Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 316
________________ सुख-दुःख-मोह-भेदाभेदविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 263 सदोषा एवेत्यभिप्रायः। ननु लघ्वादयोऽनन्यत्वहेतव उक्ता एवेत्यभिप्रायः / ननु लघ्वादयोऽनन्यत्वहेतव उक्ता एव, किं पुनरनुशयेन ? इति / अत्रोच्यते-सुखा दावपि च न सत्त्वादिष्वेव / तत्रापि च [विपरिहारपक्षीकृतेऽपि च न यथा त्वया सुखं मोहाद् गुरोरन्यदिति परिहारपक्षीकृता चेव परधर्मेणापि 'दुःखं सुखादनन्यत् , लघुत्वात्' इत्येतेनापि न केवलमनात्मत्वे चलत्वादेवेतीत्थं विशिष्टेन प्रतिपादनविधिनाऽनन्यत्वहेतव इति / अपिशब्दात् स्वधर्मेण 'सुखं, दुःखादनन्यत् , लघुत्वात्' इ[त्यादि]भिः सुकरप्रतिपादनमेवेत्यर्थः परधर्मेण तावत् सुखं दुःखादनन्यत् चलाप्रकाशत्वात् , 'चलम[प्रकाशकम]प्रवृत्तिशीलं दुःखम्' इति वचनात् / दुःखधर्मेण सुखं ततोऽनन्यदिति साध्यते / अविभक्ताशेषगुणात्मकलोष्टवदिति दृष्टान्तः प्रागुपवर्णितः / अविभक्तः सुख-दुःखमोहात्मक-सत्त्व-रजस्तमोगुणात्मको लोष्ट इति द्वि(त्रित्वैक्यानतिक्रमाच त एवाशेषगुणास्तदात्मको लोष्टः / चलाप्रकाशात्मकत्वाद् दुःखादनन्यदिति स एव लोष्टो दृष्टान्तो धावितसुखायेकात्मकत्वात् / एवं तावत् परधर्मेण / एवं च स्थिते वधर्मेणापि लोष्टाधर्थानां सुखायेकात्मकत्वे स्थितेऽनन्यत्वे लघुत्वादिहेतवोऽपि साधका इति तदर्शयति-सुखं दुःखादनन्यत् , लघुत्वात् , लोष्टादि]वदिति वर्तते / एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वादेतानि च चत्वारि साधनानि प्रत्येक त्रीणि तान्येव समुदितान्येकमिति / अत्र द्विकसंयोगेनापि त्रीणि लवप्रवृत्तिशीलत्वात् , लघुप्रकाशात्मकत्वात् , अप्रवृत्तिप्रकाशात्मकत्वादिति / एवं मोहा[द]पीति / 'मोहात् सुखमनन्यत्' इत्यत्रापि त [एव] हेतवस्तावन्तः परधर्मेण सुखदुःखधर्माभ्यां प्रत्येकं द्वे समुदायेनैकमिति त्रीणि चलत्वादप्रकाशकत्वाचला... प्रकाशकत्वादिति, प्रवृत्तिशीलत्वादित्यपि, तत्संयोगेनेतराभ्यामपि सप्त साधनानि / एवं मोहादपीति / मोहादनन्यचलत्वादिभ्यस्तेभ्यः / एवं सुखं दुःखादनन्यद, गुरुत्वादप्रकाशकत्वात् तत्संयोगाचेति मोहधर्मभ्यस्त्रयः(स्त्रिभ्यः)। एवं मोहादपीति तेभ्य एव मोहधर्मेभ्यस्त्रिभ्यो मोहादप्यनन्यत् सुखमिति, द्वाभ्यामप्यनन्यत् सहिताभ्यामिति दुःख-मोहाभ्यामनन्यत् सुखं, लघुत्वादित्यादिभ्यस्तेभ्य एव हेतुभ्यो द्वि-त्रि-चतुरादिसंयोगेन [तत्] प्रत्येकं चानुगन्तव्यमिति / अत [आह-एते] एव सर्व इत्यनया दिशाऽभ्यूह्याः / न केवलमेत एव, लघुत्वादयः स्थूलत्वादयो गुरुत्वादयो वा स्वपरधर्मा हेतवः / किं तर्हि ? स्वपरधर्माः प्रसा[दा]दयश्च प्रसाद-लाघवादयः, शोष-ताप-भेदादयः, वरण-सदनापध्वंसनादयश्च इतरेतरे]त्यादि द्वि-त्रि-चतुरादिसंयोगेन [च भङ्गविकल्पाः सङ्कलनीयाः / एवमेव चैत एव दुःख-मोहयोरपीति' सुखात् परस्परतश्चानन्यत्वं योज्यम् / प्रतिज्ञानां च

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384