________________
गाथासहस्त्री।
पत्तं पमजिऊणं, बहिंअं अंतो सयं तु पप्फोडे । केई पुण तिन्निवारा, चउरंगुलभूमि पडण(त)भया ३८
[इति ओघनिर्युक्तौ ॥] आमोसहि १ विष्पोसहि २ खेलोसहि ३ जल्लोसही चेव ४ । सबोसहि ५ संभिन्ने ६, ओही ७ रिउ ८ विउलमइलद्धी ॥ ३९ ॥ चारण १० आसीविस ११ केवली अ १२ गणहारिणो य १३ पुधधरा १४ । अरिहंत १५ चक्कयट्टी १६, बलदेवा १७ वासुदेवा य १८ ॥ ४० ॥ खीरमहुसपिआसव १९, कोगबुद्धी २० पयाणुसारी २१ अ तह वीअबुद्धि २२ तेअग २३, आहारग २४ सीअलेसा य २५ ॥ ४१ ॥ वेउविदेहलद्धी २६, अक्खीणमहाणसी २७ पुलाय २८ तहा । परिणामतववसेणं, एयाओ हुंति लद्धीओ ॥ ४२ ॥ ( "भवसिद्धियपुरिसाणं, एयाओ हुंति भणियलद्धीओ । भवसिद्धियमहिलाणवि, जत्तिय जायंति तं वोच्छं ॥ १॥ अरहंतचकिकेसक्बलसंभिन्ने य चारणा पुरा । गणहरपुलायआहारगं च न हु भवियमहिलाणं ॥२॥") अभविअपुरिसाणं पुण, दस पुचिल्लाओ केवलितं ११ च । उज्जुमई १२ विउलमई तेरस, एयाओ न हुँति लद्धीओ॥४३॥ अभवियमहिलाणंपि हु, एयाओ न हुंति भणियलद्धीओ। महुखीरासवलद्धीवि १४ नेय सेसाओ अविरुद्धा ॥४४॥ समणीमवगयवेअं १, परिहार २ पुलाय ३ मप्पमत्तं च । चउदसपुद्धिं ४ आहारगं च १ नय कोई संहरई ॥ ४५ ॥
[भगवतीवृत्तौ ॥] सुत्तत्थतत्तदिट्टी १ दंसणमोहतिअगं च ४ रागतिअं ७ । देवाइतत्ततियं १०, तहा अदेवाइतत्ततिअं १३ ॥४६॥ नाणाइतिअं १६ तह तबिराहणा १९ तिन्निगुत्ति २२ दंडतिअं २५ । इअ महणंतगपडिलेहणाइ कमसो विचिंतिजा ॥४७॥ हासो १ रईअ २ अरई ३, भय ४ सोग ५ दुगंछया य ६ वजिज्जा । भुअजुअलं पेहतो, सीसे सुपसत्थलेसतिगं ॥४८॥ गारवति च वयणे १२, उरिसल्लतिगं १५ कसाय चउ पिढे १९ । पयजुगि छजीववहं २५, तणुपेहाएवि जाणमिणं ॥ ४९॥ जइवि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा य । तहवि इमं मणमकड, निजं तणत्थं मुणी विंति ॥ ५० ॥
इति मुखवस्त्रिका देहयोः २ प्रतिलेखनाविचारः ॥] सासे १ खासे २ जरे ३ दाहे ४ कुच्छिसूले ५ भगंदरे ६ । अरिसे ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११ ॥ ५१ ॥ अच्छिवेयणा १२ कनवेयणा १३ कंडू १४ य उदरे १५ कोढे १६ ॥
॥ इति विपाकसूत्रे प्रथमाध्ययने १६ रोगाः ॥] __ जइ पोसहिओ सहिओ, तवनियमगुणेहिं गमइ एगदिणं । ता बंधइ देवाडं, इत्तियमित्ताई पलियाई ॥ ५२ ॥ तथाहि-सगवीसं कोडिसया, सतहत्तरिकोडिलक्खसहसा य । सत्तसया सत्तहुत्तरि, नवभागा सत्त पलियस्स ॥ ५३॥
[॥ २७७७७७७७७७५ इति पौषधे देवायुर्बन्धप्रमाणम् ॥ बाणवइकोडीओ, लक्खागुणसहिसहस्स पणवीसं । नवसयपणवीसजुआ, सतिहा अडभाग पलियस्स ॥ ५४॥
[॥ ९२५९२५९२५४ इति सामायिके देवायुर्वन्धप्रमाणम् ॥] १-'जोणीसूले ति पाठः 'कुच्छिसूले' इत्यस्यान्यत्र दर्शनात् । २-'अच्छियणे त्यादिश्लोकातिरिक्तम् ।
"Aho Shrut Gyanam"