Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 324
________________ वीतावीतप्रयोगेन प्रधानविचारः] न्यायागमानुसारिण्यलङ्कृतम्। . 271 सद् विशेषद्रव्य-गुण-कर्मवद् वर्तति-पद्यत्योरुपादानं सत्त्वा(त्ता)विशेषत्वेनेति / एतच्चायुक्तम् , यस्मात् 'न हि द्रव्यादि सञ्जेदेत्यादि यावदुपादानम्' इति गतार्थम् / किं त पादानम् ? / उच्यते- अस्त्यादि तुल्यार्थत्वेन कुतो ज्ञायते ? इति चेत् सत्तार्था इत्यविशेषेण वचनात् 'अस्ति-भवति-विद्यति-पद्यति-वर्ततयः सन्निपातषष्ठाः सत्तार्थाः' इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा। __ एवं तावत् सन्निधिभवनं नास्त्येव निरूपणानुपपत्तेः / आपत्तिभवनमपि नास्ति / कथमिति चेत् ? यदपि चापत्तिभवननिरूपणं सांख्यैः क्रियत इति वाक्यशेषः / प्रधानमेव भवति महदादिविकारापत्त्या यस्मात् तेन किल भूयत इति / इतिशब्द[स्य] हेत्वर्थत्वात् / महदादिभावना पद्यत इत्यस्मात् कारणात् प्रधानमेव भवति, तेनैव भूयते सत्त्वादिमयत्वात् विश्वस्येति किलशब्दः क्षेपे / एवं किल तेषां मतमिति / स च क्षेपोऽनुपपद्यमानत्वात् / कथमिति चेत् ? उच्यते- तदपि [न तस्यापि] भाव्यमानत्वाद् भावयितारमन्तरेण भाव्यत्वानुपपत्तेः स्वत एव [न] भवतीत्यर्थः। भाव्यमानत्वं च वक्ष्यमाणोपपत्तिकत्वात् सिद्धम् / तच्चेद् व्यावृ(पृतं द्वितीयेन व्यावृ(पृ)ततरेण विना न प्रवर्तितुमर्हति, अनापन्नत्वाद् , अनापन्नस्य च सन्निधिमात्रस्य(स्या)पादितासत्त्वात् / तस्मादनापन्नस्य च स्वत एवापत्त्यभावात् तदुक्तापत्तिभवनं नोपपद्यत इति / किं कारणमनुपपन्नम् ? इति चेत् , अस्वतन्त्रत्वादन्यतत्रं हि तत् प्रधानाख्यमचेतनत्वात् / को दृष्टान्तः ? शब्दादिवत् , तथा शब्दादयः सत्त्व-रजस्तमोमयत्वा[दा स्वतत्रास्तदात्मकेन प्रधानेन भाव्यन्तेऽन्येन व्यापृता अपि व्यापारयित्रा, तथा प्रधानमपि, तस्मात् ततोऽन्यो भवति मुख्यः। कोऽसौ ? यः कर्ता। कः कर्ता? अत आह-यः स्वतन्त्रः। कस्मात् ? प्रवर्तनवृत्तत्वात् प्रवर्तयतः क्रियाप्रवर्तनम् , तेन प्रवर्तनेन वृत्तत्त्वात्-प्रवर्तयित्त्वेन वृत्तत्वादित्यर्थः / प्रवर्तयद्धि कारणं तद्भावमापद्यते शब्दादि, यथा प्रवर्तयत् सत्त्व-रजस्तमोलक्षणं कारणं शब्दादिभावमापद्यते त्वन्मतेन तथा भवनवृत्तत्वात् तेन प्रवृत्त्य(वर्त्य)मानरूपेण भवनम् , तेन प्रवृत्तत्वात् प्रवर्तयितारमन्तरेणाभवनादवृत्तत्वात् तन्तुपटवत् / यथा तन्तवः पटं प्रवर्तयन्तः पटस्य कारणमित्युच्यन्ते, पटश्च तन्तुकार्यम् , तैः प्रवर्त्यत्वात् / नन्वेते प्रधानशब्दादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति उच्यते- प्रवर्तयितृत्वमात्रसाधर्म्यात् तदभ्युपगम्यं भेदेन निदर्यतेऽन्यथा पुरुषादिवदद्वैताभ्युपगमे विध्युभयकान्तोत्थानाभावाद्, भाव्य-भावकभेदप्रसिद्धेश्च / अभावितस्यासत्त्वाद् वन्ध्यापुत्रवद् , अणुधर्मादयोऽपि भाव्यमाना एव स्युः, इत्येतत्साधर्म्य विरूभ। 2 मपि प। 3 भादपि भ। ४ते भ।

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384