Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 254
________________ विवर्त्तवादः] न्यायागमानुसारिण्यलङ्कृतम् / 201 नाम् अत्र भावे ध्रुवादिनित्यलक्षणयोगः परपरिकल्पितभेदासम्भविधर्मत्वेन व्याख्यातः / स्वरूपतो निदर्शनाभावात् / उक्तवदिति च पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावात् युक्तो नित्यैकसर्वात्मकत्वातिदेशः / किं चान्यत्-अस्य प्रत्यक्षप्रमाणसिद्धिरिहैवाभिन्नभावपक्षे प्रत्यक्षत्वाद्भावस्याप्रत्यक्षं प्रमाणं सिद्ध्यति / उक्तवदिति वर्तते / यथोक्तम्-'तस्य ोकोऽपि प्रथनं प्रतिदेशः सवोविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूप्यमनतिक्रान्तः। ततस्तद्भावत्वात् ततो भिन्नत्वात् तस्य य एकदेशस्तस्य ग्रहणे तस्यैव ग्रहणम् / देशस्वात्मवत्' इत्युक्तं भावप्रत्यक्षत्वम् / ततः सर्वप्रमाज्येष्ठप्रत्यक्षप्रमाणसिद्धिरिहैव यथार्थवस्तुविषयत्वात् / अन्यत्रानुमानतैव भावे / वस्तुपक्षादन्यत्र भेदपक्षेऽनुमानतैव प्रत्यक्षाभिमतस्यापि / किं कारणम् ? / सम्बन्धैकदेशप्रत्ययशेषसिद्ध्यात्मकत्वात् / द्वयोः सम्बन्धयोः सम्बन्धे तदेकदेशप्रत्यक्षत्वे तत्प्रत्ययाच्छेषसिद्धिरात्मानुमानस्येति / तदात्मकं तत् / सम्बद्धकदेश इति वा पाठः / यथोक्तम्'सम्बद्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् / ' सम्बद्धानां भावानां स्वभावेन चेत्यादिसप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति, तस्सादिदानीमिन्द्रियप्रत्यक्षाच्छेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं तत् / यथा धूमदर्शनादग्निरिति ज्ञानम्, तथात्मेन्द्रियमनोऽर्थसन्निकर्षजपूर्वकं त्रिविधं पूर्ववदित्यादिलक्षणमेव तत्र सम्भवति / देशग्रहणस्याऽऽराद्भागविषयस्याशेषतद्वस्त्वसंस्पर्शात् / एकदेशग्रहणेन शेषग्रहणमनुमानमेव / तस्यानुमानत्वेऽपि मा स्थिरां बुद्धिं कार्षीरित्यत आह-कुतोऽनुमानतापि? प्रोक्तंन्यायेन प्रत्यक्षत्वासिद्धेः / कथमिति चेत् ? सम्बन्धयोः कदाचिदप्यग्रहणात् / प्रत्यक्षकाले हि सम्बन्धयोर्युगपग्रहणादुत्तरकालमेकदेशग्रहणाद्विशेषणादवगम्यमनुमानं स्यात् , तदेव तु प्रत्यक्षदर्शनं नास्तीत्युक्तम् / प्रत्यक्षपूर्वत्वे तत्सम्भवात् प्रत्यक्षसिद्धौ तद्वलेनानुमानसिद्धिः सम्भाव्यते / तदभावे तदसिद्धिः / प्रत्यक्षत्वासिद्धरनन्तरोक्तत्वादेव कुतोऽनुमानतापि ? / इतरो निराशीभूत आह-तत्किमज्ञानमेवापद्यते / ' आचार्य आह-कुतोऽज्ञानमपीति / अज्ञानमपि तन्न भवति त्वदभिमतं प्रत्यक्षम् / कुतः ? प्रत्यक्षपूर्वकाज्ञानत्रयेऽन्तर्भावात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पाः / ते च प्रत्यक्षज्ञानपूर्वकाः / संशयस्तावत् सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षात् , विशेषस्मृतेश्च संशयः / तथा समानानेकधर्मोपपत्तेविप्रतिपत्रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति / सामान्य१ त्ति ग। 2 °नेनै ग / 3 °स्यानुराग ग / 4 प्राक्तन ग / 5 न्य° ग / 6 °द्ध घ / नच०२६

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384