Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री।
जाव जंति सोहम्मे । जोइ वण पंडगवणं, असंखदीबोदहितिरियं तु ॥ २९४ ॥ [ दो पढमकप्पपुढविं, दो दो दो बीय-तईय-चउस्थि । चउ उवरिम ओहीए, पासंति य पंचमि पुढविं ॥१॥ छहि छग्गेविजा, सत्तमिमियरे अणुत्तरसुराओ । किंचूणलोगनालिं, असंखदीवोदहिं तिरियं ॥२॥] मेल्हेइ सोहम्माओ, कोवि सुरो लोहगोलगं हिट्ठा। भारसहस्समयं सो, छम्मासेहिं च छदिणेहिं ॥२९५॥ छप्पहरछघडिआहिं, जावइयं इकामिज तावइआ। रज्जू तयद्धमणो, दीवसमुदंऽतिमो जैलही ॥ २९६ ॥ पणयालीसं आगम,-समग्ग-गंथाण हुँति छल्लक्खा । पणयालीस सहस्सा, पंचसया चेव चउयाला ॥२९७॥ संविमासंजयाणं, दिजइ घिप्पइअ पढमभंगो य। संजइवरगे दिजह, नवि घिप्पड कारणे बीओ ॥ २९८ ॥ गिहि १ अन्नतिथिआणं २, नवि दिजइ धिप्पए अ नवरं तु । नवि दिजइ नवि घिप्पइ, पासत्स्थाईसु सबेसु ॥ २९९ ॥ सुरलोअवाविमज्झे, मच्छाई नस्थि जलयरा जीवा । गेविजे नहु वावी, वाविअभावे जलं नस्थि ।। ३००॥ चेइयदवं दुविहं, पूआ १ निम्मल्ल २ भेयओ तत्थ । आयाणाई दवं, पूआरित्थं मुणेअवं ॥ ३०१ ॥ अक्खयफलबलिवत्थाइ संतिअं जं पुणो दविणजाय । तं निम्मल्लं बच्चइ, जिणगिहकम्ममि उवओगो ॥ ३०२॥ अह पुचि चिअ केणइ, हविज पुआ कया सुविहेण । तंपि सविसेससोहं, जह होइ तहा तहा कुजा ॥३०॥ निम्मलंपि न एवं, भण्णइ निम्मल्ललक्खणा भावा । भोगविणटुं दवं, निम्मलं चिंति गीयत्था ॥३०४॥ इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंतु जहा । वत्थाहरणाईणं, जुगलिअ कुंडलिअमाईण ॥ ३०५ ।। कहमन्त्रह एगाए, कायाईणं जिणिदपडिमाणं । विजयाई वनि अट्ठसयं लूहंताया समए !! ३०६ ॥ जे निचमप्पमत्ता, गंठिं बंधति गंठिसहियंमि । अट्ठसयं लूहंता सग्गाऽपवग्गसुक्खं, तेहिं निबद्धं सगंठिमि ॥३०७]! भणिऊण नमुक्कार, निच्च विम्हरण वजिया धन्ना। पारंति गंठिं सहिअं गंठिंसह कम्मकंठीहिं॥ ३०८ ॥ पोरिसि १ चउत्थ २ छढे ३, काउं कम्म खवंति जं मुणिणो। तं नो नारयजीवा, वाससयसहस लक्खेहिं ॥ ३०९॥ सत्तरिसयमुक्कोसं, वीस जहन्नण विहरमाणजिणा । समयखित्ते दस वा जेम्म पइवीसदसगं वा ॥ ३१० ॥ पायमिह कूरकम्मा, जीवा भवसिद्धियावि दाहिणए । नेरइअतिरिअमणुआ,सुराइठाणेसु गच्छंति !! ३११ ।। अट्ट १ दुवालस २ सोलस ३, चउत्तिहारे हिं पउरमडेहिं । दसहि तिहारा वड्डे, एगओ होइ उववासो ॥ ३१२ ।। गिह १ जोइ २ भूसणंगा ३, भोअण ४ भायण ५ तहेव वत्थंगा ६ । चित्तरसा ७ तुडिअंगा ८, कुसुमंगा ९ दीविअंगा य १० ॥ ३१३ ।। बहुरयणविणिम्माया, भवणदुमा अट्ठभूमिआ दिवा । सयणासणसन्निहिआ, तेएण निदाहरविसरिसा ॥३१४॥ जोइदुमाणं उरि, ससिसूरा जत्थ वञ्चमाणाऽवि । ताणं पभवोऽपहया, निअयंपि छविं विमुंचंति ॥ ३१५ ॥ वरहार कणयकुंडल, मउडालंकारनेउराईणि । नियअंगभूसणाई आहरणदुमेसु जायंति ॥ ३१६ ॥ अट्ठसयखज्जयजुओ, चउसट्टी तह य वंजणविअप्पो । उप्पज्जा आहारो, भोअणरुक्खेसु रसकलिओ ॥ ३१७ ॥ भिंगारथालवट्टय, कचोलयवद्धमाणमाईणं । कंचणरयणमयाई, जायंति अ भायणंगेसु ।। ३१८ ॥ खोमदुगुल्लयवालय,-चीणंसुअ पट्टमाइआई च । वत्थाणि बहुविहाई वत्थंगदुमा पमाणति ।। ३१९ ॥ कायंबरी पसन्ना, आसवजोगा तहेवऽणेग विहा । चित्तंगरसेसु
१-रजु र्भवेत् । २-खयम्भूरमणसमुद्रः, प्रकारान्तरेण रज्जुप्रमाणमाह। ३-पार्श्वस्थादीनां न दीयते नापि तेभ्यो गृह्यते। ४-महाविदेहेषु जघन्यतः । ५-जन्म आश्रित्य महाविदेहेषु २०, भरतैरावतेषु १० स्युः। ६-त्रुटिताशास्तुततविततघनशुषिरमेदभिन्नहुकारैरातोयैः फलैरिव उपशोभितास्तिष्ठन्ति । कुसुमागास्तु-विचित्रसरसमुरमिपञ्चवर्णमाल्यमालाभिराकीर्णाः सदैवासते। दीपिकाङ्गास्तु-यथा इह स्निग्धाः प्रज्वलन्त्यः कनकमणिमध्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्विश्रसा परिणतप्रकृष्टोद्योतेन सर्वमुद्योतयन्तस्तिष्ठन्ति ॥ ७-विसापरिणामेन ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72