Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 326
________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 273 नान्यमी(ई)श्वरत्वात् / तां मुख्यां कर्तृशक्तिं दर्शयति-तेन पच्यते तृतीयया कर्तरि विहितया, स पचतीति वा प्रथमया, तत्र विहिततिप्रत्ययसमानाधिकरणतया / पुनरपि स्फुटीकरणार्थ[माह- तेन पचनं क्रियत इति यावदुक्तं भवति / तेन पच्यते, स पचतीति कुतः ? प्रयोजनमात्रार्थत्वात् / क्रियायाः प्रयोजनं परव्यापारणं, विक्लेदव्यापारणार्थाः सम्भवन-ज्वलनादिक्रियास्तासां च सर्वासां देवदत्तायत्तत्वात् / स पचति, तेन पच्यते इत्युक्तम् / दृष्टान्तान्तरमाह-स्फुटीकरणार्थं] व्यापित्वप्रदर्शनार्थं च साक्षाद् वा भवितवत् / तद्वर्णनं यथा च-सम्भवनेत्यादि, यावद् भवति च / भवति, न केवलं पचत्यादिबाह्यक्रियाविषयमेव प्रयोज्यत्वम् / किं तर्हि ? ब्रीह्यादि-भवनाद्यन्तःक्रियाविषयमपि प्रयोजनम् / तथा भवत् पृथिव्युदकादि बाह्य व्रीहिर्जायते भवतीत्यन्तभवनम् / सम्भवन-धारण-समर्था पृथिवी, रोहणसमर्थमुदकम् , आदिग्रहणाद् वैधनसमर्था वायु-कालादयः, तैः कारितस्य व्रीहिभव[न]स्य प्रत्यक्षतायामपि सत्यां व्रीहिर्जायते भवत्यन्तःसन्निविष्टस्वातव्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यतेभवतीति / भवनमपि भवदेव भवतीति स्वरूपमात्रलाभोऽपि तद्वशादित्यर्थः। अथवा प्रस्तुतप्रधानकारणवादिसिद्धमेवेदं निदर्शनम्-सत्त्व-तमः-प्रकाशेत्यादि, यावद् रैजोभवन[व]द् वा / यथासंख्यं सत्त्वस्य प्रकाशप्रवृत्तिस्तमसो नियमप्रवृत्तिश्चारवेत्युक्तम् / सत्त्वं शब्दात्मना प्रवर्तमानमित्यादि परस्परोपकारवीते प्रकाशादिलक्षणस्य सत्त्व स्य] प्रवृत्तिः / गुरुचरणलक्षणस्य तमसश्च प्रवृत्तियथासंख्यमितरयोः ख्यापयति व्यवस्थापयतीति वचनात् / रजस्तु प्रवृत्तिलक्षणमेव प्रवृत्त्ये(र्त)कमिष्टं विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्तयतीति वचनात् / तथाऽदृष्टा एवादिभूतकालादिप्रवर्तमानसामान्येऽपीश्वर एव प्रवर्तयितृत्वात् कारणमिति दृष्टान्तबाहुल्यमप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थ सिद्धान्तं सिद्धान्तं प्रति प्रतिसिद्धान्तम् / तेषु तेषु वैशेषिकादिसिद्धान्तेषु] कल्पितानां परितोऽनुमानैदृष्टानामप्यदृष्टाणुप्रधान-विष्णवा(प्ण्वा)दीनां प्रवर्तयितेश्वर इति दार्शन्तिकोपनयनात् / इति स एव [भवतीत्थमीश्वर एव भवति, परमार्थतः 'सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् सर्वासां व्यक्तीनां प्रवृत्तय आत्माऽस्य सर्वव्यक्तिप्रवृत्त्यात्मकस्तद्वि[शिष्टबुद्धि]शक्त्याध्यासरूपत्वात तासामेव चास्याष्टर्तितोच्यते क्षिति-जल-पवन-हुताशन-यजमानाकाश-सोम-सूर्याख्याऽष्टमूर्तिताऽस्य स्वशक्त्याध्यासरूपत्वात् तासु स एव भवति / सा सा च / १°तीव प्रप। 2 वर्तनप। 3 राजभवनाद्प। 4 सत्वश्च प / 5 वृत्तीनां प / ६°वृत्तिप्रप। 7 त भ / न० च० 35

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384