Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 23
________________ गाथासहस्त्री। जिणकपिआ (वि) य दुविहा, पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा, इकेका ते भवे दुविहा ॥ ९॥ दुग २-तिग ३-चउक ४-पणगं ५, नर ९-दस १०-एक्कारसेव ११-बारसंग १२ चेव । एए अट्ठविगप्पा, जिणकप्पे हुंति उवहिस्स ॥ १० ॥ [इति श्रीप्रवचनसारोद्धारसूत्रे ६ शते जिनकल्पिकानामष्टौ भेदाः॥] पत्तं १ पत्ताबंधो २, पायढवणं च ३ पायकेसरिया ४ । पडलाइं ५ रयत्ताणं ६, च गोष्टछओ ७ पायनिजोगो ८॥११ ।। "तिन्नेव य पच्छागा, रयहरणं ९१ चेव होइ मुहपोत्ती १२ । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥ १२ ॥ [एतानि १२ जिनकल्पिकानामुपकरणानि ] एए चेव दुवालस, मत्तग अइरेग चोलपट्टो अ । एसो चउदसरूवो, उवही पुण थेरकप्पंमि ॥१३॥ [इति श्रीप्रवचनसारोद्धारसूत्रे पत्रे ११७ स्थविरकल्पिकसाधूनां ४ उपकरणानि ॥] तण १ छार २ डगल ३ मल्लग ४ सेज्जा ५ संस्थार ६ पीढ ७ लेवाई ८। सिज्जायरपिंडो सो, न होइ सो होइ बहिओत्ति ॥ १४ ॥ [इति श्रीस्थानावृत्तौ ॥] सावयकुलम्मि वर हुन्जा चेडओ नाणदंसणसमिद्धो। मिच्छत्तमोहिअमई, मा राया चकवट्टी वि ॥ १५॥ दुविहे गुरू पन्नत्ते तंजहा-तवोवउत्ते १ नाणोवउत्ते य २। तत्थ तवोवउत्ते वडपतसमाणे १ केवलमप्पाणं तारेइ १ । नाणोव उत्ते जाणवत्तसमाणे अप्पाणं परं च तारेह ॥ १६ ॥ [इति श्रीउपदेशसत्तरीग्रन्थे ३ अधिकारे । उपदेशे ५१ पत्रे ॥1 जंति अ मुच्छिममणुया, पुढवाई दसपएसु नियमेण । आगच्छंती अडए, तेऊ १ वाऊ नहुति ( नोइंति ) नरा ।। १७ ॥ [इति श्रीकम्मपयडी कर्मग्रन्थे ॥] पढमा आवस्सिया १ नाम, वीया य निसीहिया २ । आपुच्छणा ३ य तइया, चउत्थी पडि१-पाणी० पाणिपात्राणाम् अप्रावरणानो रजोहरणं १ मुखवस्त्रिका च २ इति उपकरणद्वयम् १, पाणि• प्रावरणधराणां च द्वे ते एव एक कल्पग्रहणेन ३ उप०, कल्पद्वयग्रहणेन ४ उप०, ३ कल्पत्रयग्रहणेन उप० ५, ४ पात्रधराणां प्रावरणधराणां च ७ उपकरणानि पात्रसंबन्धानि, २ रजोहरणमुखवनिकाभ्यां सह ९ उपकरणमेदाः । ५ पात्रप्रावरणधराणां ९ तान्येव । एक कल्पग्रहणे १० उपकरणभेदाः । कल्पद्वयग्रहणे उप० ११ भेदाः । ७ कल्पत्रयग्रहणे उप० १२ भेदाः। २-'पात्रस्थापन' यन्त्र कम्बलखण्डे पात्रं निधीयते। ३-"पायके०" पात्रप्रमार्जनपोतिका पटलानि भिक्षावसरे पात्रप्रच्छादकानि तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति अन्यथा पञ्चसप्तेति । रय० पात्रवेष्टनचीवरम्, गो० पात्र वस्त्र प्रमाजनहेतुः कम्बलशकलरूपः। ४-त्रय एव प्रच्छादा द्वौ सौत्रिको तृतीय और्णिकः । पतद्धहो येन वस्त्रखण्डेन पात्रं धार्यते कम्बलमयं पात्रो यत्र पात्रकाणि स्थाप्यन्ते, चिलिमिलिका-पात्रवेष्टानि ॥ ५-मत्तग नंदी पात्रः ७ उम्गहऽणंतग पट्टो, अहोरुअ चलणिया बोधव्वा । अब्भंतरबाहिनियंसणि य तह कंचुए चेव ॥१॥ भोकच्छिय वेकच्छिय,-संघाटी चेव खंधगरणीय। ओहोवहिंमि एप; अज्जाणं पन्नवीसं तु ॥२॥ इति साध्वीनां २५ उपकरणानि ॥ ६-'आ' अवश्यकर्तव्योगनिष्पन्ना आवश्यकी आश्रयाग्निर्गच्छतो भवति साधोः १। 'नि' निषेधेन निर्वृत्ता नषेधिकी व्यापारान्तरनिषेधरूपा आश्रये प्रविशतो भवति २ 'आ' आपृच्छनमापृच्छा, सा च विचारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ३ । 'प०' प्रतिपृच्छा प्रश्नः प्रागनियुक्तेनापि कार्या ४ । 'छं०' छन्दना व पागूगृहीतेन अशनादिना कार्या ५। 'इ' एषणम् इच्छा, करण-कारः, इच्छया-बलाभियोगमन्तरेण करणम्-इच्छाकारः, यथा इच्छाकारेण ममेदं कुरु ६ । 'मि० मिथ्याक्रिया ७।'त तथा करणं तथाकारः, स च सूत्रप्रनादिगोचरः, यथा भवद्भिरुक्तं तथैवेदम् ८॥ 'अ' आभिमुख्येन उत्थानम् उद्यमनम् अभ्युत्थानं, तच्च गुरुपूजायां या च गौरवार्हाणामाचार्यग्लानबालादीनां यथाऽऽहारादिसंपादनम् । अत्राभ्युत्थानं निमन्त्रणाभूतरूपमेव ग्राह्यम् ९। 'उप०' उपसम्पत्-'इतो भवदीयोऽहम्' इत्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात्रिधा, तत्र ज्ञानसम्पत्-सूत्रार्थयोः स्थिरीकरणार्थ, तथा विश्रुटितसन्धानार्थ, तथा प्रथमतो प्रहणार्थमुपसम्पद्यते। दर्शनोपसम्पदा येवं नवरे दर्शनप्रभावकसन्मत्यादिशास्त्रविषया । चारित्रोपसम्पच वैयावृत्त्यकरणार्थं क्षपणार्थ च उपसम्पद्यमानस्यति १० । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72