Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 312
________________ सत्त्व-रजस्तमसा भेदाभेदविचारः ] न्यायागमानुसारिण्यलङ्कृतम् / 259 लोष्टवत् सत्व-रजोभ्यामनन्यो मोहत्वाल्लोष्टवत् / तथा शरीरेन्द्रियगत आत्मैकदेश[ स्तदेकदेश भूताभ्यां रजस्तमोभ्यामनन्यः प्रसादकार्यत्वात् लोष्टवत् / एवं लाघव-प्रसवादिभ्यः / तथा सत्त्व-तमोभ्यामनन्यः शोषत्वात् लोष्टवत् / एवं तापादिभ्यस्तथा सत्त्व-तमोभ्यामनन्यो वरणत्वात् ; एवं सदनादिभ्य इति / एवं तावद् 'यथाहेत्वैकान्तिकत्वं प्रति त एवान्यत्वहेतवोऽनन्यत्वहेतवः' इत्युक्तास्त्वत्प्रयुक्तलक्षणवैलक्षणा(ण्य)विशेषणपक्षविरचनया लघ्वादय एव / __ अथवा मुक्त्वाऽपि चालक्षणभेदहेतूनां सुख मोहाद् गुरोरन्यत् लघुत्वात् महालोहपिण्डार्कतूलवदित्यादिविशेषणमन्तरेण भेदो न शक्यः साधयितुमिति तद्रचनाकुसृतिर्यथा त्वया क्रियते, तथैव मया कृता, किन्तु तां मुक्त्वाऽपि लक्षणभेदवैलक्षण्यविशेषणपक्षविरचनां सदादिभेदलक्षणाभिमतेभ्यः। एवं त्वदुक्तेभ्यो लध्वादिहेतुभ्योऽभेदसिद्धिः शक्याऽऽपादयितुं स्फुटेनैव न्यायाध्वना भ्रान्तिजननेन विनेत्यर्थः / तद्यथा- सुखं मोहादनन्यदपुरुषत्वे चलत्वात् , मोहखात्मवत् / [अपुरुषत्वविशेषितोऽचलादिति हेतुः, पुरुषादचलाद् व्यावर्तते, मा भूदनेकान्तिक इति / दुःखादनन्यत् सुखमिति वर्ततेऽनियमशीलत्वादत्रापि] अपुरुषत्वविशेषणं द्रष्टव्यमधिकाराद् दुःखस्वात्मवदिति / [तथा दुःखं सुखादित्यादि साधनचतुष्टयं सुखादनन्यत्वसाधनद्वयवदपुरुषविशिष्टं दुःख-मोहयोः संयोगनिष्पन्नमिति साधनषद गतार्थ यावद् दुः[ख] स्वात्मवदिति / ] इतर आह- नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः। यथोक्तम्- 'यथोक्तलक्षणयोर्द्वयोर्विरुद्धयोनित्यानित्यसाधकयोरेकत्वसन्निपतितयोर्हेत्वोरेकस्मिन् धर्मिणि शब्दे पर[स्पर ]निवारितव्यात्योः श्रावण-कृतकत्वयोः शब्दत्व-घटादिदृष्टान्तयोरुभयत्र संशयो भवति' इति / तथेहावाभ्यामुक्तैरन्यत्वानन्यत्वहेतुभिरुभयानिश्चयोऽस्तु, मा भूत् त्वत्प्रोक्तानामेवैकान्तिकत्वमिति / / अत्रोच्यते- नोक्तत्वात् , नैष उभयानिश्चयो युज्यते; तस्मानिर्मिनात्मकतायां त्वित्यादि प्रक्रम्य सुखं दुःखादनन्यदनात्मत्व-सत्त्व-वरणाद्यात्मकत्वाद् दुःखस्वात्मवदित्यादि]भिरैकान्तिकैर्हेतुभिरनन्यत्वस्य लिखितत्वात् , अथवा नोक्तत्वादिति / त्वत्प्रयुक्तानामन्यत्वहेतूनां लघुत्वादीनामुक्तदोषत्वात् / सर्वेऽप्येतेऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, अनुमाननिराकृतपक्षाः, अनवधारणे विपयेयहेतवः। अवधारणे वा(चा)पक्षधमो एवेति तस्सादनेकान्तिकास्तेषां चैकान्तिका अस्मदुक्ता निवर्तका एवेति न तुल्यमावयोः / इतश्चातुल्यमावयोर्भावितत्वाच्च गुणेषु सदा संद्रावस्य / बहुधा भावितं हि सदा सत्त्वादयो गुणाः संद्रु(सद्भूता एव प्रधानमहदहङ्कारादिसर्वावस्थासु न जातु पृथ] ग्भूतसमवस्थाश्चेत(ति)। १'चना प। 2 °चापल पञ्। []कोष्ठकान्तर्गतः पाठः भप्रती।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384