Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 33
________________ १२ गाथासहस्री। लूआ कोलिगजालग १, कोत्थलकारीअ २ उवरि गेहे अ । साडितमसाढिते, लहुगा गुरुगा अभत्तीए ॥ १८८॥ [एषाऽपि गाथा श्रीबृहत्कल्पे पृ. ५२७ ॥] आओ १ जोवण २ वणिए ३, अगणि ४ कुटुंबी ५ कुकम्म ६ कुमरीए ७ । तेणे ८ मालागारे ९, उन्भामिग १० पंथिए ११ जंते १२ ॥ १८९ ॥ सबेहिंपि जिणेहिं, निजिअजिअरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिंचि पडिसिद्धं ॥ १९० ॥ सेकित खेत्तारिआ! खेत्ता० अद्धछन्वीसविहा पश्नत्ता, तंजहारायगिह-मगह १ चंपा अंगा २ तह तामलित्ति बंगा य ३ । कंचणपुरं कलिंगा ४, वाणारसि चेव कासी अ ५॥१९१॥ साके कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसट्रा य ८॥१९२॥ कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥ १९२ ॥ बारवई सोरहा ११, मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४, भद्दिलपुरमेव मलया य १५ ॥ १९३ ।। वईराडमच्छ १६ वरूणा अच्छा १७ तह मत्तिआवइ दसण्णा १८ । सोत्तिअमई अ चेई १९, वीयभयं सिंधु सोवीरे २०॥ १९४ ।। महुराय सूरसेणे २१, पावा भंगीय २२ मासपुरि वट्टा २३ । सावत्थीअ कुलाणे २४, कोडीवरिसं च लाडाय २५ ॥१९५॥ सेअविआविअ नयरी, केअयअद्धं च आरिअं भणिों। जत्थुप्पत्ति जिणाणं चकीणं रामकण्हाणं ॥ १९६ ।। जैह पारओ तह गणी, जह मरुगा एगगच्छरासीओ । सुणगसरिसा पलंबा, मडुओ समं दगमफासु ॥ १९७ ॥ अथ ध्यातुः स्वरूपं श्लोकद्वयेनाऽऽहनिष्प्रकम्पं विधायाऽथ, दृढं पर्यमासनम् । नासाप्रदत्तसन्नेत्रः, किश्चिदुन्मीलितेक्षणः ॥ १९८ ॥ विकल्पवागुराजालाह्रोत्सारितमानसः । संसारच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति ।। १९९ ॥ अथ प्राणायाममाहअपानद्वारमार्गेण, निस्सरन्तं यथेच्छया। निरुध्योर्ध्वप्रचाराप्ति, प्रापयत्यनिलं मुनिः ॥ २० ॥ १-असमाय॑माणे चैत्ये भगवत्प्रतिमाया उपरिष्ठात् यदि एतानि भवेयुस्तदा तानि साधुरपि चैत्यभक्त्या दूरीकुर्यात्तदा तस्य चत्वारि लघुप्रायश्चित्तानि आलोचनायामायान्ति, अथ नो दूरीकुर्यात्तानि तदा चत्वारि गुरुप्रायश्चित्तानि आयान्ति, तानि कानि ? इत्याह-लूता नाम कोलिकपुटकानि, कोलिकजालकानि तु कोलकानां तु लालातन्तुसंतानाः कोत्थलकारी-भ्रमरी तस्याः सम्बन्धि गृहं कथ्यते ॥ २-'आओ' इति गाथा, व्याख्या-पौरुष्यनन्तरं प्रातर्याक्त् साधूनां बाढं वदतामेते द्वादश दोषा भवन्ति-शब्दं श्रुत्वा लोको विबुध्यते, विबुद्धः सन् अकाययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, जलार्थ योषितो यान्ति १, 'जोवण' त्ति धान्यप्रकरः तदर्थ लोको याति,लाटदेशे 'जोवणं' धान्यनिकरः कथ्यते २, वणिए' ति वणिजो विभातमिति कृत्वा ब्रजन्ति ३, 'अगणि' ति लोहकरादिभिः शालादिषु अग्निः प्रज्वाल्यते ४, 'कु०' कुटुम्बिन: खकर्मसु लगन्ति ५, कुत्सितं कर्म येषां ते कुकपणो मत्स्यिकादयः ६, 'कु०' कुत्सिता माराः कुमाराः सौकरिकादयस्तेषां विबोधो भवेत् ७, 'ते' चोराणां बोधः ८, 'मा' मालिकानां बोधः ९, 'उ. उदामिकाः पारदारिका विबुध्यन्ते १०, 'प०' पथिकाः पथि वर्तन्ते ११, जं० यात्रिकाः घाणी-कोल्हू-घर-चक्रादियन्त्राणि वाहयन्ति १२, इति तर्हि कथं वदन्ति यथा वृद्धा अदन्ता लपनधियमन्नान्ति, अशब्दं तत्रापि वदेत् ॥ ३-वैराटदेशः मत्स्यानगरी, अन्ये मत्स्यो देशः वैराटपुरम् १, वरणानगरी अच्छादेशः, अन्ये वैपरीत्यमाहुः ॥ ४-केयद्धदेशोऽों क्षेयः आर्यः, अर्द्धश्च अनार्यः, तत्र श्वेताम्बिका आर्यदेशेऽस्ति, प्रज्ञापनाप्रथमपदे ।। ५-'जह.' यथा पारगो वेदपारगः अपरिणामकः १, परिणामकब्राह्मणः २, अविपरिणामकः ३, एवं सर्वे चोरेर्मुषितामा रोदिन क्षुधाबाधिताः संजाताः यथा मृतश्वा भक्षितः, समृतकं जलं न पीतं, तथा गणयो महात्मानः पलम्बभक्षणम् अप्राशुकजलपानं न कुर्वन्ति ॥ ६-भशुभा ना शुभा वापि विकल्पा यस्य चेतसि ॥ स त्वं बधाति अयःवर्णो बन्धनामेन कर्मणा ॥ "Aho Shrut Gyanam".

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72