेई सहुमजीवाणं । केवलिणा पन्नत्तं, सदहिअवं पयत्तेण ॥ ३२९ ॥ इत्थीजोणीइ संभवंति बेइंदिया उ जे जीवा । एको व दो व तिणि व, लक्ख हुत्तं च उक्कोसं॥२३॥
संसक्तायां योनौ एते द्वीन्द्रियाः शुक्रशोणितसंभवास्तु गर्भजपचेन्द्रिया इमेपंचिंदिया-मणुस्सा इगनरसंभुत्तनारिगन्भमि । उक्कोसं नवलक्खा, जायंते एगवेलाए ।। ३३१ ॥ नवलक्खाणं मझे, जायइ इक्कस्स दुण्ह व समत्ती । सेसा पुण एमेव य, विलयं वचंति तत्थेव ॥३३२।।
संमूच्छिमपञ्चेन्द्रियमनुष्या अपि असंख्येयास्तथाहिअसंख इत्थीनरमेहुणाओ, मुच्छंति पंचिंदिअमाणुसाओ। नीसेस अंगाण विभत्तिचंगे, भणइ जिणो पनवणा उवंगे ॥ ३३३ ॥ सदुद्धरणनिमित्तं, गीअत्थगवेसणा तु उक्कोसं । जोअणसयाई सत्त उ, बारस वरिसाइं कायवा ।। ३३४ ॥ अगीअत्थो न विआणइ, सो ऊ चरणस्स देइ अणऽहियं । ता अप्पाणं आलोअगं च पाडेइ संसारे ॥ ३३५ ॥ जं जय अगीअस्थो, जं च अगीअत्थनिस्सिओ जयई । वट्टावेई गच्छं, अणंतसंसारिओ होई ॥ ३३६ ॥ श्रद्धालुतां श्राति शृणोति शासनं, धनं वपेदाशु शृणोति दर्शनम् । कृतकृत्यं पुण्यानि करोति संयम, तं श्रावकं प्राहुरमी विचक्षणाः ॥ ३३७ ॥ तेरसकोडिसयाई, चुलसीकोडीओ बारस य लक्खा । सगसीइ सहस दो सय, सवग्गं छकभंगीए ॥ ३३८ ॥ १३८४१२८७२०० एतावन्तः ।। सुन्नासुन्नो मीसो, तिविहो संसारचिट्ठणाकालो । तिरियाण सुन्नवज्ज्ञो, सेसाणं होइ तिविहो वि ।। ३३९ ॥ नाणस्स केवलीणं, धम्मायरिअरस सबसाहूणं । माई अवनवाई, किबिसि भावणं कुणई ।। ३४०॥
इति श्रीभगवतीवृत्ती प्रथम शतके द्वितीयोद्देशके ५० पत्रे ॥1 जलदोण १ मद्धभारं २, समुहाइं समूसिओ उ जो णव उ ३ । माणु १ म्माण २ पमाणं ३, तिविहं खलु लक्खणं एयं ॥ ३४१ ॥
श्रीभगवतीवृत्त द्वितीयशतके प्रथमोद्देशके १९९पत्रे ॥ ] १-विस्तृतः-अन्तः सन्धिरहितः । २-एवंविधःपर्यस्तिकापट्टो योगपट्टो विश्रामहेतोः शरीरस्य गृह्यते, एवमवष्टम्भदोषा न स्युः । अयं च स्थविर १ ग्लान २ वाचनाचार्याणां ३ कल्पते नान्येषाम् । ३-कप्पसिए० छप्पइआ न भवति इअरहा वहू भवंति पणओ उल्लि अंतो उन्नियं पाउणिजमाणं मलीमसा य कंबली दुग्गंधा विहिपरिभोगेण सावि उज्झयणया परिहरिया पडगम्भकंबलिइ सीयत्ताणं कयं भवइ, एएण कारणेणं सोमियं बाहिं न पंगुरिजद । निशीथे ॥ ४-प्रथमचरमपौरुषी वर्जयित्वा उभयोरर्द्ध वर्जयित्वा उष्णे पात्रं स्थापयेत् अवश्याय-महिका-हिमवर्षा रक्षार्थ मध्ये पात्रं प्रवेशयेत् ॥ ओघनियुक्तिः (१४५)
"Aho Shrut Gyanam"

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72