Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 26
________________ गाथासहस्त्री। निव १ धणि २ नारी ३ नर ४ सुर ५, अप्पप्पविआर ६ अपविआरचं ७ । सवृत्त ८ दरिदत्तं ९, चइजा इअ नवनिआणाई ॥ ५५ ॥ कल्लाणगे टिप्पणए, नवनवइतिहिसु तत्थ इग छक्को । बावनेगुववासा, चालीस दुआ तिया छक्क ॥ ५६ ॥ [विधिप्रपायाम्-] तत्रैकयोजनोत्सेधा, विस्तारेऽप्येकयोजनाम् । भरतार्द्धवासिनीभिः-देवताभिरधिष्ठिताम् ॥ ५७ ॥ शिलां कोटिशिलां नाम, दक्षिणेतरबाहुना । चतुरङ्गुलमुह , पृथ्वीतः कंससूदनः ॥ ५८ ॥ तां भुजारे दधौ विष्णु-राद्यो मूर्ध्नि द्वितीयकः । कण्ठे तृतीयस्तूर्यस्तूरःस्थले पञ्चमो हृदि ॥ ५९ ॥ षष्ठः कट्यां पड़धिकस्तूर्वोराजानोश्चाष्टमः । चतुरङ्गुलमन्त्योऽवसप्पिण्यां ते पतलाः ॥ ६० ॥ परमिड्डीण जुवाणं, सोलसवच्छरओ वि ओगमिलिआणं । जे हुति कामभोगा, नरमिहुणाणं तओ टुति ।। ६१ ॥ वंतरअसुरविवजिअ, भैवणवई असुर *ताराईणं । संसिसूराणं च तहा, जहकमा ते अणंतगुणा ॥ ६२ ॥ तत्तो वि उत्तमा खलु, दिवा वेमाणियाण पन्नत्ता । बारससयंमि छहुद्देस अंगमि पंचमए ॥६३ ॥ पावयणी १ धम्मकही २, वाई ३ नेमित्तिओ ४ तवस्सी य ५ । विजा ६ सिद्धो ७ अ कई, अट्टेव पभावना भणिआ॥६४ ॥ उण्हे करेइ सी, सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं, एस सहाओ मुणेअबो ॥ ६५ ॥ सो लद्धि अपज्जत्तो, जो मरइ अपूरिअं सपज्जत्तिं । लद्धिपजत्तो सो पुण, जो मरइ ताओ पूरित्ता ।। ६६ । न जवि पूरेइ परं, पूरिस्सइ स इह करणअपजत्तो । सो पुण करणपजत्तो, जेणं ता पूरिया हुंति ॥ ६७ ॥ सबसुरा जइ रूवं, अंगुठ्ठपमाणयं विउविज्ञा। जिणपायंगुद पइ, न सोहए तं जहिं गालो ॥ ६८ ॥ गणहर १ आहार २ अणुत्तरा य जाव वण ३ चकि ४ वासुबला ५। मंडलिया ६ जा हीणा, छट्ठाणगया भवे सेसा ॥ ६९ ॥ थूला सुहुमा जीवा, संकप्पारंभओ य ते दुविहा । सऽवराह निरऽवराहा, साविक्खा चेव निरविक्खा ॥७०॥ उसभ १ ससि २ संति ३ सुबय ४, नेमीसर ५ पास ६ वीर ७ सेसाणं ८ । तेर १ सग २ बार ३ नव ४ नव ५, दस ६ सगवीसा य ७ तिन्नि भवा ८॥ ७१ ॥ एगा हिरण्णकोडी, अहेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिइ जा पायरासीओ ।। ७२ ॥ तिन्नेव य कोडिसया, अट्ठासीअ हुंति कोडीओ। असि तु सयसहस्सा, एवं संवच्छरे दिन्नं ।। ७३ ॥ पहसंत-गिलाणेसु १, आगमगाहीसु तय २ लोअकारीसु ३ । उत्तर ४ पारणगंमि अ५, दिन्नं च बहुफलं होइ॥ ७४। जिणभवण १. बिंब' पुत्थय ३, संघसरूवाइ ४ सत्तखित्ताई। जिण्णुद्धारो ५ पोसह-साला ६ सौहारणं ७ चेव ॥७५ ॥ १-पड्निदानी सम्यक्त्वमपि न लभते, राप्तमनिदानी सम्यक्त्वं लभते, परं देशविरतिं न लभते, अष्टमनिदानी सम्यक्त्व देशविरती लभते परं सर्वविरतिं न लभते, नवमनिदानी सम्यक्त्व देशविरतिसर्व विरती लभते परं मुक्तिं न लभते, यदुक्तम्-“छसु दुल्लहबोहित्थं, देसे सव्वेय विरह मुक्खे अ। सत्तममाइसु न भवे, सगुणो ताए अवजिज्जा ॥१॥ २-एतदर्थप्रतिपादक गाथात्रयं श्रीतिलकाचार्यकृतायां श्रीदशवैकालिकवृत्तावप्यस्ति । __ * तारयाइण-तारा-नक्षत्र-पँहाणाम् । ३-प्रवचन द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनी-युगप्रधानागमः ११ धर्मकथा प्रशस्ता अस्यास्तीति धर्मकथी शिखादित्वादिन् २ । वादि । प्रवादि २ सभ्य ३ सभापति ४ लक्षणायां चतुरमायां प्रतिपक्षनिरासपूर्वकं खपक्षस्थापनार्थमवश्यं वदतीति वादी ३ निमितं। त्रैकालिकलाभालाभप्रतिपादकं तद्वेत्ति अध्येति वा नैमित्तिकः ४। तपो विकृष्टमटमादि अस्यास्तीति तपखी ५। विद्याः-प्रज्ञयादयः शासनदेवतास्ताः साहायके यस्य स विद्यावान् ६ । अञ्जन १ पादलेप २ तिलक ३ गुटिका ४ भूताकर्षण ५ निकर्षण ६ वैक्रियत्व ७ प्रभृतयः सिद्धयस्ताभिः सिझरति म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णानां काश्यते इति कविः ८ । एते प्रवचन्यादयोऽष्टौ भगवच्छासमस्य देशकालाद्यौनित्येन सहाय्यकरणात्प्रभावकाः॥ ४-संवत्सरीदानाधिकारः। ५-इति क्षेत्राणि । "Aho Shrut.Gyanam"

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72