Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 277
________________ 224 नयचक्रम् / [विध्युभयार:च स्वार्थैक्याभावं च दर्शयति-विपक्ष एव नास्तीत्यभिप्रायः। रूपादिग्रहणं तु पक्षत्वात् , रूपादीनां सङ्घातपारार्थ्यपरिणामित्वैः सन्निधिभवनवैलक्षण्यं दर्शयति-तदित्थं द्वैते त्वित्यादि, द्विविधपुरुषोपभोगार्थमनेकात्मिकायाः प्रकृतेरित्यादिना ग्रन्थेन तदापत्तिभवनस्वरूपवर्णनम् / प्रक्रियन्ते विकारास्तत इति प्रकृतिः, प्रधीयन्तेऽस्मिन् महदादय इति प्रधानम् , बहूनां धानं बहुधानं-बहुधानकम् , मरणादविनाशादमृतमित्याद्यन्वर्थनामिकायाः प्रकृतेरनेकात्मिकायाः आत्मभिः सुखदुःखमोहैः प्रकाशप्रवृत्तिनियमात्मकैः प्रागभिहितावार्यपवनपाषाणवत् / स्वपरेषां नर्तिकापर्णनावामात्मनश्च प्रतिपत्तिचलनधरणकरणैरिवेति / ते हि वैकारिकतैजसभूतादिविकाररूपाः सुखदुःखमोहाः प्रकाशवृत्तिनियमात्मकाः सत्त्वरजस्तमोलक्षणा गुणाः साम्यावस्थायां प्रकृतिरित्युच्यन्ते / वैषम्येण तु परिणामानुक्रममापन्नाः परस्पराविनिर्भोगवृत्तयोऽङ्गाङ्गिभावेन परिणामाद्विकारीभवन्तः शब्दादीनारभन्ते / तैर्महदादिना परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदास्मका एव / शब्दादिपरिणामानुक्रमः सोऽधुनानुषङ्गेण स्वयमेव वक्ष्यति / तदात्मकत्वं तावत् साध्यते / तदात्मका एव सुखाद्यात्मका एव शब्दादयस्तदात्मकत्वाभिव्यक्तकार्यत्वात् / ते सुखादय आत्मा तदात्मा तद्भावस्तदात्मकत्वं सुखाद्यात्मकत्वं तदात्मत्वेनाभिव्यक्तं कार्य येषां ते तदात्मत्वाभिव्यक्तकार्याः शब्दादयस्तद्भावात् तदात्मत्वाभिव्यक्तकार्यत्वात् मृत्पिण्डकार्यशिवकादिमृत्त्ववत् / यद्यदात्मनाभिव्यक्तकार्य वस्तु तत् तदात्मकमेव दृष्टम् , यथा मृदः कार्य पिण्डस्तस्य कार्य शिवकः। एवं क्रमेण स्तबककुशूलकादि यावद् घटः, कपालानि वा। मृदास्मकान्येव कार्याणि मौलस्य कारणस्यात्मना विनोत्तरोत्तरेषां कार्याणामभावात् , आदौ मध्येऽवसाने च मृदात्मकत्वं दृष्टमेवं शब्दादयः सुखानां कार्य, शब्दादिकार्य त्वाकाशादि, तत्कार्यश्च गवादि घटादि सर्व सुखाद्यात्मकत्वेनाभिव्यक्तं तदात्मकमिति ग्राह्यम् / कथं सुखाद्यात्मकत्वेन शब्दादिव्यक्तम् ? इति चेत्,सुखाद्युपलब्धेः सुखात्मकानां वेत्यादिना तदर्शयति यावदात्मत्वेनाभिव्यक्तं कायमेषां शब्दादीनामिति गतार्थम् / एवं तावद्भूतादिनाहङ्कारेणारब्धाः शब्दादयः यानि तैरारब्धानीत्यादि / यावत् सुखादिमया एव परिणामानुक्रमेण भूतानामाकाशादीनां शब्दादिभिः मुखादिमयैरारम्भं दर्शयति-तत्र शरीरादीन्याध्यात्मिकानीति, शरीरीभूतानि शब्दाद्यारब्धानि भृतादीनि भूतादिमयानि त्रिगुणानि वैकारिकारब्धानि श्रोत्रादीन्येकादशेन्द्रियाणि सर्वाण्येव / त्रयाणां सुख १°णाऽविनाशाs° ग। २°चा ग। 3 °कार्पण ग। 4 °तेना क-ख। 5 स्तूप° क-ख। नादिनो- नुक-ख।

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384