Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 314
________________ सुख-दुःख-मोह-भेदाभेदविचारः] न्यायागमानुसारिण्यलकृतम् / 261 अत्रोच्यते- नैतदुपपद्यते, बहुव्रीहेरप्यन(न्या)र्थविषयत्वानैकान्त्यात् / एवमपान्त्या(पीत्यादि), यावद् धर्म-धर्मिखरूपविरोधादि]ति / स्थूलं शिरोऽस्य स्थूलशिरा राहुः कपो[s]तत्रत्वाद् बहुव्रीहेरेव तत्रत्वात् तस्य चान्यपदार्थत्वाद् व्यभिचारं दर्शयति- 'तद्गुणसं विज्ञानपक्षाश्रयणेन भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि' इति वचनात् / न हि स्थूलशिरोलक्षितस्तद्व्यतिरिक्तो राहुरस्ति, चित्रगवविशिष्टदेवदत्तवत् / तदेव हि स्थूलशिरो राहुः, तद्वदसद् आख्या राहोः शिरोव्यतिरिक्तस्य आख्या व्यपदेशः / स्थूलेन शिरसा व्यपदेशेन चित्राभिरिवाव्यपदेशिनो देवदत्तस्य व्यतिरिक्तस्य, तद्वदव्यतिरिक्तस्यापि राहोस्तयाऽऽख्यया व्यपदेशिवद्भावं कृत्वा व्यवहारो दृष्टोऽसतोऽपि; तथेदमपि स्यात् / तस्य व्यपदेशिवद्भावव्यवहारस्यानभ्युपगमे उक्तोपपत्त्या दृष्टमिममसदाख्यया व्यपदेशिवद्धावव्यवहारमनभ्युपगच्छतस्ते धर्म-धर्मिस्वरूपविरोधौ दोषौ भवतः / धर्मिस्वरूपविरोधस्तावदात्मनोऽनन्यदेव दुःखं पुरुषादित्यर्थः, प्रसादाद्यनात्मकत्वात् / बहुव्रीहिसामर्थ्यात् प्रसादाद्यात्मनोऽन्यत्वादित्यर्थः, आत्मस्वतत्त्ववत्, पुरुषस्वात्मवदित्यर्थः / पुरुषत्वापत्तिश्च सुखस्य धर्मिस्वरूपवैपरीत्यमतो धर्मिस्वरूपविरोधः। किं कारणम् ?, अन्यथा सुखान्यत्व-प्रसादाद्यनात्मकत्वानुपपत्तेः पुरुषत्वापत्तिमन्तरेण सुखस्य दुःखादन्यत्वं वरणाधनात्मकत्वम् ; दुःखस्य वा सुखादन्यत्वं, प्रसादाद्यनात्मकत्वम् , मोहस्य ताभ्यामन्यत्वं प्रसादादि-शोषाधनात्मक त्वं] च नोपपद्यते भावितन्यायत्वात् , सुख-दुःख-मो हाना मैक्यवृत्तित्वस्य / तस्मात् पुरुषस्वरूपापत्तेः प्रसादादि-शोषादि-वरणादि]कार्याणां सुख-दुःख-मोहानां धर्मिस्वरूपविपरीततेति / / - किं चान्यत्- योऽपि धर्मिस्वरूपविरोधः, सोऽपीत्थमुच्यते / तद्यथा-धर्मस्वरूपविरोधोऽपि चैवमेव यथा पुरुषत्वापत्तौ सुखादीनां सुखाद्यात्मपरित्यागेन धर्मिस्वरूपविरोधः। तथा पौंस्नापत्तौ त्रयाणामैक्यापत्तौ चान्यधर्मस्वरूपविरोधश्च / ततश्च प्रकृति-पुरुषयोरप्येकतैव / तस्माद्धेतोः पुरुषत्वापत्तेरनन्यत्वापत्तेश्च प्रकृतिः पुरुषादन्या पुमान् वा प्रकृतेरन्य इति नोपपद्यते / ततोऽस्मदभीष्टमेकमेव कारणमित्येतदर्शनं साधीयः। एवं दुःख-मोहयोरपि यथा सुखं दुःखादन्यदित्येतत् किं त्वन्मात्रात् वै(त्रै)लक्षण्यादित्यतः प्रभृति यावत् प्रकृति-पुरुषयोरप्येकतैवेत्युक्तम् / तथा दुःखं सुख-मोहाभ्यामन्यत् , मोहः सुख-दुःखाभ्यामन्य इत्येतेष्वपि चतुर्यु सुखं मोहादन्यदिति च साधने स एव ग्रन्थो योज्य इति / / __ अथ मा भूदेष दोष इत्यनात्मविशेषणत्वात् त्वद्वत् एतदोषपरिहारार्थ यथा त्वयाऽनात्मकत्वे सवरणाद्यात्मकत्वात् सुखं दुःखादनन्यन्मोहवदित्याद्यभिहि

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384