Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 348
________________ 295 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / स्थित्वा प्रवृत्तिरित्यसिद्धार्थत्वाद् विशिष्टचेतनाधिष्ठितत्वं तन्वादीनां न साधयितुमलमिति / यदपि विशेष्योक्तं मिथः प्रत्यनीकसम्भूयैकार्थकारित्वादिति, तदसत्त्वं तु पूर्वोक्तमेव "णिच्छयतो सव्वलहुँ" इत्यादिगाथायाः। तस्मान्नेश्वरपूर्विका सृष्टिः, किन्त्वनेकैकेश्वरपूर्विकेति विज्ञेया / एवं च कृत्वेत्यादि / अनेनैकान्तेश्वरपूर्वकवाददोषप्रकाशनेन कर्मैकान्तवाददोषप्रकाशनमपि कृतं वेदितव्यम् , असम्बद्धत्वात् तस्य कमकान्तवादस्य / कथं पुनस्ते कर्मकान्तवादिन आहुः ?, कथं वा तदसम्बन्धः? इत्यतस्तत् प्रदर्शयन्तः, तावत् पुरुषा(प)कारं निराकुर्वन्तः, कर्म समर्थयन्तःत इत्थमाहुरिति तदुपपत्तीदर्शयति यथा-यदि प्रवर्तयितृत्वात् पुरुष[:] कारणं स्यादिति पुरुषकार एव कारणं, न कर्मापीति चेन्मन्यसे इत्येकान्तं सूचयति / तत इदमनिष्टं पुरुषकारकारणैकान्तिनस्ते प्राप्तम् / कतमदनिष्टम् ? उच्यते-प्रधानमध्यमाधमभिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, ताश्च दृष्टाः, 'न हि दृष्टाद् गरिष्ठमन्यत् प्रमाणमस्ति' / कस्मानाना न स्युरिति चेदुच्यते- उत्कर्षार्थिकारणैकत्वात् आत्मोत्कर्षार्थी पुरुष एककारणं न, कर्मापि कारणमिति पुरुषकारकारणैकान्तवादमाशङ्कते / पुरुषकारस्यैकत्वमुत्कर्षार्थिपुरुषकारैकत्वम् / उत्कर्षार्थिनः पुरुषस्य क्रियाकारः तस्यैकत्वात् / प्रधान-मध्यमाधमभेदभिन्नाः खाचार-दुराचारविकल्पद्वयकृता लोकप्रसिद्धाः पुरुषकारा न सिद्ध्यन्ति, एक एवोत्कृष्टः प्राप्नोति / ततश्च तत्साध्यानामपि फलभूतानां प्रधान-मध्यमाधमानां शुभाशुभानां भेदा न प्राप्नुवन्ति / एकैवोत्कृष्टा सिद्धिः प्रामोति, न मध्यमाधमे सभेदे सिद्धी साताम् / नापि च पुरुषकाराणामसिद्धयः स्युस्ताश्च दृष्टा इति तदुपसंहृत्य साधनमाहसप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् / तुल्यं तन्तुपटवदिति / पुरुषकारस्यैव कारणत्वात् , तद्व्यतिरिक्तकारणाभावाद् भवतः पुरुषकारैकान्तवादिनः कर्मानपेक्षत्वादिति / इत्थं परपक्षे दोषमुक्त्वा स्वपक्षसाधनमाह- कार्यातिरेकात् तु कारणातिरेक इति कर्मैव प्रवर्तयित् / इति-शब्दो हेत्वर्थे / कार्याणामनेकभेदानां सिद्धीनामसिद्धीनां च परस्परतोऽतिरिक्तत्वात् कारणातिरेकेणावश्यं भवितव्यम् / तच्च कारणं कमैव पुरुषस्य त्वदभिमतस्य प्रवर्तयितुः प्रवर्त्यमनेकभेदमिति ग्रहीतव्यम् / तस्य कार्यनानात्वानुमितस्य कारणसामान्यस्य कर्मेति संज्ञा क्रियते, पुरुषकारस्य पुरुषादीनां 1 सम्पूर्णा गाथा त्वेवम्-"निच्छयओ सव्वगुरूं, सव्वलह वा न विजए दुव्वं / ववहारओ उ जुञ्जइ, बायरखंधेसु नण्णेसु // " [ निश्चयतः सर्वगुरु, सर्वलघु वा न विद्यते द्रव्यम् / व्यवहारतस्तु युज्यते, बादरस्कन्धेषु नान्येषु // ]

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384