Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 29
________________ गाथासहस्त्री। अणंता, जे सिद्धिसुहं न पावंति ॥ १२१ ।। इंदत्तं १ चकितं २, पंचुत्तरविमाणवासिदेवत्तं ३ । लोगतिअदेवत्तं ४, अभवजीवेहिं नो पत्तं ॥ १२२ ॥ 'मित्तिमिउमद्दवठिओ, 'छत्तिअदोसाण छायणे होइ । 'मित्तिअ मेराइठिओ, 'दुत्तिदुगंछामि अप्पाणं ॥ १२३ ॥ 'क'त्तिकडं मे पावं, 'ड'त्तिअ डावेमि तं उवसमेणं। एसो मिच्छादुकड, पयक्खरत्थो समासेणं ।। १२४ ॥ सवेणवि अलिएणवि, चेइअसम्माइ जो कुणइ मूढो । मो नवबोहिबीओ, अणंतसंसारिओ होइ ॥ १२५ ॥ इंकारस अंगाई, बारस उवंगाई, दस पइन्नाई। छ–अमूल चतुरो, नंदीअणुओगदाराई ॥ १२६ ।। ओराजीपन्नवन्ना, सूज चं नि-क-क-पुष्फ-वहिदसा। आयाराइउवंगा, नायधा आणुपुषीए ॥१२७।। [विधिप्रपायाम् ॥ अविहिकयावरम कयं, असूअवयणं भणति गीयत्था । पायच्छित्तं जम्हा, अकए गुरुअं कए लहुअं ॥ १२८ ॥ जोअणसयं तु गंता, अणहारेणं तु भंडसंकंती। वाया-गणि-धूमेण ३ अ, विद्धत्थं होइ लोणाई ॥ १२९ ॥ [प्रवचने ॥] __ हरिआल १ मणोसिल २ पिप्पली य ३ खजूर ४ मुद्दिआ ५ अभया ६ । आइण्णमणाइण्णा तेऽवि हु एमेव नायवा ॥ १३० ॥ पत्ताणं १ पुष्फाणं २, सरडुफलाणं ३ तहेव हरिआणं १२१ । विटमि मिलाणंमि, नायवं जीवविप्पजढं ॥ १३१ ॥ [॥ श्रीबृहत्कल्पसूत्रवृत्तौ ॥] नय किंचि अण्णुनायं, पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभावं, न तं विणा रागदोसेहिं ॥ १३२ ॥ छम्मासाऊ सेसे, उप्पन्नं जेसि केवलनाणं । ते नियमा समुधाइया, सेसा समुघाइ भइणिज्जा ॥ १३३ ॥ वेअणिअस्स उ बारस, नामगोआण अट्ठओ मुहुत्ता । सेसाण जहन्नहिई, भिन्नमुहुत्तं जिणुद्दिडं ।। १३४ ॥ एला १ लवंग २ केला ३, खयरवडी ४ खयरसार ५ कप्पूरा ६ । खारिक ७ टुप्पर ८ खजूर ९ दक्ख १० गुल ११ सबफ सागा १२ ॥ १३५ ॥ [॥ गाथैषा तपाश्रीदेवसुन्दरकृतसामाचार्या, श्रीसोमसुन्दरसामाचार्यामपि ॥] १-पृथक् नामान्यपीत्थम्-आचाराङ्ग १, सूत्रकृताङ्ग २, स्थानाङ्ग ३, रामवायाङ्ग ४, भगवती ५, ज्ञाताधर्मकथा ६, उपासकदशा ७, अन्तकृद्दशा ८, अनुत्तरोपपातिका ९, प्रश्नव्याकरण १०, विपाकश्रुत ११, इत्यकादशाङ्गानि । उपपातिका १, राजप्रश्नीय २, जीवाभिगम ३, प्रज्ञापना ४, सूरप्रज्ञप्ति ५, जम्बूद्वीपप्रज्ञप्ति ६, चन्द्रप्रज्ञप्तिः ५, निरयावली ८, कल्पावतंसिका ९, पुष्पिका १०, पुष्पचूलिका ११, वह्निदशा १२, इति द्वादशोपाङ्गानि, पूर्वमीलते २३ ॥ चतुःशरणप्रकीर्णकं १, चन्द्रावेध्यक २, आउरप्रत्याख्यान ३, महाप्रत्याख्यान ४, भक्तप्रत्याख्यान ५, तन्दुलवैकालिक ६, गणिविद्या ७, मरणसमाधि ८, देवेन्द्रस्तव ९, संस्तारकप्रकीर्ण १०, इति दश प्रकीर्णकानि, पूर्वमीलने त्रयस्त्रिंशत् ३३ ॥ निशीथ १, महानिशीथ २, व्यवहार ३, बृहत्कल्प ४, जीतकल्प ५, दशाश्रुतस्कन्ध ६, इति षट् छेदग्रन्थाः , पूर्वमीलने ३९ ॥ ओघनियुक्ति १, पिण्डनियुक्ति २, दशवकालिक ३, उत्तराध्ययन ४, इति चत्वारि मूलसूत्राणि, क्वापि विचारग्रन्थसंग्रहादौ ओपनियुक्तिस्थाने आवश्यकनियुक्तिरस्ति, पूर्वमीलने ४३, नन्दी ४४, अनुयोगद्वार ४५ आगमाः ॥ एतान्येवाऽऽगमनामानि श्रीजिनप्रभसूरिभिरपि स्वकृतसिद्धान्तस्तवे प्रोक्तानि; तथाहि-"इक्कारस" १२६ “ओराजी०" १२७ । इदं गाथाद्वयं श्रीबृहत्कल्पवृत्तौ १,श्रीस्थानानवृत्तौ २, श्रीनिशीथचूर्णिपञ्चमोद्देशके ३, प्रवचनसारोद्धारे ४ च प्रोक्तमस्ति । २-खदेशजसाधारणा आहारभावेन योजनशतादूर्व पुनर्मिनाहारत्वेन शीतादिसम्पर्कश्च अचित्तं भवति । केचित्-योजनशतस्थाने गव्यूतशतं पठन्ति, निशीथचूर्णी तथैव चोक्तत्वात् । तथा भाण्डसंक्रान्त्या २ वाताग्निधूमैश्च योजनशतमपि स्वस्थाने अन्तरे या वर्तमानं लवणादिकमचित्तं भवति। ३-पिप्पलीहरीतक्यादय आची अतो गृह्यन्ते, खरिद्राक्षादयः पुनरनाचीर्णास्ततोऽचित्ता अपि नं गृह्यन्ते। ४-अप्पेवि जो उकजे, पयाणि किंचि सेवए साह । सो पाविट्टो छिट्टो, परमप्पाणं च बोलेह ॥१॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72