Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्री ।
परिगच्छेऽवि सगच्छे, जे संविग्गा बहुस्सुआ साहू । तेसु अणुरागबंधं, भा मुंचसु मच्छरेण हओ ॥ १३६ ॥ जत्थ जलं तत्थ वर्ण, जत्थ वणं निच्छओ अग्गी । तेऊ - बाऊसहगो, तसा य पश्चक्खया चैव ॥ १३७ ॥ चुलसीवास सहरसा, वासा - सत्तेव पंचमासा य । वीरमहापउमाणं, अंतरमेयं जिणुहिंङ्कं ॥ १३८ ॥ तिन्निसया तेसट्टा ३६३, दंसणभेया परुष्परविरुद्धा । नय दूसंति अहिंसं, तं गिण्हह जत्थ सा सयला ॥ १३९ ॥
[ कुमारपालचरित्रे ॥ ]
घारण य घायसयं, मरणसहस्सं च मारणेणाऽवि । आलेण य आलसयं, पावइ नत्थित्थ संदेहो ॥ १४० ॥ जिणपूअणं तिसंझं, कुणमाणो सोहए अ सम्मत्तं । तित्थयरनामगोतं, बंधइ सेणिअनरिंद ॥ १४१ ॥ मेरुगिरिकणयदाणं, धन्नाणं देइ कोडिरासीओ । इक्कं बहेइ जीवं, न छुट्टए तेण पावेणं ॥ १४२ ॥ नेव दारं पिहावेई, भुंजमाणो सुसावओ । अणुकंपा जिणिंदेहिं, सड्डाणं न निवारिया ॥ १४३ ॥ उत्तमपत्तं साहू, मज्झिमपत्तं सुसावया भणिया । अविरइसम्मद्दिट्ठी, जहन्नपत्तं मुणेयवं ॥ १४४ ॥ ओहो सुओवउत्तो, सुअनाणी जइऽवि गिण्णह असुद्धं । तं केवली - वि भुंजइ, अवमाण सुअं भवे इहरा || १४५ ।। सावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते । सवत्थ-पढमसमए, जुगस्स आई वियाणाहि ॥ १४६ ॥
[ ज्योतिष्करण्डके २९ पत्रे ॥ ]
वत्थन्नपाणास णखाइमे हिं, पुप्फेहिं पत्तेहि अ पुप्फलेहिं । सुसावयाणं करणिजमेअं, कयं तु जम्हा भराहिवेणं ॥ १४७ ॥ तं अत्थं तं च सामत्थं, तं च विन्नाणमुत्तमं । साहम्मिआण कलंमि, जं वचंति सुसावया ॥ १४८ ॥ होइ समत्थो धम्मं, कुणमाणो जो न वीहए परेसिं । माइपिइसा मिगुरु,भाइआण धम्माण भिन्नाणं ॥ १४९ ॥ चंदो १ चंदो २ अभिवडिओ ३ अ चंद ४ मभिवडिओ चैव । पंचसहिअं जुगमिणं, दिनं तेलुकदंसीहिं ॥ १५० ॥ कम्माई नूणं घणचिक्कणाई गरुआई वज्जसाराई | नाणडिपि पुरुसं, पंथाओ दुप्पहं निंति ।। १५१ ।। चउदसपुत्री १ आहारगा य २ मण - नाणि ३ वीयरागा य ४ । तज्जम्माऽनंतरए, नरए निवडति परिवडिआ ।। १५२ ।।
[ श्रीपार्श्वनाथगणधरचरित्रे ॥ ] कालंमि अणाईए, अणाइदोसेहिं वासिए जीवे । जं पाविज्ज गुणोवि हु, तं मन्नह भो महच्छरि अं ॥ १५३ ॥ नायगंमि हुए संते, जह सेणा विणरसइ । एवं कम्मा विणस्संति, मोहणिजे खयं गए ॥ १५४ ॥ सावज्जऽणवज्जाणं, वयणाणं जो न याणइ विसेसं । वोत्तुंपि तस्स न खमं, किमंग पुण देसणं कार्ड || १५५ || घर १ जिणहर २ जिणपूआ ३, वावारणायओ निसीहितिगं । अग्गद्दारे १ मझे २, तइआ चिइवंदणा समए ॥ १५६ ॥
[ चैत्यन्दनकभाष्ये गा० ८ #]
१- महापुरुषचरिते उत्तम् - आगामि दुःषमसुषमायाः वर्ष ३ मास ८ पक्ष १ अतिक्रमेण - वित्तसि अतेरसीए, बंदे हत्थुतराइ जोगेणं । जाय हिति पउमनाहोऽभिसे आईवि वीरुष्व ॥ १ ॥ ततः शेषकल्याणकानि वीरवद्भाव'नीयानि । २ - ओहो० 'ओहो' इत्यत्र प्रथमा तृतीयार्थे तत ओधेन- सामान्येन 'श्रुते' पिण्डनिर्युक्तयादिरूपे आगमे उपयुक्तः सन् तदनुसारेण कल्प्या कल्प्यं परिभावयन् श्रुतज्ञानी यद्यपि कथमपि अशुद्धं गृह्णाति तथापि तत् 'केवल्यपि' केवलज्ञान्यपि भुङ्क्ते, इतरथा श्रुतज्ञानमप्रमाणं भवेत्, तथाहि छन्नस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे न प्रकारान्तरेण, ततो यदि केवली श्रुतज्ञानिना यथाऽऽगमं गवेषितमपि अशुद्धमिति कृत्वा न भुञ्जीत ततः श्रुतेऽनाश्वासः स्यादिति, न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतज्ञानस्य चाप्रामाण्ये सर्वक्रियाविलोपप्रसङ्गः, श्रुतमन्तरेण छद्मस्थानां क्रियाकाण्डस्य परिज्ञानासंभवात् । पिण्ड निर्युति मलयगिरिकृतायां १४७ पत्रे ॥
गाथा० २
"Aho Shrut Gyanam"

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72