Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 315
________________ नयचक्रम् / 262 [विध्युभयारः तम् , तथाऽहमप्यनात्मत्वे सति लघुत्वात् सुखं दुःखादन्यत् , भोहवदित्यादि ब्रवीमि / अतो [धर्म]-धर्मिस्वरूपविरोधौ प्रकृति-पुरुपदोपश्च नेति / अत्रोच्यते- तथा सति यथा किमिति / एवं सति यथा किं सुखादन्यदात्मानं मुक्त्वेति दृष्टान्तः / इदं तदिति निदर्शयितुं न शक्यते / इदं तत् सुखात् पुरुषाच्चान्यद् वस्त्विति समन्वयस्याभावः / [यद्यनात्मत्वे सति लघुत्वादिधर्मवत् सुखात् पुरुषाद् वाऽन्यत् इति / वस्त्वन्तराभावात् तदर्शयन्नाह-न हि सुखादन्य. दस्ति किश्चित् उक्तवदपुरुषम् / पुरुषव्यतिरिक्तं हि सर्व परस्पराविविक्तसुखादित्य(स्व)तत्त्वमेवेत्युक्तं तस्मादन्यत् सुखमेव सर्वमिति समन्वयाभावः / अत एव चान्यत्वेन पक्षीकृते सुखादौ पुरुषव्यतिरिक्तसपक्षाभावात् सुखादेरपि सुखादन्यस्य विपक्षत्वात् विपक्षाद्धेतोावृत्यर्थं यदुच्यते- 'यच्च सुखाद[न]न्यत् तदनात्मत्वेन प्रसादाधनात्मकम् , न लघ्वाधनात्मकत्वं च' इति निदर्शयितुं न शक्यते / न च मोहादि सुखादन्यन्न भवतीत्यशक्यं दर्शयितुमिति विपक्षाव्यावृत्तिरप्यतो विपक्ष एव सत्त्वाद् विरुद्धाश्च [ते] हेतव इत्यभिप्रायः। __ अथ त्वित्यादि यावत् सुखमिति / अथ मतं तव यद् विभक्त स्वत(स)त्त्वं दुःखमोहाभ्यां तत् सुखं सुखादन्यन्न भवति / तत् प्रसादाधनात्मकमपि न भवतीति विविक्तस्वरूपस्य सुखस्य दुःखादन्यत्वात् , प्रसादाद्यात्मकत्वाच तदेव शक्यते वैधयेण निदर्शयितुमत एव च तमः सुखादन्यद् विविक्त[स्व] रूपमप्रसादात्मकपुरुषं चेति साधर्म्यदृष्टान्तश्च स्यादिति / एवमितरसाधनेष्वप्युभयदोषपरिहार इति / अत्रोच्यते- तथा सतीत्यादि, यावत् को वादार्थ उभयोरपीति / एवं सति तेन प्रकारेण नियमोऽयं यत् सुखादन्यन्न भवति, तत् प्रसादाद्यनात्मकमपि न भवत्येव' इति / एतेन प्रकारेण नियमवत् सुखमेवानन्यत् प्रसादाद्यात्मकं भवति चेति / तथा तस्य वस्तुनः प्रवर्तनात् , तथाव्यक्तेश्च नियम-प्रवृत्ति-प्रकाशात्मकं सुखमेवेति त्वदभ्युपगमेनैवैक्यं मो[हा]दीनामापन्नमस्मिन् साधने एतदभ्युपगमवच्च शेषसाधनेष्वपि दुःखादन्यत् सुखं मोहश्वेत्येवमादिषु 'यद् यदनात्म[क] त्वे दुःखादन्यन्न भवति, तच्छोषादि-वरणाद्यनात्मकमपि न भवतीत्येवं नियमाद् व्यक्तेः प्रवृत्तेश्चैक्यं मोहादीनामभ्युपगतं त्वयैवेतरेतरैकत्वाभ्युपगमः / 'इतिशब्दो हेत्वर्थे' इत्यतः को वादार्थः वादप्रयोजनम् उभयोरावयोः ? त्वयैवैक्याभ्युपगमान्न वादार्थस्तव ममापि, प्रतिपन्नार्थप्रतिपादनवैफल्यादिति / एवं तावदवरणाद्यात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधकाः, अनात्मत्वविशेषणा अपि नान्यत्वपक्षस्येति प्रतिपादिताः / तत्रैवानन्यत्वपक्ष [एवं त्वपक्ष] एव त्ववरणाद्यात्मकत्वादिवद्धि दोषाः, लघ्वादिहेतवोऽपि नान्यत्वपक्षे तत्र

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384