Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री।
तं नत्थि संविहाणं संसारे जं न संभवई ॥ २७४ ॥ अरिहंतो असमत्थो, तारणे लोआण-दीहसंसारे । मग्गे देसणकुसलो, तरंति जे मगि लग्गति ॥ २७५ ॥ दस पुवा वुच्छिन्ना संपुन्ना, सुरभवंमि संपत्ते वइरंमि महासत्ते, संघयणं अद्धनारायं ।। २७६ ।। रिसहो १ रिसहस्स सुया ९९, भरहेण विवजिआ नवनवई । अट्ट य भरहस्स सुया, सिद्धा इकमि समयंमि ॥ २७७ । वासाण वीससहस्सा, नवसय तिअमास पंचदिणपहरा । इक्का घडिआ दोपल, अक्खरगुणयाल जिणधम्मो ॥२७८ ॥ अद्धामलग[य]पमाणे, पुढ विकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायंति ॥ २७९ ।। एगंमि उदगबिंदुंमि, जे जीवा जिणवरेहिं पन्नत्ता । ते जइ सैरिसवमित्ता, जंबुद्दीवे न मायति ॥ २८॥ मोहम्ममि दिवड्डा, अडाइजा य हुंति माहिंदे । पंचेव सहस्सारे, छ अचय सत्त लोगते ।। २८१ ॥ दो कोडाकोडीओ, पणसिय-लक्खा य हुंति कोडीओ। इगुत्तर सहसकोडी, चउसय कोडीओ नायबा ॥ २८२ ॥ अट्ठावीसं कोडी, लक्खा सगवन्न चउदस सहस्सा । दोय सयापणसीया, चवंति देवीओ इंदस्स ।। २८३ ॥ इह भरहे केवि जीवा, मिच्छद्दिही य भहया भावा । जे मरिऊणं नवमे, वरिसे होहिंति केवलिणो ।। २.८४ ॥
बारसहिं जोयणेहिं, सोअं परिगिण्हए सह । रूवं गिण्हइ चक्, जोअणलक्खाओ साइरेगाओ ।। गंधं रसं च फासं, जोअणनवगाउ सेसाई ॥ २८५ ॥ पणसयसत्ततीसा, चउत्तीस सहस्स लक्ख इगवीसा पुक्खरदीवड्डनरा, पुवेण अवरेण पिच्छंति ॥ २८६ ॥
[पुष्पमालावृत्तौ ४३४ ॥] कालतियं, वयणतियं लिंगतिय तह परोक्ख पञ्चक्खं । उवणयऽवणयचउकं, अज्झत्थं चेव सोलसमं ।। २८७ ॥
[इति श्रीवृहकल्पे; प्रवचनसारे १४० द्वारेऽपि ३६४ पन्ने ॥ ] __उम्मगदेसणाए, चरणं नासिंति जिणवरिंदाणं । वावन्नदसणा खलु, न लब्मा तारिसा द8 ॥ २८८ ॥ [ आभिग्गहियं-अणभिमाहियं-तह अभिनिवेसियं चेव । संसइयं अणाभोगं मिच्छत्तं पंचहा एवं 1 अक्खंडियचारित्तो वयगहणाओ य जो भवे तित्थं । तस्स सगासे दसण,-वयगणं तह य सोही य ॥ २८९ ॥ तरिअबा य पइन्ना, मरिअवं वा समरए समत्थेणं । असरिसजणउल्लावा, न हु सहिअधा कुलपसूएणं ॥ २९० ॥ जंबुद्दीवे चक्की, उक्कोसं तीस चउ जहन्नेणं । धायइपुक्खरदुगुणा, एमेव य केसवाईआ॥ २९१ ॥ एगदिणे जे देवा, चवंति तेसि पि माणसा थोवा । कत्तो मे मण. यभवो, इअ चिंताए सुरो दुहिओ ॥ २९२ ॥ जोइ १ वण २ ॥ बीआए । तईयं असुरकुमारा, वेमाणिय जंति सत्तसु वि ॥ २९३ ।। ते उडमचुअं जाव, भवणवई
१-सणीजातिपुष्पं कापि वृक्षमुकुरः। २-अप्का यस्य सर्षपप्रमाणभणनेन पृथ्वीतः सूक्ष्मत्वम् । ३-भगवत्यां १४ शतके ८ उद्देशके सिद्धिशिलात उपरि अलोको योजनम् एकं, तन्न इदं योजनं उत्सेधाङ्गुलनिष्पन्नं ज्ञेयं यतस्तस्य योजनस्योपरितनकोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्त त्रयस्त्रिंशदधिकधनुः शतत्रयमानाभिहितरूपा उत्सेघालयोजनाश्रयणत एष युज्यत इति । ४-शब्दं-मेघगजेनाशब्दरूपम् १, चक्षुः सातिरेकयोजनलक्षाद् रूपं गृह्णाति विष्णुकुमारादेरिव खचरणपुरोवर्तिगर्ताईतर्गतलोष्ठादिदर्शनात् , इदमभाखरपदार्थापेक्षया भाखरपदार्थापेक्षया तु पणसये ति गायोक्तं पटुधाणादिशके देवादिकर्पूरादीनामिव गंध तिक्तकटुकादिरसं । ५-उपनयः स्तुतिः. अपनयो-निन्दा तयोः चतुष्कम्-उपनयापनयचतुष्कम् , 'रूपवती स्त्री' इति उपनयवचनम् १, 'दुःशीला' इति अपनयवचनं २, 'रूपवती स्त्री किन्तु दुःशीला' इति उपनयापनयवचनम् ३, कुरूपा स्त्री किन्तु सुशीला इति अपनयोपनय० ४, ६-अन्यचेतसि निधाय विप्रतारकबुद्ध्या अन्यत् विभणिधुः पुनरपि सहसा यशेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनम् । ७-तत्सम्बन्धि स्वयं विनष्टसम्यग्दर्शनाः तादृशा द्रष्टुमपि न कल्पते किं पुनस्तैः समं सहवासादयः । गाथा.२
"Aho Shrut Gyanam"

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72