Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 28
________________ गाथासहस्री । पंचसए पणसीए, विकमकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, निबुओं दिसड सिबसुक्खं ॥ १०० ॥ तेरसवाससएहिं, वीराओ समहिएहिं निवपुत्तो । सिरिबप्पभट्टिसूरी, विउसाण सिरोमणीं जाओ || १०१ ॥ पणसयरिवरसाणं, तिन्निसय समन्नियं अइक्कमियं । विकमकालाओ तओ, बैलहीमंगो समुत्पन्नो ।। १०२ ।। श्रीविक्रमादित्यनृपस्य काला-दष्टोत्तरे १०८ वर्षशते व्यतीते । शत्रुञ्जये जाडिना प्रतिष्ठा, विम्बस्य पाषाणमयस्य कारिता ॥ १०३ ॥ छबाससएहिं नवुत्तरेहिं रयणेण रेवयगिरिंमि । संठवियं मणिबिंबं, कंचणभवणाउ नेऊणं ॥ १०४ ॥ बारसवाससएहिं, पन्नासहिएहिं बद्धमाणाओ । चउदसिपढमपवेसो, कम्पिओ साइसूरीहिं ॥ १०५ ॥ [ ॥ इति गच्छोत्पत्तिप्रकीर्णके ॥ ] अनवसएहिं समझतेर्हि वद्धमाणाओ । पज्जोसवणचडत्थी, कालगसूरीहिंतो ठविआ ॥ १०६ ॥ वीसहिं दिणेहिँ कप्पो, पंचगहाणीइ कप्पठवणा य । नवसयतेणउएहिं बुच्छिन्ना संघआणाप ॥ १०७ ॥ सालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चचदसि ॥ १०८ ॥ चउमासय पडिकमणं, पक्खि दिवसम्मि चउत्रिहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥ १०९ ॥ [ ॥ इति गाथाचतुष्टयं तीर्थोद्वालिप्रकीर्णके 8 ] सिरिवीराओ गएसुं, पणतीसहिएस तिवारससएस ३३५ । पढमो कालगसूरी, जाओ सामज्जनामुत्ति ॥ ११० ॥ चसयतिपन्न वरिसे ४५३, कालिगगुरुणा सरस्सई गहिआ । चञ्सयसत्तरि ४७० वरिसे, वीराओ विकमो जाओ ॥ १११ ॥ कालो १ सहाव २ नियई ३, पुत्रकयं ४ पुरिसकारणे गंता ५ । मिच्छत्तं ते चैव उ, समासओ होंति सम्मत्तं ॥ ११२ ॥ सेवेवि अ कलाई, इअ समुदापण साहगा भणिआ । जुज्जंति अ एमेव य, सम्मं सबस्स कज्जस्स ॥ ११३ ॥ नहि कालाईंहिंतो, केवएहिं तु जाय किंचि । इह मुग्गरंधणादिवि, ता सबे समुदिआ हेऊ ॥ ११४ ॥ [ ॥ पञ्चवस्तुके पृ० २८० ॥ ] जह-णेगलक्खणगुणा, वेरुलिआदी मणीवि संजुत्ता । रयणावलिववएसं, न लहंति महग्घमुल्लावि ॥ ११५ ॥ असिअसयं १८० किरियाणं, अकिरिआणं च होइ चुलसीए ८४ । अन्नाणी सयसट्ठीय ६७, वेणइआणं च बत्तीसं ॥ ३२ ॥ ११६ ॥ काल १ यदच्छा २ नियति ३ स्वभावे ४ व ५ त्मनचतुरशीतिः । नास्तिकवादिगतमते, न नास्ति भावाः खपरसंस्थाः ॥ ११७ ॥ अज्ञानिकवादिमते, नवजीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्वैतावाच्यं च को वेत्ति ॥ ११८ ॥ वैनयिकमतं विनयश्वेतो वाक्कायदानतः कार्यः । सुर १ नृपति २ यति ३ ज्ञाति ४ स्थविरा ५ धर्म ६ मातृ ७ पितृषु ८ सदा ॥ ११९ ॥ पुरिमेण पच्छिमेण य, एए सछेवि फासिआ ठाणा । मज्ज्ञिलेहिं, जिणेहिं, एगं दो तिनि सबे वि ॥ १२० ॥ सामग्गिअभावाओ, ववहारिअरासिअप्पवेसाओ । भवावि ते १-चलही चमारडीभङ्गो जातः ॥ २- कालः १ स्वभावः २ नियतिः ३ पूर्वकृतं ४ पुरुषाकारः ५, एते पञ्च समवायाः ॥ कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारोनैकान्ता एवं कारणं विश्वस्येत्येवंभूताः, मिथ्यात्वं त एव समासतो भवन्ति सम्यक्त्वं सर्वे एव समुदिताः सन्तः फलजनकत्वेनेति गाथार्थः ॥ पञ्च० १०४९ गाथा ॥ ३ - एतदेव स्पष्टयति सर्वेऽपि च कालादयोऽनन्तरोपन्यस्ता इव समुदायेनेतरेतरापेक्षा साधका भणिताः प्रवचनज्ञैः, युज्यन्ते च एवमेव सम्यक्साधकाः सर्वस्य कार्यस्य रन्धनादेः, अन्यथा साधकत्वायोगादिति गाथार्थः । पश्च० १०५० गाथा । ४- एतदेवाह - न हि कालादिभ्यः अनन्तरोदितेभ्यः केवलेभ्य एव जायते किचित्कार्यं जातम्, इह लोके मुद्ररन्धनाद्यपि बाह्यमास्तां तावदेतत् यत एवं तत्सर्वे कालादयः समुदिता एव हेतवः सर्वस्य कार्यस्येति गाथार्थः इति पश्चवस्तुकत्ती १०५१ गाथा | "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72